संस्कृत

C# REST API इत्यनेन Excel तः PowerPoint परिवर्तनं स्वचालितं करणम्

अयं तकनीकीब्लॉगः C# REST API इत्यस्य उपयोगेन Excel to PowerPoint परिवर्तनस्य स्वचालितीकरणस्य विषये चरणबद्धमार्गदर्शकं प्रददाति । भवान् स्वस्य Excel सञ्चिकां PowerPoint मध्ये सम्मिलितुं, एम्बेड् कर्तुं, परिवर्तयितुं वा इच्छति वा, एतत् मार्गदर्शकं भवन्तं स्वलक्ष्यं सुलभतया प्राप्तुं आवश्यकानि साधनानि ज्ञानं च प्रदाति ब्लोग् तेषां उपयोक्तृणां कृते उद्दिश्यते ये Excel कार्यपत्रकान् PowerPoint प्रस्तुतिषु परिवर्तयितुं प्रक्रियां स्वचालितं कृत्वा स्वस्य कार्यप्रवाहं सुव्यवस्थितं कर्तुम् इच्छन्ति तथा च समयस्य रक्षणं कर्तुम् इच्छन्ति। अधुना एव प्रयासं कुर्वन्तु तथा च व्यावसायिकप्रस्तुतिनिर्माणार्थं आवश्यकं समयं परिश्रमं च न्यूनीकरोतु !
· नायर शाहबाज · 4 min

जावा मध्ये Excel (XLS, XLSX) इत्येतत् PowerPoint (PPT, PPTX) इत्यत्र परिवर्तयन्तु

जावा इत्यस्य उपयोगेन Excel इत्यस्य PowerPoint इत्यत्र परिवर्तनस्य विवरणं प्रदातुं पदे चरणबद्धमार्गदर्शिका । न्यूनतया कोडरेखाभिः सह वयं REST API इत्यस्य उपयोगेन excel to powerpoint automation इत्यस्य कार्यान्वयनम् कर्तुं गच्छामः । XLS - PPT - मध्ये, Excel - PPTX - मध्ये परिवर्तनं वा Java - मध्ये Excel - PowerPoint - मध्ये कथं योजयितुं वा ज्ञातव्यम् । PowerPoint मध्ये Excel कथं योजयितुं REST API इत्यस्य उपयोगेन रूपान्तरणकार्यप्रवाहं सुव्यवस्थितं कर्तुं च स्वस्य अवगमनं विकसयन्तु। MS Office स्वचालनं विना सर्वं रूपान्तरणं कुर्वन्तु।
· नायर शाहबाज · 4 min