GLB to FBX

GLB प्रारूपं 3D दृश्यानां & मॉडलानां कृते लोकप्रियेषु 3D सञ्चिकास्वरूपेषु अन्यतमम् अस्ति तथा च तान् द्रष्टुं अस्माभिः Microsoft Paint 3D, Microsoft Remix 3D, Trimble 3D Warehouse, अथवा glTF सञ्चिकानां समर्थनं कुर्वन् कोऽपि कार्यक्रमः उपयोक्तव्यः . परन्तु अन्यस्मिन् अन्ते PDF सञ्चिकास्वरूपं सूचनासाझेदारी कृते व्यापकरूपेण समर्थितस्वरूपेषु अन्यतमम् अस्ति तथा च बहवः आधुनिकजालपुटाः PDF सञ्चिकाः प्रदर्शयितुं शक्नुवन्ति । अतः एतत् सुलभतां विचार्य अस्मिन् लेखे वयं पायथन् भाषायाः उपयोगेन GLB इत्यस्य PDF मध्ये परिवर्तनस्य विवरणस्य चर्चां कर्तुं गच्छामः तथा च, पायथन् इत्यस्य उपयोगेन FBX इत्यस्य PDF मध्ये परिवर्तनस्य चरणानां विषये चर्चां कर्तुं गच्छामः

3D तः PDF रूपान्तरण एपिआइ

अस्माकं Aspose.3D Cloud इति नामकं REST आधारितं समाधानं 3D दस्तावेजान् जनयितुं, पठितुं, परिवर्तनं च कर्तुं विशेषताः प्रदाति । अधुना पायथन् अनुप्रयोगे एतानि विशेषतानि उपयोक्तुं अस्माभिः Aspose.3D Cloud SDK for Python इत्यस्य उपयोगेन प्रयासः करणीयः । अतः प्रथमं सोपानं SDK संस्थापनं यत् PIP तथा GitHub इत्यत्र डाउनलोड् कर्तुं उपलभ्यते । कृपया SDK संस्थापनार्थं आदेशपङ्क्तिटर्मिनले निम्नलिखितम् आदेशं निष्पादयन्तु ।

pip install aspose3dcloud

अधुना Aspose.Cloud dashboard इत्यत्र गत्वा स्वस्य व्यक्तिगतं ClientID तथा ClientSecret विवरणं प्राप्नुवन्तु ।

Python इत्यस्य उपयोगेन GLB इत्येतत् PDF इत्यत्र परिवर्तयन्तु

कृपया क्लाउड् स्टोरेजतः GLB सञ्चिकां लोड् कृत्वा PDF प्रारूपेण परिवर्तयितुं अधोलिखितानां चरणानां अनुसरणं कुर्वन्तु ।

  • Client ID तथा Client secret इति तर्करूपेण पारयन् ThreeDCloudApi इत्यस्य उदाहरणं रचयन्तु
  • इनपुट् GLB नाम, आउटपुट् प्रारूपं PDF इति परिभाषयन्तु तथा च परिणामी सञ्चिकानामसूचना
  • अन्ते, रूपान्तरणक्रियां कर्तुं ThreeDCloudApi वर्गस्य postconvertbyformat(…) मेथड् आह्वयन्तु
# अधिकानि उदाहरणानि कृते कृपया https://github.com/Aspose-3D-Cloud/aspose-3d-cloud-python इति सञ्चिकां पश्यन्तु

def glbToPdf():
    try:
	client_secret = "1c9379bb7d701c26cc87e741a29987bb"
        client_id = "bbf94a2c-6d7e-4020-b4d2-b9809741374e"
	# Aspose.3D Cloud इत्यस्य एकं उदाहरणं रचयन्तु
	threeDCloudApi = aspose3dcloud.ThreeDCloudApi("client_credentials", client_id, client_secret)
		
	# GLB सञ्चिकां निवेशयन्तु
	name = "Wolf-Blender-2.82a.glb"
	# परिणामी PDF सञ्चिकास्वरूपम्
	newformat = "pdf"
	# परिणामी PDF सञ्चिकायाः नाम
	newfilename = "Converted.pdf"
	# विद्यमानसञ्चिकां अधिलेखयितुं ध्वजं सेट् कुर्वन्तु
	isOverwrite = "true"
		
	# सञ्चिकारूपान्तरणप्रक्रियायाः आरम्भार्थं API विधिं आह्वयन्तु
	result = threeDCloudApi.post_convert_by_format(name, newformat, newfilename, folder = None, is_overwrite = isOverwrite)
        
	# कन्सोल् मध्ये सन्देशं मुद्रयन्तु (वैकल्पिकम्)
	print('Conversion process completed successfully !')
    except ApiException as e:
        print("Exception while calling 3DApi: {0}".format(e))   
glbToPdf()

Python इत्यस्य उपयोगेन FBX इत्येतत् PDF इत्यत्र परिवर्तयन्तु

क्लाउड् स्टोरेज इत्यस्मिन् संगृहीतं FBX सञ्चिकां PDF प्रारूपेण परिवर्तयितुं तथा च परिणामी सञ्चिका क्लाउड् स्टोरेज इत्यत्र अपि संगृहीता भवति ।

  • Client ID तथा Client secret इति तर्करूपेण पारयन् ThreeDCloudApi इत्यस्य उदाहरणं रचयन्तु
  • इनपुट् FBX नामस्य नाम, PDF रूपेण आउटपुट् प्रारूपं तथा च परिणामी सञ्चिकानामसूचना निर्दिशन्तु
  • अधुना, रूपान्तरणक्रियां कर्तुं ThreeDCloudApi वर्गस्य postconvertbyformat(…) मेथड् आह्वयन्तु
# अधिकानि उदाहरणानि कृते कृपया https://github.com/Aspose-3D-Cloud/aspose-3d-cloud-python इति सञ्चिकां पश्यन्तु

def fbxToPdf():
    try:
        # Aspose.3D Cloud इत्यस्य एकं उदाहरणं रचयन्तु
	threeDCloudApi  = aspose3dcloud.ThreeDCloudApi("client_credentials", "bbf94a2c-6d7e-4020-b4d2-b9809741374e","1c9379bb7d701c26cc87e741a29987bb")
		
	# FBX सञ्चिकां निवेशयन्तु
	name = "Wolf-Blender.fbx"
	# परिणामी PDF सञ्चिकास्वरूपम्
	newformat = "pdf"
	# परिणामी PDF सञ्चिकायाः नाम
	newfilename = "Converted.pdf"
	# विद्यमानसञ्चिकां अधिलेखयितुं ध्वजं सेट् कुर्वन्तु
	isOverwrite = "true"
		
	# सञ्चिकारूपान्तरणक्रियाम् आरभत
	result = threeDCloudApi.post_convert_by_format(name, newformat, newfilename, folder = None, is_overwrite = isOverwrite)
        
	# कन्सोल् मध्ये सन्देशं मुद्रयन्तु (वैकल्पिकम्)
	print('Conversion process completed successfully !')
    except ApiException as e:
	print("Exception while calling 3DApi: {0}".format(e))   
	
fbxToPdf()

उपरिष्टाद् उदाहरणेषु प्रयुक्ताः नमूनासञ्चिकाः Wolf-Blender-2.82a.glb तथा Wolf-Blender-Converted.fbx इत्यस्मात् अवतरणं कर्तुं शक्यन्ते ।

cURL Command इत्यस्य उपयोगेन GLB तः PDF यावत्

Aspose.3D Cloud इत्येतत् REST आर्किटेक्चर इत्यस्य अनुसारं विकसितम् अस्ति, अतः अस्मिन् खण्डे, वयं cURL आदेशानां उपयोगेन GLB इत्यस्य PDF मध्ये परिवर्तनस्य पदानि ज्ञातुं गच्छामः । तथापि, अस्मिन् प्रक्रियायां प्रथमं सोपानं भवतः ग्राहकप्रमाणपत्राधारितं JWT अभिगमनटोकनस्य जननम् अस्ति । कृपया टोकनं जनयितुं निम्नलिखितम् आदेशं निष्पादयन्तु ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bbf94a2c-6d7e-4020-b4d2-b9809741374e&client_secret=1c9379bb7d701c26cc87e741a29987bb" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा अस्माकं समीपे JWT टोकन भवति तदा GLB इत्येतत् PDF प्रारूपे परिवर्तयितुं निम्नलिखितम् आदेशं निष्पादयितुं आवश्यकम् ।

curl -v -X POST "https://api.aspose.cloud/v3.0/3d/saveas/newformat?name=Wolf-Blender-2.82a(2).glb&newformat=PDF&newfilename=Converted.pdf&IsOverwrite=true" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \
-d{}

cURL Command इत्यस्य उपयोगेन FBX तः PDF यावत्

कृपया Cloud storage तः FBX सञ्चिकां लोड् कर्तुं PDF प्रारूपेण परिणतुं च निम्नलिखितम् आदेशं निष्पादयन्तु । ततः परिणामी सञ्चिका मेघभण्डारणस्थाने रक्षिता भवति ।

curl -v -X POST "https://api.aspose.cloud/v3.0/3d/saveas/newformat?name=Wolf-Blender-Converted(1).fbx&newformat=PDF&newfilename=Converted.pdf&IsOverwrite=true" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \
-d{}

निगमन

अस्मिन् लेखे वयं Python कोडस्निपेट् इत्यस्य उपयोगेन 3D इत्येतत् PDF, GLB इत्येतत् PDF तथा FBX इत्येतत् PDF इत्यत्र परिवर्तयितुं विवरणं अन्वेषितवन्तः । तस्मिन् एव काले वयं Python code snippet इत्यस्य उपयोगेन FBX इत्यस्य PDF मध्ये परिवर्तनस्य पदानि अपि ज्ञातवन्तः । यत्र वयं cURL आदेशानां उपयोगेन GLB तथा FBX इत्येतत् PDF मध्ये परिवर्तयामः तत्र 3D PDF maker इत्यस्य विकासं कुर्वन्तु । अपि च, एपिआइ FBX इत्यस्य OBJ इत्यत्र, OBJ इत्यस्य FBX इत्यत्र परिवर्तनस्य, अथवा FBX इत्यस्य STL प्रारूपे रक्षणस्य सुविधा अपि प्रदाति । स्वस्य नमूना Mercedes glb अथवा glb 250 इत्यादिसञ्चिकाः इष्टे आउटपुट् प्रारूपे परिवर्तयितुं API इत्यस्य उपयोगं कुर्वन्तु ।

कृपया ज्ञातव्यं यत् Developer Guide SDK द्वारा प्रस्तावितानां आश्चर्यजनकक्षमतानां विषये ज्ञातुं सूचनानां महान् स्रोतः अस्ति । एपिआइ-उपयोगकाले भवान् किमपि समस्यां प्राप्नोति चेत्, कृपया निःशुल्कसमर्थनमञ्चः मार्गेण अस्माभिः सह सम्पर्कं कुर्वन्तु ।

सम्बन्धित लेख

वयं भवन्तं अपि सल्लाहं दद्मः यत् भवन्तः निम्नलिखितलिङ्कं गत्वा अधिकं ज्ञातुं शक्नुवन्ति: