JPG तः PDF पर्यन्तम्

Python मध्ये JPG PDF मध्ये कथं परिवर्तयितुं शक्यते इति ज्ञातव्यम्

JPG अथवा JPEG चित्राणि लोकप्रियरास्टरचित्रेषु सन्ति यतः तेषु जटिलं हानियुक्तं संपीडनं एल्गोरिदम् उपयुज्यते यत् उपयोक्तारः लघुचित्रं निर्मातुं समर्थयन्ति डेस्कटॉप्, मोबाईल्, अन्ये च हस्तगतयन्त्राणि समाविष्टानि अधिकांशयन्त्राणि JPG चित्राणि समर्थयन्ति । इदानीं यदि अस्माकं बल्क इमेज् साझाकरणस्य आवश्यकता अस्ति तर्हि JPG इत्यस्य PDF इत्यत्र परिवर्तनं व्यवहार्यं समाधानं दृश्यते । अस्मिन् लेखे वयं Python मध्ये JPG PDF मध्ये कथं परिवर्तयितुं शक्यते इति विवरणं चर्चां कर्तुं गच्छामः ।

अधुना एव वयं निःशुल्कं Text to GIF सेवा विकसितवन्तः, यस्य उपयोगेन भवान् सरलपाठेभ्यः रोचकं एनिमेशनं निर्मातुं शक्नोति ।

JPG to PDF परिवर्तन एपिआइ

अस्य लेखस्य व्याप्तिः पायथन् भाषायां एव सीमितः अस्ति, अतः वयं Aspose.PDF Cloud SDK for Python इत्यस्य उपयोगे बलं दातुं गच्छामः । इदं Cloud REST API इत्यस्य परितः एकं आवरणं भवति तथा च Python अनुप्रयोगानाम् अन्तः सर्वाणि PDF सञ्चिकाप्रक्रियाकरणक्षमतानि कर्तुं समर्थयति । एतत् PDF सञ्चिकानां निर्माणं, सम्पादनं, विभिन्नेषु समर्थितस्वरूपेषु परिवर्तनं च कर्तुं क्षमतां प्रदाति । भवान् EPUB, PS, SVG, XPS, JPEG इत्यादीनि विविधानि सञ्चिकानि अपि लोड् कृत्वा PDF मध्ये परिणतुं शक्नोति ।

अधुना प्रथमं सोपानं SDK इत्यस्य संस्थापनम् अस्ति यत् PIP तथा GitHub भण्डारस्य उपरि डाउनलोड् कर्तुं उपलभ्यते । कृपया SDK इत्यस्य नवीनतमं संस्करणं प्रणाल्यां संस्थापयितुं टर्मिनल्/कमाण्ड् प्रॉम्प्ट् इत्यत्र निम्नलिखितम् आदेशं निष्पादयन्तु ।

 pip install asposepdfcloud

संस्थापनानन्तरं अग्रिमः प्रमुखः सोपानः Aspose.Cloud dashboard मार्गेण अस्माकं मेघसेवानां निःशुल्कसदस्यता अस्ति । अस्य सदस्यतायाः उद्देश्यं केवलं अधिकृतानां व्यक्तिनां अस्माकं सञ्चिकासंसाधनसेवासु प्रवेशं कर्तुं अनुमतिः अस्ति । यदि भवतां समीपे GitHub अथवा Google खाता अस्ति तर्हि केवलं Sign Up अथवा, Create a new Account बटन् नुदन्तु ।

पायथन् मध्ये JPG इत्येतत् PDF मध्ये परिवर्तयन्तु

पायथन् कोडस्निपेट् इत्यस्य उपयोगेन परिवर्तनं अत्यन्तं सुलभम् अस्ति । एतां आवश्यकतां साधयितुं कृपया अधोनिर्धारितपदार्थानाम् अनुसरणं कुर्वन्तु ।

  • प्रथमं, Client ID & Client Secret इत्यस्य तर्करूपेण प्रदातुं ApiClient वर्गस्य एकं उदाहरणं रचयन्तु
  • द्वितीयं, PdfApi क्लास् इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत् ApiClient ऑब्जेक्ट् इत्येतत् input argument रूपेण गृह्णाति
  • तृतीयम्, ImageTemplatesRequest वर्गस्य एकं उदाहरणं रचयन्तु यत्र वयं स्रोतप्रतिबिम्बस्य नाम, तथा च सम्बन्धितगुणाः यथा विस्तारः, ऊर्ध्वता, मार्जिनविवरणं च परिभाषयामः
  • अन्ते, रूपान्तरणं कर्तुं PdfApi वर्गस्य putimageinstoragetopdf(..) मेथड् आह्वयन्तु
# https://dashboard.aspose.cloud/ इत्यस्मात् ग्राहकप्रमाणपत्राणि प्राप्नुवन्तु ।

def image2PDF():
    try:
        #Client credentials
        client_secret = "1c9379bb7d701c26cc87e741a29987bb"
        client_id = "bbf94a2c-6d7e-4020-b4d2-b9809741374e"

        #initialize PdfApi client instance using client credetials
        pdf_api_client = asposepdfcloud.api_client.ApiClient(client_secret, client_id)

        # PdfApiClient इत्येतत् तर्करूपेण पारयन् PdfApi उदाहरणं रचयन्तु
        pdf_api = PdfApi(pdf_api_client)

        #source image file
        input_file = 'source.jpg'

        #resultant PDF document
        resultant_file = 'Resultant.pdf'

        image_templates_details = asposepdfcloud.ImageTemplatesRequest
        {
            "IsOCR": True,
            "OCRLangs": "eng",
            "ImagesList": [
            {
                "ImagePath": input_file,
                "ImageSrcType": "ImageSrcType.Common",
                "LeftMargin": 10,
                "RightMargin": 10,
                "TopMargin": 10,
                "BottomMargin": 10,
                "PageWidth": 800,
                "PageHeight": 1000,
                "MarginInfo": {
                    "Left": 10,
                    "Right": 10,
                    "Top": 10,
                    "Bottom": 10
                  }
            }
            ]
        }
        
        # चित्रं PDF प्रारूपेण परिवर्तयितुं API इति आह्वयन्तु
        response = pdf_api.put_image_in_storage_to_pdf(name=resultant_file, image_templates= image_templates_details)

        # कन्सोल् मध्ये सन्देशं मुद्रयन्तु (वैकल्पिकम्)
        print('Image successfully converted to PDF format !')    
    except ApiException as e:
        print("Exception while calling PdfApi: {0}".format(e))
        print("Code:" + str(e.code))
        print("Message:" + e.message)

Incase अस्माकं एकस्मिन् आह्वाने एकादशाधिकं चित्रं परिवर्तयितुं आवश्यकं भवति, कृपया ImageTemplatesRequest ऑब्जेक्ट् अन्तः ImagesList इत्यस्य अधिकानि उदाहरणानि निर्दिशन्तु ।

JPG to PDF रूपान्तरणपूर्वावलोकनम्

चित्रम् १:- JPG तः PDF परिवर्तनस्य पूर्वावलोकनम् ।

cURL Commands इत्यस्य उपयोगेन JPG तः PDF यावत्

cURL आदेशाः आदेशपङ्क्तिटर्मिनलद्वारा REST APIs अभिगन्तुं सुलभमार्गं प्रददति । यतः Aspose.PDF Cloud REST आर्किटेक्चर इत्यस्य अनुसारं विकसितम् अस्ति, अतः वयं cURL आदेशानां माध्यमेन अपि तत् अभिगन्तुं शक्नुमः । अधुना प्रथमं सोपानं भवतः व्यक्तिगतग्राहकप्रमाणपत्राधारितं JSON Web Token (JWT) निर्मातुं भवति । अतः कृपया JWT टोकन उत्पन्नं कर्तुं निम्नलिखितम् आदेशं निष्पादयन्तु ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bbf94a2c-6d7e-4020-b4d2-b9809741374e&client_secret=1c9379bb7d701c26cc87e741a29987bb" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा JWT टोकन उत्पन्नं जातं चेत्, कृपया JPG PDF प्रारूपेण परिवर्तयितुं निम्नलिखित cURL आदेशस्य उपयोगं कुर्वन्तु । ततः परिणामी सञ्चिका मेघभण्डारणस्थाने अपलोड् भवति ।

curl -v -X PUT "https://api.aspose.cloud/v3.0/pdf/Resultant.pdf/create/images" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \
-H  "Content-Type: application/json" \
-d "{  \"IsOCR\": true,  \"OCRLangs\": \"eng\",  \"ImagesList\": [    {      \"ImagePath\": \"source.jpg\",      \"ImageSrcType\": \"Common\",      \"LeftMargin\": 10,      \"RightMargin\": 10,      \"TopMargin\": 10,      \"BottomMargin\": 10,      \"PageWidth\": 800,      \"PageHeight\": 1000,      \"MarginInfo\": {        \"Left\": 10,        \"Right\": 10,        \"Top\": 10,        \"Bottom\": 10      }    }  ]}"

भवतः सन्दर्भार्थं स्रोतः JPG सञ्चिका तथा परिणामी PDF दस्तावेजः source.jpg तथा Image2PDF-Resultant.pdf इत्येतयोः उपरि अपलोड् भवति ।

निगमन

अस्मिन् लेखे वयं Python इत्यस्य उपयोगेन JPG इत्यस्य PDF मध्ये परिवर्तनस्य चरणानां विषये चर्चां कृतवन्तः । समाननिर्देशान् अनुसृत्य वयं PNG, BMP, GIF चित्राणि PDF इत्यत्र अपि परिवर्तयितुं शक्नुमः । cURL आदेशानां उपयोगेन JPG इत्यस्य PDF मध्ये परिवर्तनस्य दृष्टिकोणस्य विषये अपि वयं ज्ञातवन्तः । तथापि अस्माकं Cloud SDKs MIT अनुज्ञापत्रस्य अन्तर्गतं विकसिताः सन्ति, अतः तेषां सम्पूर्णः कोडस्निपेट् GitHub इत्यस्य माध्यमेन निःशुल्कं डाउनलोड् कर्तुं उपलभ्यते ।

यदि भवतः किमपि सम्बन्धितं प्रश्नं भवति अथवा अस्माकं एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि कृपया निःशुल्कग्राहकसमर्थनमञ्च मार्गेण अस्माभिः सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु ।

सम्बन्धित लेख

अधिकं ज्ञातुं निम्नलिखितलिङ्कानि अपि द्रष्टुं वयं अनुशंसयामः