excel to csv

C# .NET इत्यस्य उपयोगेन Excel (XLS, XSLX) इत्येतत् CSV इत्यत्र परिवर्तयन्तु

Excel स्प्रेड्शीट् दत्तांशस्य संग्रहणाय, प्रबन्धनाय, विश्लेषणाय च अत्यावश्यकं साधनम् अस्ति । तथापि, एतादृशाः समयाः भवितुम् अर्हन्ति यदा भवन्तः स्वस्य Excel-दत्तांशं अन्येभ्यः प्रारूपे, यथा CSV इत्यत्र परिवर्तयितुं प्रवृत्ताः भवेयुः, यत् अन्येभ्यः अधिकं सुलभं कर्तुं वा अन्यस्मिन् अनुप्रयोगे आयातयितुं वा सुसमाचारः अस्ति यत् Excel इत्यस्य CSV इत्यत्र परिवर्तनं कदापि सुलभं न अभवत्, परन्तु Aspose.Cells Cloud इत्यस्य धन्यवादः । इदं एकं शक्तिशाली मेघ-आधारितं एपिआइ अस्ति यत् केवलं कतिपयैः कोड-पङ्क्तैः सह CSV सहितं CSV सहितं विविध-सञ्चिका-स्वरूपेषु Excel-दत्तांशं परिवर्तयितुं क्षमताम् अयच्छति । अस्मिन् लेखे वयं भवन्तं दर्शयिष्यामः यत् Excel स्प्रेड्शीट् CSV प्रारूपेण परिवर्तयितुं Aspose.Cells Cloud इत्यस्य उपयोगः कथं भवति, तथा च भवतः आँकडारूपान्तरणस्य आवश्यकतानां कृते एतस्य शक्तिशालिनः API इत्यस्य उपयोगस्य लाभस्य अन्वेषणं करिष्यामः

Excel to CSV परिवर्तन एपिआइ

Aspose.Cells Cloud इत्यस्य साहाय्येन Excel-दत्तांशं CSV प्रारूपे परिवर्तयितुं प्रक्रियां कथं सरलीकर्तुं शक्यते इति ज्ञातव्यम् । एतत् एपिआइ एक्सेलस्य नवीनतमसंस्करणानाम् समर्थनं करोति तथा च विशेषतानां व्यापकं समुच्चयं प्रदाति यत् भिन्नसञ्चिकास्वरूपयोः मध्ये आँकडानां परिवर्तनं सुलभं करोति । तथैव Aspose.Cells Cloud SDK for .NET C# प्रोग्रामिंगभाषायाः उपयोगेन (कतिपयानां कोडपङ्क्तयः उपयुज्य) Excel इत्यस्य CSV मध्ये परिवर्तनस्य सरलं सरलं च मार्गं प्रदाति अतः, भवान् आरम्भकः अस्ति वा अनुभवी विकासकः अस्ति वा, एषः लेखः भवन्तं .NET कृते Aspose.Cells Cloud SDK इत्यस्य उपयोगेन Excel to CSV परिवर्तनस्य आरम्भे सहायकः भविष्यति ।

SDK उपयोगेन आरम्भं कर्तुं अस्माभिः NuGet संकुलप्रबन्धकस्य माध्यमेन तस्य सन्दर्भः योजयितव्यः । केवलं “Aspose.Cells-Cloud” इति अन्वेषणं कृत्वा Add Package बटनं नुदन्तु ।

अधुना एपिआइ क्षमतानां उपयोगाय अस्माकं Cloud dashboard खाता अपि आवश्यकम् । यदि भवान् पूर्वमेव सदस्यतां न प्राप्तवान् तर्हि कृपया वैध-ईमेल-सङ्केतस्य उपयोगेन Cloud Dashboard इत्यस्य उपरि निःशुल्कं खातं निर्माय स्वस्य व्यक्तिगतग्राहकप्रमाणपत्राणि प्राप्नुवन्तु ।

C# इत्यस्य उपयोगेन Excel इत्यस्य CSV मध्ये परिवर्तयन्तु ।

अधः कोडस्निपेट् दत्तः अस्ति यः अस्मान् Microsoft Office Automation अथवा अन्यस्य किमपि संस्थापितस्य उपयोगितायाः उपयोगं विना Excel CSV मध्ये परिवर्तयितुं साहाय्यं कर्तुं शक्नोति। यथा भवन्तः अवलोकयन्ति, समग्रप्रक्रिया सरलं, ऋजुं च अस्ति ।

// सम्पूर्णानि उदाहरणानि दत्तांशसञ्चिकाः च प्राप्तुं कृपया गच्छन्तु 
https://github.com/aspose-cells-cloud/aspose-cells-cloud-dotnet/

// https://dashboard.aspose.cloud/ इत्यस्मात् ग्राहकप्रमाणपत्राणि प्राप्नुवन्तु।
string clientSecret = "4d84d5f6584160cbd91dba1fe145db14";
string clientID = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
        
// ClientID तथा ClientSecret विवरणं प्रदातुं CellsApi उदाहरणं रचयन्तु
CellsApi instance = new CellsApi(clientID, clientSecret);

// अस्माकं इनपुट् Excel सञ्चिकायाः नाम
string name = "TestCase.xls";
// परिणामी सञ्चिकायाः कृते प्रारूपणम्
string format = "CSV";

try
{
    // स्थानीयड्राइवतः सञ्चिकां लोड् कुर्वन्तु
    using (var file = System.IO.File.OpenRead(name))
    {

        // रूपान्तरणक्रियायाः आरम्भं कुर्वन्तु
        var response = instance.CellsWorkbookPutConvertWorkbook(file, format: format, outPath: null);
        
        // परिणामितं CSV स्थानीयड्राइव् मध्ये रक्षन्तु
        using (var fileStream = new FileStream("myResultant.csv", System.IO.FileMode.OpenOrCreate, FileAccess.Write))
        {
            response.CopyTo(fileStream);
        }
        
        // यदि रूपान्तरणं सफलं भवति तर्हि सफलतासन्देशं मुद्रयन्तु
        if (response != null && response.Equals("OK"))
        {
            Console.WriteLine("Excel to CSV successfully converted !");
            Console.ReadKey();
        }
    }
catch (Exception ex)
{
    Console.WriteLine("error:" + ex.Message + "\n" + ex.StackTrace);
}

उपरिष्टाद् कोडस्निपेट् अवगच्छामः :

CellsApi instance = new CellsApi(clientID, clientSecret);

CellsApi इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत्र वयं client credentials इत्येतत् arguments इत्यनेन पारयामः ।

var file = System.IO.File.OpenRead(name)

System.IO.File वर्गस्य OpenRead(…) मेथड् इत्यस्य उपयोगेन इनपुट् Excel कार्यपत्रकं पठन्तु ।

CellsWorkbookPutConvertWorkbook(file, format: format, outPath: resultantFile);  

एषा पद्धतिः Excel to CSV रूपान्तरणसञ्चालनं प्रेरयति तथा च परिणामितं CSV Cloud storage मध्ये रक्षति ।

using (var fileStream = new FileStream("myResultant.csv", System.IO.FileMode.OpenOrCreate, FileAccess.Write))
{
    response.CopyTo(fileStream);
}

परिणामितं CSV स्थानीयड्राइव् मध्ये रक्षितुं एतस्य कोडस्य उपयोगं कुर्वन्तु

excel to csv

चित्रम् २:- XLSX तः CSV परिवर्तनपूर्वावलोकनम्।

इत्यस्मिन् प्रयुक्तं नमूना Excel कार्यपत्रकं TestCase.xlsx डाउनलोड् कर्तुं निम्नलिखितलिङ्कस्य उपयोगं कुर्वन्तु उपर्युक्तं उदाहरणम् ।

cURL आदेशानां उपयोगेन XLSX तः CSV यावत्

cURL आदेशानां माध्यमेन Aspose.Cells Cloud इत्यस्य अभिगमनं विकासकानां कृते महान् विकल्पः इति कारणानि सन्ति । cURL आदेशानां उपयोगस्य केचन लाभाः अत्र सन्ति :

  1. स्वचालनम् : रूपान्तरणप्रक्रियाम् स्वचालितं कुर्वन्तु, येन तत् सुलभं अधिकं कार्यक्षमं च भवति ।
  2. पार-मञ्च-सङ्गतिः : विण्डोज, macOS, Linux च समर्थितम्, येन विविध-प्रचालन-प्रणालीभिः सह कार्यं कुर्वतां विकासकानां कृते आदर्शः विकल्पः भवति ।
  3. एकीकृत्य सुलभम् : अन्यैः साधनैः प्रणालीभिः सह एकीकृत्य (विद्यमानकार्यप्रवाहेषु समावेशः) ।
  4. लचीलापनम् : आउटपुट् इत्यस्य प्रारूपं संरचनां च निर्दिष्टुं शक्नोति ।
  5. उन्नतसुरक्षा: भवान् सुनिश्चितं कर्तुं शक्नोति यत् संवेदनशीलदत्तांशः सुरक्षितः एव तिष्ठति, यतः प्रक्रियायां तृतीयपक्षस्य वेबसाइट् अथवा अनुप्रयोगे आँकडानां प्रेषणं न भवति।

अधुना, रूपान्तरणप्रक्रियायाः प्रथमं सोपानं अस्माकं क्लायन्ट्-प्रमाणपत्राधारितं JWT-प्रवेश-टोकनं जनयितुं भवति:

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

टोकन जननस्य अनन्तरं कृपया XLSX इत्येतत् CSV मध्ये परिवर्तयितुं तथा च आउटपुट् Cloud storage इत्यत्र रक्षितुं निम्नलिखितम् आदेशं निष्पादयन्तु:

curl -v -X GET "https://api.aspose.cloud/v3.0/cells/TestCase(1).xlsx?format=CSV&isAutoFit=false&onlySaveTable=false&outPath=output.csv&checkExcelRestriction=true" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>"

यस्मिन् सन्दर्भे वयं निर्यातितं CSV स्थानीयड्राइव् मध्ये रक्षितुं रुचिं लभामः तर्हि कृपया निम्नलिखित cURL आदेशस्य उपयोगं कर्तुं प्रयतध्वम्:

curl -v -X GET "https://api.aspose.cloud/v3.0/cells/TestCase(1).xlsx?format=CSV&isAutoFit=false&onlySaveTable=false&checkExcelRestriction=true" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \
-o  "output.csv"

समापन टिप्पणियाँ

अस्य लेखस्य अन्ते वयं निष्कर्षं गतवन्तः यत् Aspose.Cells Cloud C# प्रोग्रामिंग भाषायाः उपयोगेन Excel स्प्रेड्शीट् CSV प्रारूपे परिवर्तयितुं सुविधाजनकं विश्वसनीयं च मार्गं प्रदाति अपि च, एतत् एपिआइ विस्तृतं विशेषतां कार्यक्षमतां च प्रदाति, येन एतत् विकासकानां व्यवसायानां च कृते आदर्शसमाधानं भवति येषां Excel-दत्तांशं CSV प्रारूपे परिवर्तयितुं आवश्यकम् अस्ति भवान् स्वस्य आँकडारूपान्तरणप्रक्रियाम् स्वचालितं कर्तुं इच्छति वा, अथवा केवलं रूपान्तरणप्रक्रियाम् सुलभं अधिकं च कार्यक्षमं कर्तुम् इच्छति वा, Aspose.Cells Cloud भवतः कृते सम्यक् समाधानम् अस्ति। तस्य उपयोक्तृ-अनुकूल-अन्तरफलकेन, व्यापक-विशेषताभिः, .NET कृते च दृढ-SDK इत्यनेन सह, भवान् निश्चयं कर्तुं शक्नोति यत् भवान् स्वस्य आँकडा-रूपान्तरण-आवश्यकतानां कृते सर्वोत्तम-सम्भव-समाधानं प्राप्नोति अतः, यदि भवान् Excel इत्यस्य CSV मध्ये परिवर्तनस्य द्रुतं कुशलं च मार्गं अन्विष्यति तर्हि अद्यैव Aspose.Cells Cloud इत्यस्य उपयोगं कर्तुं प्रयतस्व ।

कृपया उत्पाददस्तावेजनम् इत्यस्य अन्वेषणं न त्यजन्तु, यस्मिन् एपिआइ इत्यस्य सर्वाणि रोमाञ्चकारीविशेषतानि व्याख्यायन्तः आश्चर्यजनकाः विषयाः सन्ति । अन्तिमे, यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि कृपया निःशुल्कं उत्पादसमर्थनमञ्च मार्गेण अस्माभिः सह सम्पर्कं कर्तुं निःशङ्कः भवतु ।

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।