PDF to Image इति

python इत्यस्मिन् PDF इत्येतत् Image इत्यत्र परिवर्तयन्तु

अद्यतनस्य अङ्कीयजगति अस्माभिः प्रायः PDF दस्तावेजान् चित्रस्वरूपेण, विशेषतः JPG इत्यत्र परिवर्तयितुं आवश्यकं भवति । PDF इत्येतत् JPG इत्यत्र परिवर्तनस्य आवश्यकता विविधकारणात् उद्भूतुं शक्नोति, यथा PDF इत्येतत् प्रतिबिम्बरूपेण साझां कर्तुम् इच्छति इत्यस्मात् आरभ्य दस्तावेजस्य दृश्यगुणवत्तायाः संरक्षणं यावत् परन्तु PDF इत्यस्य JPG मध्ये मैन्युअल् रूपेण परिवर्तनं क्लिष्टं समयग्राहकं च कार्यं भवितुम् अर्हति । तत्रैव Python REST API आगच्छति अस्य शक्तिशालिनः उपयोगितायाः साहाय्येन PDF इत्यस्य JPG मध्ये परिवर्तनं कदापि सुलभं न अभवत् । अस्मिन् व्यापकमार्गदर्शिकायां वयं भवन्तं दर्शयामः यत् Python REST API इत्यस्य उपयोगेन उच्चगुणवत्तायुक्तेन PDF इत्यस्य JPG मध्ये ऑनलाइन परिवर्तनं कथं भवति।

अस्माकं Cloud API एतावत् उल्लेखनीयं यत् केवलं इनपुट् PDF तथा गन्तव्यमार्गस्य आवश्यकता भवति तथा च सर्वाणि आन्तरिकरूपान्तरणजटिलतानां पालनं करोति।

PDF to JPG परिवर्तन एपिआइ

PDF दस्तावेजान् JPG चित्रेषु परिवर्तनं विशेषतः यदा हस्तचलितरूपेण क्रियते तदा बोझिलं कार्यं भवितुम् अर्हति । परन्तु क्लाउड् प्रौद्योगिक्याः आगमनेन PDF इत्यस्य JPG इत्यत्र परिवर्तनं बहु सुकरं जातम् । Apsose.PDF Cloud SDK for Python उच्चगुणवत्तायुक्तेन PDF JPG मध्ये परिवर्तनार्थं उपद्रवरहितं कुशलं च समाधानं प्रदाति । अस्मिन् मार्गदर्शके वयं भवन्तं Aspose.PDF Cloud SDK for Python इत्यस्य उपयोगेन PDF इत्यस्य JPG मध्ये परिवर्तनस्य प्रक्रियायाः माध्यमेन नेष्यामः । स्वस्य रूपान्तरणप्रक्रियायाः सुव्यवस्थितीकरणाय सज्जाः भवन्तु तथा च स्वस्य PDF दस्तावेजेभ्यः आश्चर्यजनकाः JPG चित्राणि निर्मायन्तु।

SDK PIP तथा GitHub इत्येतयोः उपरि संस्थापनार्थं उपलभ्यते । अधुना कृपया SDK इत्यस्य नवीनतमं संस्करणं सिस्टम् इत्यत्र संस्थापयितुं टर्मिनल्/कमाण्ड् प्रॉम्प्ट् इत्यत्र निम्नलिखितम् आदेशं निष्पादयन्तु ।

pip install asposepdfcloud

अग्रिमः महत्त्वपूर्णः सोपानः GitHub अथवा Google खातेः उपयोगेन Aspose.Cloud dashboard मार्गेण अस्माकं क्लाउड् सेवानां निःशुल्कसदस्यता अस्ति । यदि भवतः विद्यमानं खातं नास्ति तर्हि केवलं नवीनं खातं रचयन्तु तथा च स्वस्य व्यक्तिगतं ग्राहकप्रमाणपत्रं प्राप्नुवन्तु ।

पायथन् मध्ये PDF JPG मध्ये परिवर्तयन्तु

कृपया PDF JPG प्रारूपेण रक्षितुं तथा च आउटपुट् क्लाउड् स्टोरेज् मध्ये रक्षितुं अधोलिखितानां चरणानां अनुसरणं कुर्वन्तु ।

  • Client ID Client Secret इत्यस्य तर्करूपेण प्रदातुं ApiClient वर्गस्य एकं उदाहरणं रचयन्तु
  • अधुना PdfApi class इत्यस्य एकं instance रचयन्तु यत् ApiClient ऑब्जेक्ट् इत्येतत् input argument रूपेण गृह्णाति
  • अग्रिमः सोपानः अस्ति यत् इनपुट् PDF सञ्चिकायाः नामानि तथा च परिणामी JPEG इमेज् धारयन्तः चराः निर्मातव्याः
  • अन्ते, PdfApi इत्यस्य putpageconverttojpeg(..) मेथड् आह्वयन्तु यत् इनपुट् PDF, रूपान्तरणीयं पृष्ठसङ्ख्या, तथा च परिणामी JPEG सञ्चिकानामस्य नाम गृहीत्वा ।
def pdf2Image():
    try:
        #Client credentials
        client_secret = "1c9379bb7d701c26cc87e741a29987bb"
        client_id = "bbf94a2c-6d7e-4020-b4d2-b9809741374e"

        #initialize PdfApi client instance using client credetials
        pdf_api_client = asposepdfcloud.api_client.ApiClient(client_secret, client_id)

        # PdfApiClient इत्येतत् तर्करूपेण पारयन् PdfApi उदाहरणं रचयन्तु
        pdf_api = PdfApi(pdf_api_client)

        #source PDF file
        input_file = 'URL2PDF.pdf'
        
        #resultant Image file
        resultant_image = 'PDF2JPEG.jpeg'

        # PDF पृष्ठानि JPEG प्रारूपे परिवर्तयितुं तथा च आउटपुट् Cloud storage मध्ये रक्षितुं API आह्वयन्तु
        response = pdf_api.put_page_convert_to_jpeg(name = input_file, page_number= 3, out_path= resultant_image)
        
        print(response)
        # कन्सोल् मध्ये सन्देशं मुद्रयन्तु (वैकल्पिकम्)
       print('PDF page successfully converted to JPEG !')
    except ApiException as e:
        print("Exception while calling PdfApi: {0}".format(e))
        print("Code:" + str(e.code))
        print("Message:" + e.message)
pdf to image preview

चित्रम् १:- PDF तः JPG परिवर्तनस्य पूर्वावलोकनम् ।

उपर्युक्ते उदाहरणे प्रयुक्ताः नमूनासञ्चिकाः URL2PDF.pdf तथा PDF2JPEG.jpeg इत्यस्मात् डाउनलोड् कर्तुं शक्यन्ते ।

कृपया ज्ञातव्यं यत् PDF अन्येषु रास्टर इमेज प्रारूपेषु रक्षितुं कृपया निम्नलिखितपद्धतीनां उपयोगं कुर्वन्तु

PDF पृष्ठानि TIFF मध्ये रक्षितुं putpageconverttotiff(…) इत्यस्य उपयोगं कुर्वन्तु PDF पृष्ठानि PNG मध्ये रक्षितुं putpageconverttopng(…) इत्यस्य उपयोगं कुर्वन्तु PDF पृष्ठानि EMF मध्ये रक्षितुं putpageconverttoemf(..) इत्यस्य उपयोगं कुर्वन्तु PDF पृष्ठानि BMP मध्ये रक्षितुं putpageconverttobmp(…) इत्यस्य उपयोगं कुर्वन्तु PDF पृष्ठानि GIF मध्ये रक्षितुं putpageconverttogif(…) इत्यस्य उपयोगं कुर्वन्तु

cURL Commands इत्यस्य उपयोगेन PDF इत्येतत् JPG इत्यत्र परिवर्तयन्तु

cURL आदेशस्य उपयोगः आदेशपङ्क्तिटर्मिनल् मार्गेण REST APIs अभिगमनाय अपि कर्तुं शक्यते । अतः वयं PDF इत्यस्य प्रथमं पृष्ठं JPG इत्यत्र परिवर्तयितुं गच्छामः यत्र परिणामी सञ्चिका Cloud storage इत्यत्र रक्षिता भवति । अधुना Aspose.PDF Cloud इत्यत्र प्रवेशार्थं प्रथमं निम्नलिखित आदेशं निष्पादयन् JSON Web Token (JWT) जनयितुं आवश्यकम् ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bbf94a2c-6d7e-4020-b4d2-b9809741374e&client_secret=1c9379bb7d701c26cc87e741a29987bb" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

इदानीं यदा अस्माकं समीपे JWT टोकन अस्ति, तदा कृपया pdf इत्येतत् image format मध्ये परिवर्तयितुं निम्नलिखितम् आदेशं निष्पादयन्तु ।

curl -v -X PUT "https://api.aspose.cloud/v3.0/pdf/URL2PDF.pdf/pages/1/convert/jpeg?outPath=ConvertedPage.jpeg&width=800&height=1000" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \
-d{}
pdf to image preview

चित्रम् २:- PDF to image conversion preview.

निगमन

अस्मिन् मार्गदर्शके वयं Python कृते Aspose.PDF Cloud SDK इत्यस्य उपयोगेन PDF इत्यस्य JPG मध्ये परिवर्तनस्य प्रक्रियायाः अन्वेषणं कृतवन्तः । एतस्य शक्तिशालिनः साधनस्य उपयोगेन भवान् केवलं कतिपयानि कोड्-पङ्क्तयः एव PDF-दस्तावेजान् उच्चगुणवत्तायुक्तेषु JPG-प्रतिमासु सहजतया परिवर्तयितुं शक्नोति । Python कृते Aspose.PDF Cloud SDK भवतः सर्वेषां PDF to JPG परिवर्तनस्य आवश्यकतानां कृते एकं कुशलं तथा च परेशानी-रहितं समाधानं प्रदाति । मैनुअल् रूपान्तरणं विदां कुर्वन्तु तथा च क्लाउड् प्रौद्योगिक्याः शक्तिं आलिंगयन्तु येन स्वस्य PDFs आश्चर्यजनक JPG चित्रेषु परिवर्तनं भवति।

REST API द्वारा प्रदत्तानां अन्येषां रोमाञ्चकारीणां विशेषतानां विषये ज्ञातुं वयं Programmers guide इति गमनम् अपि अनुशंसयामः । अपि च, पायथन् कृते Aspose.PDF Cloud SDK इत्यस्य सम्पूर्णः स्रोतसङ्केतः GitHub (MIT अनुज्ञापत्रस्य अन्तर्गतं प्रकाशितम्) इत्यनेन डाउनलोड् कर्तुं उपलभ्यते । तथापि यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति अथवा भवतां किमपि अधिकं प्रश्नं भवति तर्हि कृपया निःशुल्क-उत्पाद-समर्थन-मञ्चः मार्गेण अस्माभिः सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु ।

सम्बन्धित लेख

अधिकं ज्ञातुं निम्नलिखितलिङ्कानि अपि द्रष्टुं वयं अनुशंसयामः