PowerPoint प्रति excel कुर्वन्तु

जावा मध्ये Excel इत्येतत् PowerPoint इति परिवर्तयन्तु

एक्सेल तथा पावरपोइण्ट् इति द्वौ व्यापकतया प्रयुक्तौ अनुप्रयोगौ स्तः ये अनेकेषु व्यवसायेषु उद्योगेषु च अत्यावश्यकाः सन्ति । Excel इत्यस्य उपयोगः सामान्यतया दत्तांशस्य संग्रहणार्थं व्यवस्थितीकरणार्थं च भवति, यदा तु PowerPoint इत्यस्य उपयोगः प्रायः प्रस्तुतिः स्लाइड्शो च निर्मातुं भवति । Excel सञ्चिकानां PowerPoint प्रस्तुतिषु परिवर्तनं सामान्यं कार्यं यत् बहवः जनाः कर्तव्याः, तथा च तत् हस्तचलितरूपेण करणं समयग्राहकं त्रुटिप्रवणं च भवितुम् अर्हति अस्मिन् ब्लॉग् पोस्ट् मध्ये वयं Java REST API इत्यस्य उपयोगेन Excel इत्यस्य PowerPoint इत्यत्र परिवर्तनस्य विषये व्यापकं मार्गदर्शकं प्रदास्यामः । वयं भिन्नानि तकनीकानि आच्छादयिष्यामः येषां उपयोगेन रूपान्तरणप्रक्रियायाः स्वचालितीकरणाय प्रक्रियां च कुशलं कर्तुं शक्यते । भवान् विकासकः वा व्यावसायिकव्यावसायिकः वा, एषः मार्गदर्शकः भवतः कार्यप्रवाहं सुव्यवस्थितं कर्तुं समयस्य रक्षणाय च सहायकः भविष्यति । आरभामः !

Excel to PowerPoint परिवर्तन एपिआइ

Aspose.Cells Cloud SDK for Java इति एकः शक्तिशाली क्लाउड्-आधारितः एपिआइ अस्ति यः Excel सञ्चिकाभिः सह कार्यं कर्तुं विस्तृतां क्षमतां प्रदाति । केचन प्रमुखक्षमतासु Excel तः PowerPoint, XLS तः PDF, XLS तः HTML, Merge and Split Excel files इत्यादीनि बहवः सन्ति । एपिआइ लचीलं अनुकूलनीयं च भवितुं डिजाइनं कृतम् अस्ति, अतः विकासकाः स्वस्य विशिष्टानि आवश्यकतानि पूरयितुं समाधानं निर्मातुं शक्नुवन्ति । मेघे स्वस्य Excel-सम्बद्धानि कार्याणि स्वचालितं कुर्वन्तु, सुव्यवस्थितं च कुर्वन्तु, किमपि सॉफ्टवेयरं वा हार्डवेयरं वा संस्थापनस्य आवश्यकतां विना।

अधुना प्रथमं सोपानं जावा परियोजनायां SDK सन्दर्भं योजयितुं भवति ।

<repositories>
    <repository>
        <id>AsposeJavaAPI</id>
        <name>Aspose Java API</name>
        <url>https://repository.aspose.cloud/repo/</url>
    </repository>
</repositories>
<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-cells-cloud</artifactId>
        <version>22.8</version>
    </dependency>
</dependencies>

यदि भवान् Aspose Cloud इत्यस्य माध्यमेन सदस्यतां न कृतवान् तर्हि कृपया वैधं ईमेल-सङ्केतं उपयुज्य निःशुल्कं खातं रचयन्तु । ततः dashboard तः Client ID तथा Client Secret विवरणं आनयन्तु ।

जावा मध्ये Excel इत्येतत् PowerPoint इति परिवर्तयन्तु

अस्मिन् खण्डे जावा इत्यस्य उपयोगेन Excel इत्यस्य PowerPoint इत्यत्र परिवर्तनस्य विवरणं साझां कृतम् अस्ति ।

  • क्लायन्ट् प्रमाणपत्राणि इनपुट् आर्गुमेण्ट्रूपेण पारयन् CellsApi इत्यस्य उदाहरणं रचयन्तु ।
  • इनपुट् Excel नाम, परिणामी प्रारूपं PowerPoint रूपेण, आउटपुट् सञ्चिकानाम च धारयन्तः चराः रचयन्तु ।
  • File instance इत्यस्य उपयोगेन local drive तः Excel file पठन्तु ।
  • ततः uploadFile(…) मेथड् इत्यस्य उपयोगेन Excel कार्यपत्रकं cloud storage इत्यत्र अपलोड् कुर्वन्तु ।
  • अन्ते, Excel to PowerPoint परिवर्तनं कर्तुं cellsWorkbookGetWorkbook(…) इति विधिं आह्वयन्तु । रूपान्तरणस्य अनन्तरं परिणामी सञ्चिका Cloud storage इत्यत्र रक्षिता भवति ।
// अधिकउदाहरणार्थं कृपया https://github.com/aspose-cells-cloud/aspose-cells-cloud-java इति पश्यन्तु

try
    {
    // https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
    String clientId = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
    String clientSecret = "4d84d5f6584160cbd91dba1fe145db14";
	  
    // क्लायन्ट् प्रमाणपत्राणां उपयोगेन CellsApi इत्यस्य उदाहरणं रचयन्तु
    CellsApi api = new CellsApi(clientId,clientSecret);
	    		
    // निवेशस्य नाम Excel कार्यपुस्तिका
    String fileName = "myDocument.xlsx";
    // गुप्तशब्दविवरणं यदि कार्यपुस्तिका एन्क्रिप्टेड् मध्ये अस्ति
    String password = null;
	        
    // कार्यपुस्तिकापङ्क्तयः स्वयमेव उपयुक्ताः इति सेट् कर्तुं निर्दिशन्तु ।
    Boolean isAutoFit = true;
    // केवलं सारणीदत्तांशं रक्षन्तु वा इति निर्दिशति ।
    Boolean onlySaveTable = true;
	    		
    // परिणामी सञ्चिकास्वरूपम्
    String format = "PPTX";
	    		
    // स्थानीयप्रणाल्याः सञ्चिकां लोड् कुर्वन्तु
    File file = new File(fileName);	
	    
    // क्लाउड् स्टोरेज इत्यत्र इनपुट् XLSB अपलोड् कुर्वन्तु
    api.uploadFile("input.xlsx", file, "default");
	    	         
    // दस्तावेजरूपान्तरणसञ्चालनं कुर्वन्तु
    File response = api.cellsWorkbookGetWorkbook("input.xlsx", password,format, 
	    			            isAutoFit, onlySaveTable, null,"default", "Resultant.pptx","default", null);       
	    
    // सफलता सन्देशं मुद्रयन्तु
    System.out.println("Successfull conversion of Excel to PowerPoint !");
    }catch(Exception ex)
    {
        System.out.println(ex.getMessage());
    }
PPTX पूर्वावलोकनं प्रति excel कुर्वन्तु

Image1:- Excel to PowerPoint परिवर्तनपूर्वावलोकनम्

भवान् क्रमशः myDocument.xlsx तथा Resultant.pptx इत्यस्मात् इनपुट् Excel कार्यपुस्तिकां तथा परिणामी PowerPoint डाउनलोड् कर्तुं विचारयितुं शक्नोति ।

cURL Commands इत्यस्य उपयोगेन PowerPoint मध्ये Excel इत्यस्य निवेशनम्

यतः REST APIs cURL आदेशानां माध्यमेन सुलभतया अभिगन्तुं शक्यते, अतः अस्मिन् खण्डे, वयं cURL आदेशानां उपयोगेन XLS इत्येतत् PPT मध्ये परिवर्तयितुं गच्छामः । अधुना, प्रथमं सोपानं निम्नलिखित आदेशं निष्पादयन् JWT access token जनयितुं भवति ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

इदानीं यदा अस्माकं व्यक्तिगतं JWT टोकन अस्ति तदा अस्माकं क्लाउड् स्टोरेजतः Excel लोड् कर्तुं, PowerPoint मध्ये परिवर्तनं कर्तुं, आउटपुट् क्लाउड् स्टोरेज् मध्ये रक्षितुं च निम्नलिखित आदेशं निष्पादयितुं आवश्यकम् अस्ति

curl -v -X GET "https://api.aspose.cloud/v3.0/cells/input.xlsx?format=PPTX&isAutoFit=true&onlySaveTable=true&outPath=Resultant.pptx&checkExcelRestriction=true" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>"

निगमन

निष्कर्षतः, Aspose.Cells Cloud Excel सञ्चिकाः PowerPoint प्रस्तुतिषु परिवर्तयितुं क्लाउड् मध्ये Excel data इत्यनेन सह कार्यं कर्तुं च एकं शक्तिशालीं लचीलं च समाधानं प्रदाति एतस्य एपिआइ-इत्यस्य उपयोगेन भवान् स्वस्य कार्यप्रवाहं सुव्यवस्थितं कर्तुं Excel-सम्बद्धानि कार्याणि स्वचालितं कर्तुं च शक्नोति, येन भवान् समयस्य रक्षणं कर्तुं त्रुटिं न्यूनीकर्तुं च समर्थः भवति । अस्मिन् ब्लॉग् पोस्ट् मध्ये वयं जावा इत्यस्य उपयोगेन Excel इत्यस्य PowerPoint इत्यत्र परिवर्तनस्य विषये व्यापकं मार्गदर्शकं प्रदत्तवन्तः । आशास्महे यत् भवतः व्यवसायस्य अथवा विकासस्य आवश्यकतानां कृते आवश्यकविवरणानि प्रदातुं एतत् ब्लॉग्-पोस्ट् सहायकं जातम्।

यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि कृपया उत्पादसमर्थनमञ्चः मार्गेण अस्माभिः सह सम्पर्कं कर्तुं निःशङ्कः भवतु ।

सम्बन्धित लेख

अस्य विषये अधिकं ज्ञातुं निम्नलिखितलिङ्कानि द्रष्टुं वयं अत्यन्तं अनुशंसयामः: