excel to html इति

जावा मध्ये Excel इत्येतत् HTML मध्ये परिवर्तयन्तु

वयं Excel कार्यपुस्तिकानां उपयोगं दत्तांशप्रविष्ट्यर्थं, आँकडानां व्यवस्थित्यर्थं, लेखाकार्यं कर्तुं, वित्तीयविश्लेषणं, समयप्रबन्धनं, कार्यप्रबन्धनं, इत्यादीनि बहुविधानि च कर्तुं शक्नुमः । तस्मिन् एव काले HTML अन्तर्जालमाध्यमेन आँकडानां सूचनानां च साझेदारी कर्तुं लोकप्रियं प्रारूपम् अस्ति, तथा च एतत् पार-मञ्च-सङ्गतिः, सुलभ-अनुकूलता, लचीलता च समाविष्टाः विस्तृताः लाभाः प्रदाति स्वस्य Excel स्प्रेड्शीट् HTML मध्ये परिवर्त्य भवान् स्वस्य दत्तांशं अन्यैः सह सहजतया साझां कर्तुं शक्नोति, तथा च सुनिश्चितं करोति यत् भवतां सूचना केनापि, कुत्रापि, कस्मिन् अपि उपकरणे च सुलभा भवति अस्मिन् चरण-चरण-मार्गदर्शिकायां वयं Java REST API इत्यस्य उपयोगेन Excel -इत्यस्य HTML -रूपान्तरणस्य लाभस्य अन्वेषणं करिष्यामः ।

Excel to HTML परिवर्तकम्

Aspose.Cells Cloud SDK for Java इति एकं शक्तिशाली साधनं यत् Excel स्प्रेड्शीट् HTML प्रारूपेण परिवर्तयितुं विस्तृतां क्षमतां प्रदाति । एतेन SDK इत्यनेन भवान् स्वस्य विशिष्टानि आवश्यकतानि पूरयितुं स्वस्य आउटपुट् अनुकूलितुं शक्नोति, यत्र HTML एन्कोडिंग् निर्दिष्टुं, चित्राणि पृथक् सञ्चिकारूपेण रक्षितुं, स्वस्य आउटपुट् इत्यस्य प्रारूपणं नियन्त्रयितुं च क्षमता अस्ति अन्येषां विविधसञ्चिकास्वरूपाणां समर्थनमपि करोति, यथा XLS, XLSX, CSV, [PDF](https://docs.fileformat.com/pdf /), अपि च अधिकं, दस्तावेजरूपान्तरणार्थं बहुमुखी साधनं कृत्वा । अपि च, एतत् अत्यन्तं स्केल-करणीयं भवति, येन भवन्तः बृहत्-मात्रायां दत्तांशं शीघ्रं कुशलतया च संसाधितुं शक्नुवन्ति । भवान् विकासकः, व्यवसायस्वामिः, अथवा दस्तावेजप्रबन्धनव्यावसायिकः अस्ति वा, Aspose.Cells Cloud SDK for Java Excel इत्यस्य HTML मध्ये परिवर्तनार्थं आदर्शः विकल्पः अस्ति ।

अधुना प्रथमं pom.xml मध्ये निम्नलिखितसूचनाः योजयित्वा Java project (maven build) इत्यस्मिन् SDK reference योजयितुं आवश्यकम् ।

<repositories>
    <repository>
        <id>AsposeJavaAPI</id>
        <name>Aspose Java API</name>
        <url>https://repository.aspose.cloud/repo/</url>
    </repository>
</repositories>
<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-cells-cloud</artifactId>
        <version>22.8</version>
    </dependency>
</dependencies>

यदि भवतां Cloud Dashboard इत्यत्र विद्यमानं खातं नास्ति तर्हि कृपया वैधं ईमेल-सङ्केतं उपयुज्य निःशुल्कं खातं निर्माय स्वस्य व्यक्तिगतग्राहकप्रमाणपत्रविवरणं प्राप्नुवन्तु ।

जावा मध्ये Excel to Web इति

अधोलिखितानि पदानि अनुसृत्य भवान् कथं ऑनलाइन स्प्रेड्शीट् दर्शकं विकसितुं शक्नोति इति विवरणं चर्चां कुर्मः ।

  • CellsApi वर्गस्य एकं उदाहरणं रचयन्तु यत् क्लायन्ट् प्रमाणपत्राणि इनपुट् आर्गुमेण्ट् रूपेण गृह्णाति ।
  • इनपुट् Excel इत्यस्य नाम, HTML इत्यस्य रूपेण परिणामी प्रारूपं, स्ट्रिंग् चरयोः आउटपुट् सञ्चिकानाम च निर्दिशन्तु ।
  • File instance इत्यस्य उपयोगेन local drive तः Excel workbook इत्यस्य सामग्रीं पठन्तु ।
  • अन्ते, रूपान्तरणक्रियायाः आरम्भार्थं cellsWorkbookPutConvertWorkbook(…) इति विधिं आह्वयन्तु ।
// अधिकउदाहरणार्थं कृपया https://github.com/aspose-cells-cloud/aspose-cells-cloud-java इति पश्यन्तु

try
    {
    // https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
    String clientId = "bbf94a2c-6d7e-4020-b4d2-b9809741374e";
    String clientSecret = "1c9379bb7d701c26cc87e741a29987bb";
  
    // क्लायन्ट् प्रमाणपत्राणां उपयोगेन CellsApi इत्यस्य उदाहरणं रचयन्तु
    CellsApi api = new CellsApi(clientId,clientSecret);
    		
    // निवेशस्य नाम Excel कार्यपुस्तिका
    String fileName = "source.xlsx";
    // गुप्तशब्दविवरणं यदि कार्यपुस्तिका एन्क्रिप्टेड् मध्ये अस्ति
    String password = null;
        
    // परिणामी सञ्चिकास्वरूपम्
    String format = "HTML";
    		
    // स्थानीयप्रणाल्याः सञ्चिकां लोड् कुर्वन्तु
    File file = new File("c://Users/"+fileName);	
    
    // दस्तावेजरूपान्तरणसञ्चालनं कुर्वन्तु
    File response = api.cellsWorkbookPutConvertWorkbook(file, format, password, "Converted.html", null, null);  
            
    // सफलता सन्देशं मुद्रयन्तु
    System.out.println("Successfull completion of Excel to HTML conversion !");
    }catch(Exception ex)
    {
	System.out.println(ex);
    }
excel to csv सञ्चिकापूर्वावलोकनम्

image1:- Excel to HTML रूपान्तरणपूर्वावलोकनम्

उपर्युक्ते उदाहरणे प्रयुक्तं निवेशं Excel myDocument.xlsx इत्यस्मात् डाउनलोड् कर्तुं शक्यते ।

एपिआइ इत्यस्य आश्चर्यजनकक्षमताम् अवलोकयन्तु यत्र व्यक्तिगतकार्यपत्राणि परिणामी HTML मध्ये पृथक् ट्याब्रूपेण दृश्यन्ते ।

cURL Commands इत्यस्य उपयोगेन Excel इत्यस्य HTML मध्ये परिवर्तनं कुर्वन्तु

REST API तथा cURL आदेशानां उपयोगेन Excel इत्यस्य HTML / XLS इत्यनेन Web इत्यत्र परिवर्तनेन अनेके लाभाः प्राप्यन्ते । प्रथमं सर्वप्रथमं च, एषः उपायः अत्यन्तं लचीलः अस्ति तथा च भवतः विद्यमानकार्यप्रवाहेषु सहजतया एकीकृतः भवितुम् अर्हति । REST API तथा cURL आदेशानां उपयोगेन भवान् स्वस्य दस्तावेजरूपान्तरणकार्यं स्वचालितं कर्तुं शक्नोति तथा च मैनुअलरूपान्तरणार्थं आवश्यकं समयं संसाधनं च न्यूनीकर्तुं शक्नोति । तदतिरिक्तं, Aspose.Cells Cloud इत्यादि मेघ-आधारित-उपकरणस्य उपयोगेन, अतिरिक्त-सॉफ्टवेयरस्य आवश्यकतां विना, स्केल-करणीय-सुरक्षित-मञ्चे रूपान्तरणं कर्तुं समर्थः भवति अन्तिमे, Excel इत्यस्य HTML मध्ये परिवर्तनार्थं REST API तथा cURL आदेशानां उपयोगः एकः व्यय-प्रभावी समाधानः अस्ति यः भवन्तं लाइसेंस-शुल्के, अनुरक्षण-व्ययस्य च धनस्य रक्षणाय सहायकं भवितुम् अर्हति

अतः प्रथमं निम्नलिखित आदेशं निष्पादयन् JWT access token जनयितुं आवश्यकम् ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bbf94a2c-6d7e-4020-b4d2-b9809741374e&client_secret=1c9379bb7d701c26cc87e741a29987bb" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा अस्माकं समीपे JWT टोकन भवति तदा XLS इत्येतत् HTML मध्ये परिवर्तयितुं तथा च आउटपुट् Cloud storage मध्ये रक्षितुं निम्नलिखितम् आदेशं निष्पादयितुं आवश्यकम् ।

curl -v -X PUT "https://api.aspose.cloud/v3.0/cells/convert?format=HTML&outPath=converted.html&checkExcelRestriction=true" \
-H  "accept: multipart/form-data" \
-H  "authorization: Bearer <JWT Token>" \
-H  "Content-Type: multipart/form-data" \
-d {"File":{}}

अन्तिमटिप्पणियाँ

उपसंहारः, Excel इत्यस्य HTML मध्ये परिवर्तनं सामान्यं कार्यम् अस्ति यत् विविधसाधनानाम्, पद्धतीनां च उपयोगेन साधयितुं शक्यते । तथापि अस्मिन् लेखे वयं Excel इत्यस्य HTML मध्ये परिवर्तनार्थं द्वौ उपायौ अन्वेषितवन्तः: Aspose.Cells Cloud SDK इत्यनेन सह Java कोडस्य उपयोगः, तथा च REST API तथा cURL आदेशानां उपयोगः । उभयत्र दृष्टिकोणं भवतः विशिष्टानां आवश्यकतानां कार्यप्रवाहस्य च आधारेण स्वस्य अद्वितीयं लाभं लाभं च प्रददाति । जावा कोडस्य उपयोगेन अधिकं अनुकूलनीयं एकीकृतं च समाधानं प्राप्यते, यदा तु REST API तथा cURL आदेशानां उपयोगेन अधिकं लचीलतां मापनीयतां च प्राप्यते । अन्ततः, दृष्टिकोणस्य चयनं भवतः Excel सञ्चिकानां आकारः जटिलता च, आवश्यकस्य स्वचालनस्य एकीकरणस्य च स्तरः, भवतः समग्रं बजटं संसाधनं च इत्यादिषु कारकेषु निर्भरं भवति भवान् यत्किमपि दृष्टिकोणं चिनोति इति न कृत्वा, Aspose.Cells Cloud दस्तावेजरूपान्तरणार्थं शक्तिशालीं विश्वसनीयं च मञ्चं प्रदाति, यत्र सञ्चिकास्वरूपानाम्, विशेषतानां च विस्तृतश्रेणीयाः समर्थनं भवति

कृपया ज्ञातव्यं यत् SDKs इत्यस्य सम्पूर्णं स्रोतसङ्केतं GitHub (MIT अनुज्ञापत्रस्य अन्तर्गतं प्रकाशितम्) इत्यस्मात् डाउनलोड् कर्तुं शक्यते । अन्तिमे, यदि एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि कृपया निःशुल्कं उत्पादसमर्थनमञ्चम् मार्गेण अस्माभिः सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु ।

सम्बन्धित लेख

अस्य विषये अधिकं ज्ञातुं निम्नलिखितलिङ्कानि द्रष्टुं वयं अत्यन्तं अनुशंसयामः: