excel to word इति

जावा मध्ये Excel इत्यस्य Word मध्ये परिवर्तनं कुर्वन्तु

Excel कार्यपुस्तिकानां Word दस्तावेजेषु परिवर्तनं कुण्ठितं समयग्राहकं च कार्यं भवितुम् अर्हति, विशेषतः यदा बृहत् परिमाणेन दत्तांशैः सह कार्यं करोति । परन्तु Java REST API इत्यस्य शक्तिना भवान् Excel सञ्चिकानां Word दस्तावेजेषु परिवर्तनस्य प्रक्रियां सुव्यवस्थितं स्वचालितं च कर्तुं शक्नोति, येन समयस्य परिश्रमस्य च रक्षणं भवति । अस्मिन् ब्लॉग्-पोष्ट् मध्ये वयं Java REST API इत्यस्य उपयोगेन Excel-सञ्चिकाः Word-दस्तावेजेषु कथं परिवर्तयितुं शक्यन्ते इति विषये पदे-चरण-मार्गदर्शिकां प्रदास्यामः, तथैव अस्य शक्तिशाली-उपकरणस्य उपयोगस्य केचन प्रमुख-लाभान् प्रकाशयिष्यामः |. भवान् विकासकः वा व्यावसायिकः उपयोक्ता वा, एषः मार्गदर्शकः भवतां Excel to Word रूपान्तरणप्रक्रियायाः सरलीकरणं अनुकूलनं च कर्तुं साहाय्यं करिष्यति ।

Excel to Word परिवर्तन एपिआइ

Aspose.Cells Cloud SDK for Java इति क्लाउड् मध्ये Excel सञ्चिकाभिः सह कार्यं कर्तुं एकं शक्तिशाली साधनम् अस्ति, यत् आँकडासंसाधनस्य रूपान्तरणस्य च विस्तृतश्रेणीं प्रदाति Aspose.Cells Cloud इत्यस्य उपयोगस्य एकः प्रमुखः लाभः Excel सञ्चिकाः Word दस्तावेजेषु सहजतया परिवर्तयितुं क्षमता अस्ति । सरलपदार्थानाम् अनुसरणं कृत्वा स्वस्य कार्यप्रवाहं सुव्यवस्थितं कुर्वन्तु तथा च स्वस्य Excel to Word रूपान्तरणप्रक्रिया स्वचालितं कुर्वन्तु ।

आरम्भार्थं अस्माभिः maven build type project इत्येतत् रचयित्वा pom.xml सञ्चिकायां निम्नलिखितविवरणं योजयितुं आवश्यकम् ।

<repositories>
    <repository>
        <id>AsposeJavaAPI</id>
        <name>Aspose Java API</name>
        <url>https://repository.aspose.cloud/repo/</url>
    </repository>
</repositories>
<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-cells-cloud</artifactId>
        <version>22.8</version>
    </dependency>
</dependencies>

तदनन्तरं Aspose Cloud इत्यस्य उपरि खातं रचयन्तु तथा च Dashboard इत्यस्मात् Client ID तथा Client Secret विवरणं पश्यन्तु ।

जावा मध्ये Excel इत्यस्य Word मध्ये परिवर्तनं कुर्वन्तु

अस्मिन् खण्डे Java इत्यस्य उपयोगेन Excel इत्यस्य Word document मध्ये परिवर्तनं कथं करणीयम् इति विषये पदे पदे सूचनाः प्रदत्ताः सन्ति ।

  • क्लायन्ट् प्रमाणपत्राणि इनपुट् आर्गुमेण्ट् इत्यस्य रूपेण प्रदातुं CellsApi इत्यस्य एकं उदाहरणं रचयन्तु ।
  • इनपुट् Excel इत्यस्य नाम, DOC इत्यस्य रूपेण परिणामी प्रारूपं, परिणामी सञ्चिकानाम च धारयन्तः चराः रचयन्तु ।
  • File instance इत्यस्य उपयोगेन local drive तः Excel file पठन्तु ।
  • अन्ते, Excel to Word रूपान्तरणक्रिया आरभ्यतुं cellsWorkbookPutConvertWorkbook(…) इति विधिं आह्वयन्तु ।
// अधिकउदाहरणार्थं कृपया https://github.com/aspose-cells-cloud/aspose-cells-cloud-java इति पश्यन्तु

try
    {
    // https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
    String clientId = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
    String clientSecret = "4d84d5f6584160cbd91dba1fe145db14";
  
    // क्लायन्ट् प्रमाणपत्राणां उपयोगेन CellsApi इत्यस्य उदाहरणं रचयन्तु
    CellsApi api = new CellsApi(clientId,clientSecret);
    		
    // निवेशस्य नाम Excel कार्यपुस्तिका
    String fileName = "myDocument.xlsx";
    // गुप्तशब्दविवरणं यदि कार्यपुस्तिका एन्क्रिप्टेड् मध्ये अस्ति
    String password = null;
        
    // परिणामी सञ्चिकास्वरूपम्
    String format = "DOCX";
    		
    // स्थानीयप्रणाल्याः सञ्चिकां लोड् कुर्वन्तु
    File file = new File(fileName);	
    
    // दस्तावेजरूपान्तरणसञ्चालनं कुर्वन्तु
    File response = api.cellsWorkbookPutConvertWorkbook(file, format, password, "Resultant.docx", null, null);  
            
    // सफलता सन्देशं मुद्रयन्तु
    System.out.println("Successfull conversion of Excel to Word !");
    }catch(Exception ex)
    {
	      System.out.println(ex);
    }
excel to Word पूर्वावलोकनम्

image 1:- Excel to Word Conversion पूर्वावलोकनम्

उपर्युक्ते उदाहरणे प्रयुक्ता इनपुट् Excel कार्यपुस्तिका myDocument.xlsx इत्यस्मात् डाउनलोड् कर्तुं शक्यते ।

cURL Commands इत्यस्य उपयोगेन Excel इत्यस्य Word मध्ये निर्यातं कुर्वन्तु

इदानीं यदि भवान् Excel सञ्चिकाः Word दस्तावेजेषु परिवर्तयितुं सरलं कुशलं च मार्गं अन्विष्यति तर्हि cURL आदेशाः भवतः शस्त्रागारस्य एकं शक्तिशाली साधनं भवितुम् अर्हन्ति । cURL इत्यनेन भवान् सहजतया HTTP-अनुरोधं सर्वरं प्रति प्रेषयितुं प्रतिक्रियां च प्राप्तुं शक्नोति, येन Excel-तः Word-रूपान्तरणं सहितं विस्तृत-कार्यस्य स्वचालितीकरणाय आदर्शं भवति अतः पूर्वापेक्षारूपेण अस्माकं क्लायन्ट्-प्रमाणपत्राधारितं JWT-प्रवेश-टोकनं जनयितुं आवश्यकम् अस्ति:

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा JWT टोकन उत्पन्नं जातं चेत् अस्माभिः निम्नलिखितम् आदेशं निष्पादयितुं आवश्यकम्, यत् Cloud storage तः input Excel लोड् कृत्वा आउटपुट् Word format मध्ये निर्यातयति । रूपान्तरणस्य अनन्तरं परिणामी DOCX अपि Cloud storage इत्यत्र संगृह्यते ।

curl -v -X GET "https://api.aspose.cloud/v3.0/cells/myDocument.xlsx?format=DOCX&isAutoFit=true&onlySaveTable=true&outPath=Resultant.docx&checkExcelRestriction=true" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>"
Excel इत्येतत् Word मध्ये निर्यातयन्तु

चित्रम् २:- Excel to Word परिवर्तनस्य पूर्वावलोकनम्

समापन टिप्पणियाँ

निष्कर्षतः, एक्सेल-सञ्चिकानां वर्ड-दस्तावेजेषु परिवर्तनं स्वकार्यप्रवाहं सुव्यवस्थितं कर्तुं स्वस्य आँकडा-संसाधनं सरलीकर्तुं च इच्छन्तीनां व्यवसायानां व्यक्तिनां च कृते क्रीडा-परिवर्तकं भवितुम् अर्हति भवान् Java अथवा cURL आदेशानां कृते Aspose.Cells Cloud SDK इत्यस्य उपयोगं करोति वा, द्वयोः साधनयोः Excel सञ्चिकाः Word दस्तावेजेषु सहजतया परिवर्तयितुं शक्तिशालिनः विशेषताः प्राप्यन्ते । एतेषां शक्तिशालिनां साधनानां लाभं गृहीत्वा स्वस्य उत्पादकताम् कार्यक्षमतां च वर्धयन्तु। एतानि साधनानि एकवारं प्रयतस्व, आविष्करोतु यत् ते भवतः दत्तांशैः सह कार्यं कथं परिवर्तयितुं शक्नुवन्ति ।

Cloud SDK इत्यस्य सम्पूर्णः स्रोतसङ्केतः GitHub इत्यत्र डाउनलोड् कर्तुं उपलभ्यते । अपि च, यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि कृपया निःशुल्कं उत्पादसमर्थनमञ्चम् मार्गेण अस्माभिः सह सम्पर्कं कर्तुं निःशङ्कः भवतु ।

अनुशंसित लेख

अस्य विषये अधिकं ज्ञातुं निम्नलिखितलिङ्कानि द्रष्टुं वयं अत्यन्तं अनुशंसयामः: