संस्कृत

C# .NET इत्यस्य उपयोगेन अप्रयत्नः Excel to HTML Conversion

Excel स्प्रेड्शीट् HTML सारणीषु परिवर्तनं व्यावसायिकानां संस्थानां च सामान्या आवश्यकता अस्ति येषां जालपुटे स्वदत्तांशं सुलभं कर्तुं आवश्यकम् अस्ति । XLS इत्यस्य HTML मध्ये परिवर्तनस्य प्रक्रिया C# .NET इत्यस्य उपयोगेन सुव्यवस्थितं कृत्वा अधिकं कार्यक्षमतां कर्तुं शक्यते । अस्मिन् लेखे भवान् Excel इत्यस्य HTML मध्ये परिवर्तनस्य लाभस्य विषये ज्ञास्यति तथा च C# .NET इत्यस्य उपयोगेन एतत् परिवर्तनं कथं प्राप्तुं शक्यते इति। भवान् स्वदत्तांशं ऑनलाइन प्रकाशयितुं इच्छति वा, अधिकं सुलभं कर्तुं इच्छति वा, अथवा केवलं HTML सारणीनां लाभस्य लाभं ग्रहीतुं इच्छति वा, अयं लेखः भवतः कृते बहुमूल्यः संसाधनः अस्ति
· नायर शाहबाज · 5 min

Java REST API इत्यनेन Excel (XLS, XLSX) इत्येतत् HTML इत्यत्र परिवर्तयन्तु

जावा मध्ये शीघ्रं सुलभतया च स्वस्य Excel स्प्रेड्शीट् HTML प्रारूपेण परिवर्तयन्तु । अस्माकं Java REST API भवतः आँकडानां निर्यातं उच्चगुणवत्तायुक्तानां HTML दस्तावेजानां रूपेण सरलं करोति । Excel इत्यस्य HTML मध्ये निर्यातं कृत्वा online spreadsheet viewer इत्यस्य विकासं कुर्वन्तु ।
· नायर शाहबाज · 5 min