excel to jpg इति

जावा मध्ये Excel इत्येतत् JPG इति परिवर्तयन्तु

Excel स्प्रेड्शीट् JPG चित्रेषु परिवर्तनेन व्यवसायानां व्यक्तिनां च कृते विस्तृताः लाभाः प्राप्यन्ते । स्वस्य स्प्रेड्शीट् उच्चगुणवत्तायुक्तानि चित्राणि इति निर्यातयित्वा भवान् तान् अन्यैः सह सहजतया साझां कर्तुं शक्नोति येषां Excel-प्रवेशः नास्ति अथवा ये भवतः दत्तांशं चित्ररूपेण द्रष्टुं रोचन्ते तदतिरिक्तं, Excel इत्यस्य JPG इति परिवर्तनं विशिष्टसमये भवतः दत्तांशस्य स्नैपशॉट् निर्मातुं उपयोगी उपायः भवितुम् अर्हति, येन पश्चात् भवतः सूचनां सहजतया सन्दर्भयितुं शक्यते Java REST API इत्यनेन Excel इत्यस्य JPG इत्यत्र परिवर्तनं कदापि सुलभं न अभवत्, अस्मिन् मार्गदर्शके वयं अस्याः प्रक्रियायाः लाभं अधिकविस्तारेण अन्वेषयिष्यामः, तथैव कथं कर्तव्यमिति पदे पदे मार्गदर्शिकां च प्रदास्यामः

Excel to Image Conversion API इति

Aspose.Cells Cloud SDK for Java इति एकं शक्तिशाली साधनं यत् उच्चनिष्ठया Excel स्प्रेड्शीट् JPG इमेजेषु सहजतया परिवर्तयितुं शक्नोति। एतस्य SDK इत्यस्य उपयोगेन भवान् स्वस्य दस्तावेजप्रबन्धनकार्यप्रवाहं सुव्यवस्थितं कर्तुं शक्नोति तथा च स्वस्य दत्तांशं दृश्यस्वरूपेण साझां कृत्वा सहकार्यं सुदृढं कर्तुं शक्नोति । इदं SDK अपि विस्तृतं लाभं प्रदाति, यत्र भवतः उत्पादनं अनुकूलितुं, भवतः कार्यप्रवाहं स्वचालितं कर्तुं, न्यूनतमप्रयत्नेन इष्टतमं परिणामं सुनिश्चितं कर्तुं च क्षमता अस्ति

Java maven build type project इत्यस्मिन् तस्य सन्दर्भं योजयित्वा आरभामः ।

<repositories>
    <repository>
        <id>AsposeJavaAPI</id>
        <name>Aspose Java API</name>
        <url>https://repository.aspose.cloud/repo/</url>
    </repository>
</repositories>
<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-cells-cloud</artifactId>
        <version>22.8</version>
    </dependency>
</dependencies>

अपि च, Cloud सेवासु प्रवेशार्थं भवद्भिः Cloud Dashboard इत्यस्य माध्यमेन अपि निःशुल्कं खातं निर्मातव्यम् । ततः स्वस्य व्यक्तिगतं Client ID तथा Client Secret विवरणं प्राप्नुवन्तु।

जावा मध्ये Excel इत्येतत् JPG इति परिवर्तयन्तु

अस्मिन् खण्डे Java इत्यस्य उपयोगेन Excel इत्यस्य JPG इत्यत्र परिवर्तनस्य विवरणं व्याख्यातुं गच्छति । अस्मिन् क्रमे वयं सर्वाणि Worksheets इत्येतत् JPG इमेज् मध्ये परिवर्तयितुं गच्छामः ।

  • CellsApi इत्यस्य एकं उदाहरणं रचयन्तु तथा च क्लायन्ट् प्रमाणपत्राणि तर्करूपेण प्रदास्यन्तु ।
  • स्ट्रिंग् चरमध्ये input Excel इत्यस्य नाम, परिणामी प्रारूपं JPG इति, आउटपुट् सञ्चिकानाम च घोषयन्तु ।
  • File instance इत्यस्य उपयोगेन local drive तः Excel सञ्चिकां पठन्तु ।
  • अन्ते, Excel to Image रूपान्तरणक्रियायाः कृते cellsWorkbookPutConvertWorkbook(…) इति विधिं आह्वयन्तु ।
// अधिकउदाहरणार्थं कृपया https://github.com/aspose-cells-cloud/aspose-cells-cloud-java इति पश्यन्तु

try
    {
    // https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
    String clientId = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
    String clientSecret = "4d84d5f6584160cbd91dba1fe145db14";
  
    // क्लायन्ट् प्रमाणपत्राणां उपयोगेन CellsApi इत्यस्य उदाहरणं रचयन्तु
    CellsApi api = new CellsApi(clientId,clientSecret);
    		
    // निवेशस्य नाम Excel कार्यपुस्तिका
    String fileName = "myDocument.xlsx";
    // गुप्तशब्दविवरणं यदि कार्यपुस्तिका एन्क्रिप्टेड् मध्ये अस्ति
    String password = null;
        
    // परिणामी सञ्चिकास्वरूपम्
    String format = "JPG";
    		
    // स्थानीयप्रणाल्याः सञ्चिकां लोड् कुर्वन्तु
    File file = new File(fileName);	
    
    // दस्तावेजरूपान्तरणसञ्चालनं कुर्वन्तु
    File response = api.cellsWorkbookPutConvertWorkbook(file, format, password, "Resultant.jpg", null, null);  
            
    // सफलता सन्देशं मुद्रयन्तु
    System.out.println("Excel to JPG Conversion successful !");
    }catch(Exception ex)
    {
	      System.out.println(ex);
    }
excel to JPG सञ्चिकापूर्वावलोकनम्

image1:- Excel to JPG Conversion पूर्वावलोकनम्

उपर्युक्ते उदाहरणे प्रयुक्तं इनपुट् Excel Workbook myDocument.xlsx इत्यस्मात् डाउनलोड् कर्तुं शक्यते ।

cURL आदेशानां उपयोगेन स्प्रेडशीट् चित्रजननम्

REST API तथा cURL आदेशैः वयं Excel सञ्चिकाः JPG इमेजेषु परिवर्तयितुं शक्नुमः विना किमपि विशेषसॉफ्टवेयरस्य अथवा प्रोग्रामिंगज्ञानस्य आवश्यकतां विना । एषः उपायः लाभानाम् एकं सरणीं प्रदाति, यत्र कार्यप्रवाहानाम् स्वचालितीकरणस्य क्षमता, अन्यैः प्रणालीभिः सह एकीकरणं, अस्माकं विशिष्टानां आवश्यकतानां पूर्तये वयं उत्पादनं अनुकूलितुं शक्नुमः

अधुना एतां आवश्यकतां साधयितुं अस्माभिः निम्नलिखितम् आदेशं निष्पादयित्वा JWT access token जनयितुं आवश्यकम् अस्ति ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा अस्माकं JWT टोकन भवति तदा “Sheet2” इति नामकं चयनितं कार्यपत्रकं JPG प्रारूपे परिवर्तयितुं निम्नलिखितम् आदेशं निष्पादयितुं आवश्यकम् । रूपान्तरणस्य अनन्तरं परिणामी JPG प्रतिक्रियाधारायां प्रत्यागच्छति तथा च स्थानीयड्राइव् मध्ये सहजतया रक्षितुं शक्यते ।

curl -v -X GET "https://api.aspose.cloud/v3.0/cells/myDocument.xlsx/worksheets/Sheet2?format=JPG&verticalResolution=800&horizontalResolution=1024" \ -H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \
-o  Converted.jpg
स्प्रेडशीट् jpg पर्यन्तम्

चित्रम् २:- एकं स्प्रेड्शीट् jpg पूर्वावलोकनं यावत्

समापन टिप्पणियाँ

Excel स्प्रेड्शीट् इत्यस्य रास्टर JPG इमेजेषु परिवर्तनं आधुनिकदस्तावेजप्रबन्धनकार्यप्रवाहस्य अत्यावश्यकः भागः अस्ति, तथा च एतत् कार्यं प्राप्तुं सहायतार्थं बहवः साधनानि उपलभ्यन्ते परन्तु cURL आदेशानां माध्यमेन Java कृते Aspose.Cells Cloud SDK अथवा REST API इत्यस्य चयनं कुर्वन् एतेषां दृष्टिकोणानां लाभः स्पष्टः भवति । अपि च, जावा कृते Aspose.Cells Cloud SDK अत्यन्तं स्केल-करणीयं भवति तथा च अन्यैः प्रणालीभिः सह सहजतया एकीकरणं कर्तुं शक्नोति, येन सर्वेषां आकारानां व्यवसायानां कृते आदर्शः विकल्पः भवति आशास्महे यत् एतेन मार्गदर्शकेन भवद्भ्यः स्प्रेड्शीट्-निर्यातस्य लाभस्य व्यापकबोधः प्राप्तः, येन भवन्तः सहकार्यं सुधारयितुम्, स्वकार्यप्रवाहं सुव्यवस्थितं कर्तुं, भवतः दत्तांशः अन्येभ्यः सुलभतया सुलभः इति सुनिश्चितं कर्तुं च समर्थः भवति

एताः तकनीकाः भवतः निजनिग्रहे सन्ति, अधुना भवान् XLS इत्येतत् JPG अथवा XLSX इत्येतत् JPG इत्येतत् किञ्चित् समये एव परिवर्तयितुं, स्वस्य उत्पादकताम् वर्धयितुं, स्वस्य दस्तावेजप्रबन्धनकार्यप्रवाहं च अग्रिमस्तरं प्रति नेतुं शक्नोति अग्रे किमपि प्रश्नं भवति चेत्, कृपया उत्पादसमर्थनमञ्च मार्गेण अस्माभिः सह सम्पर्कं कर्तुं न संकोचयन्तु ।

सम्बन्धित लेख

विषये अधिकं ज्ञातुं निम्नलिखितलिङ्कानि द्रष्टुं वयं अत्यन्तं अनुशंसयामः: