संस्कृत

PDF सञ्चिकासु जलचिह्नं योजयन्तु - Python इत्यनेन सह चित्रं पाठं च जलचिह्नम्

PDF सञ्चिकासु जलचिह्नानि योजयित्वा भवतः बहुमूल्यं सामग्रीं रक्षितुं भवतः कार्यस्य सम्यक् श्रेयः भवति इति सुनिश्चित्य च उत्तमः उपायः अस्ति । भवान् स्वस्य PDF इत्यस्य जलचिह्नं ऑनलाइन कर्तुम् इच्छति वा, अथवा Python इत्यस्य उपयोगेन कस्टम् जलचिह्नं निर्मातुम् इच्छति वा, प्रक्रिया सरलं सरलं च अस्ति । अस्मिन् ब्लॉग्-पोष्ट् मध्ये वयं PDF सञ्चिकासु जलचिह्नं कथं योजयितुं शक्यते इति अन्वेषयामः, ऑनलाइन-उपकरणैः अपि च Python-इत्यस्य उपयोगेन च । भवान् पाठजलचिह्नं सम्मिलितुं इच्छति वा, अथवा चित्रजलचिह्नं योजयितुम् इच्छति वा, एतत् मार्गदर्शकं भवन्तं दर्शयिष्यति यत् PDF मध्ये जलचिह्नं कथं ऑनलाइन योजयितुं शक्यते तथा च PDF मध्ये जलचिह्नं कथं निःशुल्कं योजयितुं शक्यते इति।
· नायर शाहबाज · 6 min

C# मध्ये Word इत्यस्य JPG मध्ये परिवर्तयन्तु ।

शब्द को JPG परिवर्तन करें | शब्दं प्रतिबिम्बरूपेण परिवर्तनं Online अस्मिन् लेखे वयं Word इत्यस्य JPG प्रारूपे परिवर्तनस्य विषये चर्चां कर्तुं गच्छामः । वयं अवगच्छामः यत् MS Word सञ्चिकाः (DOC, DOCX, DOCM, DOTX, ODT, OTT इत्यादयः ) संस्थासु, विश्वविद्यालयेषु, अन्येषु च संस्थासु सूचनासञ्चयस्य, साझेदारीयाश्च कृते अत्यन्तं लोकप्रियाः सन्ति । व्यापारपत्राणि, ब्रोशर्, नवीनपत्राणि, अनेकानि वस्तूनि च निर्मातुं, डिजाइनं कर्तुं च तेषां उपयोगः भवति । परन्तु तान् द्रष्टुं अपि अस्माकं कृते विशेषसॉफ्टवेयरस्य आवश्यकता वर्तते, अतः रास्टर-प्रतिमासु (JPG) परिवर्तनं व्यवहार्यं समाधानं भवितुम् अर्हति । एतत् JPG इमेज् इत्यस्य रूपेण संपीडितं आउटपुट् अपि जनयति ।
· नायर शाहबाज · 5 min

JPG विलीनीकरणं, JPG ऑनलाइन विलयनं, JPG संयोजनं, C# मध्ये JPEG विलयम्।

C# REST API इत्यस्य उपयोगेन JPG Merge इति कार्यं कुर्वन्तु । JPG Online विलीनं कुर्वन्तु, JPG संयोजयन्तु, JPG सञ्चिकाः विलीययन्तु, JPEG विलीनं कुर्वन्तु अथवा C# इत्यस्य उपयोगेन JPG चित्राणि विलीनयन्तु । JPG इत्यस्य JPG मध्ये कथं विलीनीकरणं करणीयम् इति ज्ञातव्यम् ।
· नायर शाहबाज · 5 min

Java REST API इत्यस्य उपयोगेन Barcode Scanner इत्यस्य विकासं कुर्वन्तु

जावा मध्ये Barcode scanner विकसितं कुर्वन्तु। QR Code Generator इत्यस्य निर्माणार्थं REST API इति । केवलं कतिपयैः कोडपङ्क्तैः सह बारकोड् निर्मातुं, पठितुं, परिवर्तयितुं च बारकोड् जनरेटरः । Aspose इत्यस्मात् Java Cloud SDK इत्यस्य उपयोगेन बारकोड् इत्यस्य सहजतया परिवर्तनं कथं करणीयम् इति ज्ञातव्यम् । अद्यैव आरभ्यताम् !
· नायर शाहबाज · 5 min