excel to json इति

C# .NET इत्यस्य उपयोगेन Excel इत्यस्य JSON इत्यत्र परिवर्तनं कुर्वन्तु

अद्यतनस्य द्रुतगतिव्यापारजगति प्रतियोगितायाः अग्रे स्थातुं कुशलं आँकडाप्रबन्धनं कुञ्जी अस्ति । अतः दत्तांशः बहुमूल्यं वस्तु अभवत् तथा च सर्वेषां आकारानां संस्थानां कृते तस्य सम्यक् प्रबन्धनं महत्त्वपूर्णम् अस्ति । दत्तांशप्रबन्धनस्य एकः महत्त्वपूर्णः पक्षः दत्तांशरूपान्तरणम् अस्ति, यस्मिन् दत्तांशस्य परिवर्तनं एकस्मात् प्रारूपात् अन्यस्मिन् प्रारूपे भवति यत् तत् अधिकं उपयोगी सुलभं च भवति । दत्तांशरूपान्तरणस्य वर्धमानमागधाना विकासकानां कृते अत्यावश्यकं जातम् यत् तेषां कृते विश्वसनीयं कुशलं च समाधानं भवतु यत् रूपान्तरणकार्यस्य विस्तृतपरिधिं सम्भालितुं शक्नोति अयं तकनीकीब्लॉगः Excel तः JSON रूपान्तरणस्य कृते अत्याधुनिकसमाधानस्य परिचयं करिष्यति तथा च तस्य विशेषताः, लाभाः, क्षमता च वर्णयिष्यन्ति, अस्य समाधानस्य तस्य अनुप्रयोगानाञ्च व्यापकं अवलोकनं प्रदास्यति

Excel to JSON Conversion API इत्यस्य परिचयः

आँकडाप्रबन्धनस्य एकः महत्त्वपूर्णः पक्षः एकस्मात् प्रारूपात् अन्यस्मिन् प्रारूपे आँकडानां परिवर्तनं भवति, अत्रैव च .NET कृते Aspose.Cells Cloud SDK आगच्छति Excel स्प्रेडशीट् JSON प्रारूपेण परिवर्तयितुं कुशलं समाधानम्। भवान् स्वस्य आँकडारूपान्तरणकार्यं स्वचालितं कर्तुं इच्छन् सॉफ्टवेयरविकासकः अस्ति वा, अथवा जालपुटे अथवा मोबाईल-अनुप्रयोगेषु उपयोगाय स्प्रेड्शीट्-रूपान्तरणस्य आवश्यकतां विद्यमानः व्यावसायिक-उपयोक्ता अस्ति वा, Aspose.Cells Cloud SDK for .NET विश्वसनीयं सुविधाजनकं च प्रदाति समाधानं। वयं एपिआइ इत्यस्य क्षमतां अधिकं अन्वेष्टुं गच्छामः, तथा च Excel to JSON परिवर्तनं सुलभतया कर्तुं पदानि दर्शयिष्यामः ।

SDK इत्यस्य उपयोगाय अस्माभिः तस्य सन्दर्भः NuGet संकुलरूपेण योजयितव्यः । NuGet संकुलप्रबन्धके “Aspose.Cells-Cloud” इति अन्वेषणं कृत्वा संकुलं योजयन्तु ।

Aspose.कोशिका मेघ

चित्रम् १:- Aspose.Cells Cloud NuGet संकुलम्।

अपि च, अस्माकं Cloud dashboard खाता अपि आवश्यकम् अस्ति । यदि भवतां विद्यमानं खातं नास्ति तर्हि कृपया वैध-ईमेल-सङ्केतस्य उपयोगेन Cloud Dashboard इत्यस्य उपरि निःशुल्कं खातं निर्माय स्वस्य व्यक्तिगतग्राहकप्रमाणपत्राणि प्राप्नुवन्तु ।

C# इत्यस्य उपयोगेन Excel तः JSON .

अस्मिन् खण्डे C# कोडस्निपेट् इत्यस्य उपयोगेन Excel इत्यस्य JSON मध्ये परिवर्तनं कथं करणीयम् इति विषये सर्वाणि आवश्यकानि विवरणानि व्याख्यायन्ते । कृपया ध्यानं कुर्वन्तु, एतत् उदाहरणं input.xls कार्यपत्रकस्य उपयोगं करोति ।

excel to json इति

चित्रम् २:- Excel to JSON परिवर्तनपूर्वावलोकनम्।

// सम्पूर्णानि उदाहरणानि दत्तांशसञ्चिकाः च प्राप्तुं कृपया गच्छन्तु 
https://github.com/aspose-cells-cloud/aspose-cells-cloud-dotnet/

// https://dashboard.aspose.cloud/ इत्यस्मात् ग्राहकप्रमाणपत्राणि प्राप्नुवन्तु।
string clientSecret = "4d84d5f6584160cbd91dba1fe145db14";
string clientID = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
        
// ClientID तथा ClientSecret विवरणं प्रदातुं CellsApi उदाहरणं रचयन्तु
CellsApi instance = new CellsApi(clientID, clientSecret);

// इनपुट् Excel सञ्चिकायाः नाम
string name = "input.xls";
// परिणामी सञ्चिकायाः कृते प्रारूपणम्
string format = "JSON";

// परिणामी सञ्चिकायाः नाम
string resultantFile = "Converted.json";
        
try
{
    // स्थानीयड्राइवतः सञ्चिकां लोड् कुर्वन्तु
    using (var file = System.IO.File.OpenRead(name))
    {

        // रूपान्तरणक्रियायाः आरम्भं कुर्वन्तु
        var response = instance.CellsWorkbookPutConvertWorkbook(file, format: format, outPath: resultantFile);
                
        // यदि रूपान्तरणं सफलं भवति तर्हि सफलतासन्देशं मुद्रयन्तु
        if (response != null && response.Equals("OK"))
        {
            Console.WriteLine("Excel to JSON successfully converted !");
            Console.ReadKey();
        }
    }
catch (Exception ex)
{
    Console.WriteLine("error:" + ex.Message + "\n" + ex.StackTrace);
}

अधुना उपरिष्टात् कोडस्निपेट् अवगन्तुं प्रयतेम:

CellsApi instance = new CellsApi(clientID, clientSecret);

क्लायन्ट् प्रमाणपत्राणि तर्करूपेण पारयन् CellsApi इत्यस्य उदाहरणं रचयन्तु ।

var file = System.IO.File.OpenRead(name)

System.IO.File वर्गस्य OpenRead(…) मेथड् इत्यस्य उपयोगेन इनपुट् Excel कार्यपत्रकं पठन्तु ।

instance.CellsWorkbookPutConvertWorkbook(file, format: format, outPath: resultantFile);  

Excel to JSON परिवर्तनं कर्तुं विधिं आह्वयन्तु तथा च आउटपुट् Cloud storage मध्ये रक्षन्तु ।

cURL आदेशानां उपयोगेन XLS तः JSON यावत्

वयं अवगच्छामः यत् cURL REST APIs अभिगमनाय आदेशपङ्क्तिसाधनम् अस्ति, येन विकासकानां IT व्यावसायिकानां च कृते अत्यावश्यकं साधनं भवति । cURL इत्यनेन वयं REST APIs कृते HTTP अनुरोधं कर्तुं, सर्वरेभ्यः आँकडान् पुनः प्राप्तुं, विविधानि कार्याणि च कर्तुं शक्नुमः । अधुना अस्मिन् विभागे वयं cURL आदेशानां उपयोगेन XLS इत्येतत् JSON मध्ये परिवर्तयितुं गच्छामः ।

अधुना पूर्वापेक्षारूपेण प्रथमं निम्नलिखित-आदेशस्य उपयोगेन JWT access token (client credentials इत्यस्य आधारेण) जनयितुं आवश्यकम् ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

निम्नलिखित आदेशः अपेक्षते यत् input XLS क्लाउड् स्टोरेज इत्यत्र उपलब्धं भविष्यति तथा च रूपान्तरणस्य अनन्तरं वयं तत् स्थानीयड्राइव् इत्यत्र रक्षितुं गच्छामः ।

curl -v -X GET "https://api.aspose.cloud/v3.0/cells/output.xls?format=JSON&isAutoFit=false&onlySaveTable=false&checkExcelRestriction=true" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>
-o "Converted.json"

यस्मिन् सन्दर्भे अस्माकं Cloud storage तः input XLS लोड् कर्तव्यं भवति तथा च JSON मध्ये परिवर्तनस्य अनन्तरं, अस्माभिः प्रत्यक्षतया output इत्येतत् समान cloud storage मध्ये रक्षितुं आवश्यकं भवति, ततः कृपया निम्नलिखित आदेशस्य उपयोगेन प्रयतन्ते

curl -v -X GET "https://api.aspose.cloud/v3.0/cells/output.xls?format=JSON&isAutoFit=false&onlySaveTable=false&outPath=converted.json&checkExcelRestriction=true" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>

त्वरित युक्तिः

निःशुल्क Excel to JSON Converter इत्यस्य अन्वेषणं कुर्वन् अस्ति ! कृपया अस्माकं ऑनलाइन Excel Converter इत्यस्य उपयोगं कर्तुं प्रयतध्वम्।

समापन टिप्पणियाँ

निष्कर्षतः, .NET कृते Aspose.Cells Cloud SDK Excel स्प्रेड्शीट् JSON प्रारूपे परिवर्तनार्थं शक्तिशाली लचीलं च समाधानम् अस्ति । मेघ-आधारित-वास्तुकला, उपयोगाय सुलभ-अन्तरफलकं, उन्नत-विशेषताभिः च, एतत् एपिआइ आँकडा-रूपान्तरण-कार्यं कर्तुं सुलभं कुशलं च मार्गं प्रदाति, भवान् सॉफ्टवेयर-विकासकः वा व्यावसायिक-उपयोक्ता वा इति न कृत्वा एकदा एव एकं स्प्रेड्शीट् अथवा बहुविधस्प्रेड्शीट् परिवर्तयितुं आवश्यकं वा, Aspose.Cells Cloud SDK for .NET विश्वसनीयं कुशलं च समाधानं प्रदाति । एतस्य एपिआइ-इत्यस्य उपयोगेन भवान् स्वस्य दत्तांशरूपान्तरणकार्यं सुव्यवस्थितं कर्तुं, समयं संसाधनं च रक्षितुं, स्वव्यापारस्य अधिकमहत्त्वपूर्णपक्षेषु ध्यानं च दातुं शक्नोति ।

वयं उत्पाददस्तावेजनम् इत्यस्य अन्वेषणस्य अत्यन्तं अनुशंसयामः, यस्मिन् एपिआइ इत्यस्य अन्येषां रोमाञ्चकारीणां विशेषतानां व्याख्यानं कृत्वा विषयाणां विशालः संग्रहः अस्ति । अन्तिमे, यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति, अथवा भवतां किमपि सम्बद्धं प्रश्नं भवति, तर्हि कृपया निःशुल्कं उत्पादसमर्थनमञ्चम् मार्गेण अस्माभिः सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु ।

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।