excel to html इति

C# .NET इत्यस्य उपयोगेन Excel इत्यस्य HTML मध्ये परिवर्तनं कुर्वन्तु

Excel स्प्रेड्शीट् इत्यस्य उपयोगः दत्तांशसञ्चयस्य विश्लेषणस्य च कृते बहुधा भवति, परन्तु तेषां प्रवेशः, ऑनलाइन-रूपेण द्रष्टुं च कठिनं भवितुम् अर्हति । अस्याः समस्यायाः समाधानं Excel स्प्रेड्शीट् HTML सारणीषु परिवर्तयितुं भवति, ये जालपुटे सुलभतया द्रष्टुं शक्यन्ते च । Aspose.Cells Cloud इत्यनेन एषा प्रक्रिया अधिका सुलभा अधिका च कार्यक्षमा अभवत् । अस्मिन् लेखे वयं Excel स्प्रेड्शीट् HTML तालिकासु परिवर्तयितुं Aspose.Cells Cloud इत्यस्य उपयोगः कथं करणीयः इति चर्चां कुर्मः, तथा च भवतः रूपान्तरणआवश्यकतानां कृते एतस्य समाधानस्य उपयोगस्य अन्यलाभान् अन्वेषयिष्यामः भवान् विकासकः अथवा अन्त्यप्रयोक्ता अस्ति वा, एषः लेखः भवद्भ्यः Excel to HTML परिवर्तनस्य आरम्भार्थं आवश्यका सूचनां प्रदातुं विनिर्मितः अस्ति ।

Excel to Web Conversion API इति

Aspose.Cells Cloud इत्यस्य निर्बाध-एकीकरणस्य, उन्नत-विशेषतानां, द्रुत-रूपान्तरण-क्षमतायाः च आनन्दं लभत । इदं मेघ-आधारितं एपिआइ अस्ति यत् Excel स्प्रेड्शीट् HTML सारणीषु परिवर्तयितुं सरलं कुशलं च समाधानं प्रदाति । XLS तथा XLSX इत्येतयोः HTML सारणीषु केवलं कतिपयानि कोड्-पङ्क्तयः परिवर्तयन्तु, मैनुअल् डाटा-प्रविष्टेः सर्वा आवश्यकतां समाप्तं कृत्वा अधिक-महत्त्वपूर्णकार्यस्य कृते स्वसमयं मुक्तं कुर्वन्तु अतः, भवान् आँकडान् ऑनलाइन प्रकाशयितुं, स्वस्य दलेन सह साझां कर्तुं, अथवा स्वस्य कार्यप्रवाहं स्वचालितं कर्तुं, Aspose.Cells Cloud भवतां Excel to HTML रूपान्तरणस्य आवश्यकतानां कृते लचीलां स्केल-करणीयं च समाधानं प्रदाति

अधुना अस्य लेखस्य व्याप्तेः अनुसारं अस्माकं C# .NET समाधाने NuGet संकुलरूपेण Aspose.Cells Cloud SDK for .NET सन्दर्भं योजयितुं आवश्यकम् । NuGet संकुलप्रबन्धके “Aspose.Cells-Cloud” इति अन्वेषणं कृत्वा संकुलं योजयन्तु ।

Aspose.कोशिका मेघ

चित्रम् १:- Aspose.Cells Cloud NuGet संकुलम्।

अपि च, एपिआइ क्षमतानां उपयोगाय अस्माकं Cloud dashboard खाता अपि आवश्यकम् । यदि भवान् पूर्वमेव सदस्यतां न प्राप्तवान् तर्हि कृपया वैध-ईमेल-सङ्केतस्य उपयोगेन Cloud Dashboard इत्यस्य उपरि निःशुल्कं खातं निर्माय स्वस्य व्यक्तिगतग्राहकप्रमाणपत्राणि प्राप्नुवन्तु ।

C# इत्यस्य उपयोगेन Spreadsheet Online पश्यन्तु ।

C# .NET इत्यस्य उपयोगेन online spreadsheet feature कथं साधयितुं शक्यते इति विषये चरणानां चर्चां कुर्मः ।

excel to html इति

चित्रम् २:- Excel to Web conversion preview.

नमूना Excel कार्यपत्रकं डाउनलोड् कर्तुं निम्नलिखितलिङ्कस्य उपयोगं कुर्वन्तु (myDocument.xlsx) उपर्युक्ते उदाहरणे प्रयुक्तम् ।

// सम्पूर्णानि उदाहरणानि दत्तांशसञ्चिकाः च प्राप्तुं कृपया पश्यन्तु 
https://github.com/aspose-cells-cloud/aspose-cells-cloud-dotnet/

// https://dashboard.aspose.cloud/ इत्यस्मात् ग्राहकप्रमाणपत्राणि प्राप्नुवन्तु।
string clientSecret = "4d84d5f6584160cbd91dba1fe145db14";
string clientID = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
        
// ClientID तथा ClientSecret विवरणं प्रदातुं CellsApi उदाहरणं रचयन्तु
CellsApi instance = new CellsApi(clientID, clientSecret);

// Excel कार्यपुस्तिका निवेशयन्तु
string name = "myDocument.xlsx";
/
/ Format for resultant file
string format = "HTML";

// परिणामितस्य HTML सञ्चिकायाः नाम
string resultantFile = "Converted.html";
        
try
{
    // स्थानीयप्रणालीड्राइवतः सञ्चिकां लोड् कुर्वन्तु
    using (var file = System.IO.File.OpenRead(name))
    {

        // रूपान्तरणक्रियायाः आरम्भं कुर्वन्तु
        var response = instance.CellsWorkbookPutConvertWorkbook(file, format: format, outPath: resultantFile);
                
        // यदि परिवर्तनं सम्पन्नं भवति तर्हि सफलतासन्देशः
        if (response != null && response.Equals("OK"))
        {
            Console.WriteLine("Excel to HTML Conversion successfull !");
            Console.ReadKey();
        }
    }
catch (Exception ex)
{
    Console.WriteLine("error:" + ex.Message + "\n" + ex.StackTrace);
}

उपरिष्टाद् कोडस्निपेट् अवगच्छामः :

CellsApi instance = new CellsApi(clientID, clientSecret);

CellsApi इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत्र वयं client credentials इत्येतत् arguments इत्यनेन पारयामः ।

var file = System.IO.File.OpenRead(name)

System.IO.File वर्गस्य OpenRead(…) मेथड् इत्यस्य उपयोगेन इनपुट् Excel कार्यपत्रकं पठन्तु ।

instance.CellsWorkbookPutConvertWorkbook(file, format: format, outPath: resultantFile);  

एषा पद्धतिः Excel to HTML रूपान्तरणसञ्चालनं प्रेरयति तथा च परिणामितं HTML Cloud storage मध्ये रक्षति ।

cURL Commands इत्यस्य उपयोगेन Excel तः HTML Online यावत्

Excel to HTML रूपान्तरणं cURL आदेशानां उपयोगेन प्राप्तुं शक्यते, येन भवान् Aspose.Cells Cloud API इत्यनेन सह अन्तरक्रियां कर्तुं शक्नोति तथा च Excel तः HTML परिवर्तनं सहितं विविधानि कार्याणि कर्तुं शक्नोति अत्र cURL आदेशानां उपयोगेन Excel स्प्रेड्शीट् HTML मध्ये परिवर्तयितुं सरलं उदाहरणम् अस्ति ।

  1. स्वस्य Excel स्प्रेड्शीट् क्लाउड् भण्डारणमञ्चे अपलोड् कुर्वन्तु, यथा Google Drive अथवा Dropbox ।
  2. Aspose.Cells Cloud इत्यस्मात् API कुञ्जी प्राप्नुवन्तु, यस्य उपयोगः भवतः API अनुरोधानाम् प्रमाणीकरणार्थं भविष्यति ।
  3. निम्नलिखित आदेशस्य उपयोगेन क्लायन्ट् प्रमाणपत्रस्य आधारेण JWT अभिगमनटोकनं जनयन्तु ।
curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"
  1. अधुना स्वस्य Excel स्प्रेड्शीट् HTML मध्ये परिवर्तयितुं निम्नलिखित cURL आदेशस्य उपयोगं कुर्वन्तु ।
curl -v -X GET "https://api.aspose.cloud/v3.0/cells/myDocument(1).xlsx?format=HTML&isAutoFit=true&onlySaveTable=false&outPath=resultant.html&checkExcelRestriction=true" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>"
  1. एकदा cURL आदेशः निष्पादितः जातः तदा परिणामी HTML मेघभण्डारणस्थाने रक्षितः भवति ।

  2. अधुना, क्लाउड् स्टोरेज् इत्यस्य स्थाने, यदि अस्माकं HTML इत्येतत् स्थानीयड्राइव् मध्ये रक्षितुं आवश्यकं भवति तर्हि कृपया निम्नलिखितस्य cURL आदेशस्य उपयोगेन प्रयतध्वम् ।

curl -v -X GET "https://api.aspose.cloud/v3.0/cells/myDocument(1).xlsx?format=HTML&isAutoFit=true&onlySaveTable=false&checkExcelRestriction=false" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \
-o "resultant.html"

अस्माकं निःशुल्कं ऑनलाइन Excel Converter App इत्यस्य उपयोगं कर्तुं प्रयतस्व।

समापन टिप्पणियाँ

निष्कर्षतः, Excel स्प्रेड्शीट् HTML सारणीषु परिवर्तनं बहुव्यापाराणां संस्थानां च कृते सामान्यं कार्यं भवति, तथा च Aspose.Cells Cloud तेषां आवश्यकतानां कृते एकं शक्तिशालीं लचीलं च समाधानं प्रदाति .NET कृते Aspose.Cells Cloud SDK इत्यस्य उपयोगेन भवान् Excel स्प्रेड्शीट् HTML सारणीषु शीघ्रं सुलभतया च परिवर्तयितुं शक्नोति, केवलं कतिपयानि कोड् पङ्क्तयः एव । तदतिरिक्तं, Aspose.Cells Cloud अनेकप्रोग्रामिंगभाषानां समर्थनं, लोकप्रियक्लाउड् भण्डारणमञ्चैः सह एकीकरणं, उपयोक्तृ-अनुकूलं अन्तरफलकं च समाविष्टं विशेषतानां श्रेणीं प्रदाति, येन सर्वेषां आकारानां व्यवसायानां संस्थानां च कृते आदर्शसमाधानं भवति भवान् आँकडान् ऑनलाइन प्रकाशयितुं, स्वस्य दलेन सह साझां कर्तुं, अथवा स्वस्य कार्यप्रवाहं स्वचालितं कर्तुं, Aspose.Cells Cloud भवतां Excel to HTML रूपान्तरणस्य आवश्यकतानां कृते विश्वसनीयं स्केल-करणीयं च समाधानं प्रदाति

वयं उत्पादप्रलेखनम् इत्यस्य अन्वेषणमपि अनुशंसयामः, यतः अस्मिन् एपिआइ इत्यस्य अन्येषां रोमाञ्चकारीविशेषतानां व्याख्यानं कृत्वा विषयसङ्ग्रहः अस्ति । अन्तिमे, यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि कृपया निःशुल्कं उत्पादसमर्थनमञ्च मार्गेण अस्माभिः सह सम्पर्कं कर्तुं निःशङ्कः भवतु ।

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।