संस्कृत

C# मध्ये Excel XLS CSV मध्ये परिवर्तयितुं कथं भवति।

एक्सेल स्प्रेड्शीट् इत्यस्य उपयोगः आँकडानां संग्रहणार्थं प्रबन्धनार्थं च बहुधा भवति, परन्तु कदाचित् तान् भिन्नसञ्चिकास्वरूपेण परिवर्तयितुं आवश्यकं भवति, यथा CSV । CSV (Comma-Separated Values) इति लोकप्रियं सञ्चिकास्वरूपं यत् अनुप्रयोगानाम्, मञ्चानां च विस्तृतश्रेणीभिः समर्थितम् अस्ति, येन एतत् आँकडासाझेदारी-स्थानांतरणयोः कृते सुलभं विकल्पं भवति वयं भवद्भ्यः Excel XLS/XLSX स्प्रेड्शीट् CSV प्रारूपेण परिवर्तयितुं C# इत्यस्य उपयोगः कथं करणीयः इति विवरणं दर्शयिष्यामः, येन भवान् स्वदत्तांशं अधिकसुलभतया अभिगन्तुं शक्नोति, अधिकव्यापकरूपेण च साझां कर्तुं शक्नोति।
· नायर शाहबाज · 5 min