JPG चित्राणि ऑनलाइन विलीनीकर्तुं द्रुतं सुलभं च कार्यान्वयनम्।

जेपीजी विलय करो

जेपीजी इमेजेज विलय | .NET Application इत्यस्मिन् JPG Merge क्षमताः

रास्टर-प्रतिबिम्ब-स्वरूपाणि (JPG, PNG, GIF, PNG, इत्यादयः) चित्रदत्तांशसाझेदारी-कृते लोकप्रियाः प्रारूपाः सन्ति । आधुनिक-डिजिटल-कैमरा, मोबाईल-फोन-सहिताः अधिकांशः इमेजिंग्-यन्त्राणि प्रत्यक्षतया एतेषु एकस्मिन् प्रारूपे उत्पादनं उत्पादयन्ति । प्रत्येकं चित्रं पृथक् रक्षितं भवति तथा च सूचना-साझेदारी-दृष्ट्या, उपयोक्तृषु साझां भवति । तथापि अस्माकं आवश्यकता भवितुम् अर्हति यत् अनेकानि चित्राणि एकत्र साझां कुर्मः अथवा सम्बद्धानि चित्राणि संयोजयित्वा एकं रास्टर-प्रतिबिम्बरूपेण साझां कुर्मः । अस्य कृते वाणिज्यिकसॉफ्टवेयर’s उपलभ्यन्ते परन्तु तेषां संस्थापनस्य अनुज्ञापत्रस्य च व्ययः भवति ।

अतः यदि भवतः एकमात्रं आवश्यकता JPG चित्राणां विलयः अस्ति, तर्हि सॉफ्टवेयरविन्यासेषु एतावत् समयं किमर्थं व्यययित्वा एकस्य एकस्य कार्यस्य कृते सम्पूर्णस्य अनुज्ञापत्रस्य अतिरिक्तव्ययस्य भुक्तिः करणीयः। अपि च, अधिकांशः अनुप्रयोगाः डेस्कटॉप्-प्रणालीनां कृते उपलभ्यन्ते, तथा च यदि भवद्भिः मोबाईल-यन्त्रेषु कार्याणि कर्तव्यानि सन्ति तर्हि तत् अत्यन्तं जटिलं भवति । अतः मञ्च-स्वतन्त्रं समाधानं विकसितुं यत् सुसंगतं उपयोक्तृ-अनुभवं प्रदास्यति, Cloud REST API एकः व्यवहार्यः उपायः अस्ति । अस्मिन् लेखे वयं C# REST API इत्यस्य उपयोगेन JPG merge कथं करणीयम् इति विवरणं अधिकं चर्चां कर्तुं गच्छामः ।

सूचना: Aspose इत्यनेन अद्यैव Collage app विकसितम् यत् JPG चित्राणि विलीनीकर्तुं वा जालपुटे ऑनलाइन-चित्रं संयोजयितुं वा शक्नोति ।

PDF रूपान्तरण एपिआइ

Aspose दस्तावेजसंसाधन एपिआइ-प्रचुरं प्रदाति तथा च Aspose.PDF Cloud PDF दस्तावेजानां निर्माणस्य तथा च हेरफेरस्य क्षमतां प्रदातुं प्रमुखेषु एपिआइषु अन्यतमम् अस्ति C# .NET इत्यस्य उपयोगेन प्रोग्रामर् इत्यस्य सुविधायै वयं Aspose.PDF Cloud SDK for .NET इति निर्मितवन्तः यत् Cloud API इत्यस्य परितः एकं wrapper अस्ति । SDK इत्यस्य उपयोगाय प्रथमं सोपानं प्रणाल्याः उपरि संस्थापनम् अस्ति । SDK NuGet तथा GitHub इत्यत्र उपलभ्यते ।

कृपया NuGet तः SDK संस्थापयितुं टर्मिनल् मध्ये निम्नलिखितम् आदेशं निष्पादयन्तु

Install-Package Aspose.Pdf-Cloud

How to install Aspose.Cloud SDKs इत्यस्य विषये अधिकविवरणार्थं भवान् निम्नलिखितलिङ्कं गन्तुं विचारयितुं शक्नोति ।

परन्तु अग्रे गन्तुं पूर्वं प्रथमं सोपानं Aspose.Cloud dashboard इति गत्वा खातं निर्मातव्यम् । यदि भवतां समीपे GitHub अथवा Google खातं अस्ति तर्हि केवलं Sign Up कुर्वन्तु । अन्यथा Create a new Account इति बटन् नुत्वा आवश्यकसूचनाः प्रदातव्याः । अधुना credentials इत्यस्य उपयोगेन dashboard मध्ये login कृत्वा dashboard तः Applications इति विभागं विस्तारयन्तु तथा Client ID तथा Client Secret विवरणं द्रष्टुं Client Credentials विभागं प्रति अधः स्क्रॉल कुर्वन्तु

C# मध्ये JPG विलीनं कुर्वन्तु।

Aspose.PDF Cloud रिक्त PDF रचयन्तु, PDF दस्तावेजे नूतनं चित्रं योजयन्तु, तथा दस्तावेजपृष्ठानि चित्रस्वरूपे परिवर्तयितुं इत्येतयोः क्षमताः प्रदाति अतः JPG इत्यस्य ऑनलाइन विलयनार्थं कृपया अधोलिखितानां निर्देशानां अनुसरणं कुर्वन्तु

  • सर्वप्रथमं ClientID इत्यस्य पारितस्य समये PdfApi इत्यस्य ऑब्जेक्ट् रचयन्तु तथा च ClientSecret विवरणानि आर्गुमेण्ट् सन्ति
  • द्वितीयं, रिक्तं PDF दस्तावेजं निर्मातुं PdfApi वर्गस्य PutCreateDocument(…) मेथड् आह्वयन्तु
  • अधुना PostInsertImage(..) मेथड् आह्वयन्तु यत् input PDF filename, PageNumber, XY coordinates, image file name च आर्गुमेण्ट् रूपेण गृह्णाति
  • अधिकानि चित्राणि योजयितुं विधिं पुनः कुर्वन्तु
  • अन्ते, PDF सञ्चिकाः JPEG चित्रेषु परिवर्तयितुं तथा च आउटपुट् क्लाउड् स्टोरेज् मध्ये रक्षितुं PutPageConvertToJpeg(…) मेथड् आह्वयन्तु
string clientID = "718e4235-8866-4ebe-bff4-f5a14a4b6466"; // Get ClientID from https://dashboard.aspose.cloud/
string clientSecret = "388e864b819d8b067a8b1cb625a2ea8e"; // Get CLientSecret from https://dashboard.aspose.cloud/

// PDF निर्मातुं सञ्चिकानाम
String fileName = "input.pdf";

// PdfApi इत्यस्य एकं उदाहरणं रचयन्तु
PdfApi pdfApi = new PdfApi(clientSecret, clientID);

// रिक्तं pdf सञ्चिकां निर्मातुं Aspose.PDF Cloud SDK API आह्वयन्तु
DocumentResponse apiResponse = pdfApi.PutCreateDocument(fileName);

// PDF सञ्चिकायाः पृष्ठसङ्ख्या
int pageNumber = 1;

// निर्दिष्टेषु cooridnates इत्यत्र PDF मध्ये 1st image सम्मिलितं कुर्वन्तु
// Cooridnates Point इत्यत्र Bottom-Left तः Top-Right पर्यन्तं आरभ्यन्ते
pdfApi.PostInsertImage(fileName, pageNumber, 10, 850, 310, 650, "Flower-Backgrounds.jpg");

// निर्दिष्टेषु cooridnates इत्यत्र PDF मध्ये द्वितीयं चित्रं सम्मिलितं कुर्वन्तु
pdfApi.PostInsertImage(fileName, pageNumber, 320, 850, 600, 650, "png-vs-jpeg.jpg");

// निर्दिष्टेषु cooridnates इत्यत्र PDF मध्ये तृतीयं चित्रं सम्मिलितं कुर्वन्तु
pdfApi.PostInsertImage(fileName, pageNumber, 10, 620, 310, 420, "purple_flowers_201054.jpg");

// निर्दिष्टेषु cooridnates इत्यत्र PDF मध्ये चतुर्थं चित्रं सम्मिलितं कुर्वन्तु
pdfApi.PostInsertImage(fileName, pageNumber, 320, 620, 600, 420, "Forest.jpg");

// PDF सञ्चिकां JPEG प्रारूपेण परिवर्त्य Cloud storage इत्यत्र रक्षन्तु
var finalResponse = pdfApi.PutPageConvertToJpeg(fileName,pageNumber,"FinalConverted.jpeg");

if (finalResponse != null && finalResponse.Status.Equals("OK"))
{
    Console.WriteLine("PDF Converted to JPEG, Done!");
    Console.ReadKey();
}

cURL Command इत्यस्य उपयोगेन JPG संयोजयन्तु

cURL आदेशाः कस्मिन् अपि मञ्चे आदेशप्रॉम्प्ट् मार्गेण REST APIs -इत्यत्र अभिगमनस्य रोमाञ्चकारी सुलभः च उपायः अस्ति तथा च ते समानं सुसंगतं अनुभवं प्रदास्यन्ति । अतः वयं cURL आदेशानां माध्यमेन JPEG merge कार्यक्षमतां प्राप्तुं शक्नुमः ।

cURL आदेशानां उपयोगाय प्रथमं सोपानं JWT अभिगमनटोकनं जनयितुं भवति । आवश्यकं टोकनं जनयितुं निम्नलिखित-आदेशस्य उपयोगं कुर्वन्तु । अधिकविवरणार्थं कृपया Client ID तथा Client Secret कीलस्य उपयोगेन JWT token कथं प्राप्तव्यम् इति पश्यन्तु ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=718e4235-8866-4ebe-bff4-f5a14a4b6466&client_secret=388e864b819d8b067a8b1cb625a2ea8e" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

अग्रिमः सोपानः रिक्तं PDF दस्तावेजं निर्मातुं भवति ।

curl -X PUT "https://api.aspose.cloud/v3.0/pdf/Sample.pdf" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>"
curl -X POST "https://api.aspose.cloud/v3.0/pdf/Sample.pdf/pages/1/images?llx=10&lly=850&urx=310&ury=650&imageFilePath=Flower-Backgrounds.jpg" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \
-H  "Content-Type: multipart/form-data" \
-d {"image":{}}

अन्ये चित्राणि भिन्ननिर्देशाङ्कयुक्तानि सम्मिलितुं समानं पदं पुनः कुर्वन्तु । अन्ते निम्नलिखित आदेशस्य उपयोगेन PDF सञ्चिकां Image प्रारूपे परिवर्तयन्तु ।

curl -X PUT "https://api.aspose.cloud/v3.0/pdf/Sample.pdf/pages/1/convert/jpeg?outPath=output.jpeg&width=0&height=0" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \

उत्पन्नं नमूना PDF तथा परिणामी चित्रं अधः संलग्नम् अस्ति ।

निगमन

अस्मिन् लेखे JPG मर्ज-सञ्चालनं कथं ऑनलाइन-रूपेण कर्तव्यम् इति विषये पदानि/विवरणानि व्याख्यातानि सन्ति । cURL आदेशानां उपयोगेन JPG चित्राणि संयोजयितुं विवरणानि अपि ज्ञातवन्तः । इदानीं उपरि उल्लिखितानां विशेषतानां अतिरिक्तं एपिआइ अन्यविस्मयकारीविशेषताः अपि कर्तुं समर्थः अस्ति तथा च तेषां विवरणं Aspose.PDF Cloud Features तथा Overview विभागेषु प्राप्यते

एपिआइ-उपयोगकाले भवान् किमपि समस्यां प्राप्नोति चेत्, कृपया Free product support forum इत्यनेन सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु । विषये सूचनायै निम्नलिखितब्लॉग्स् अपि द्रष्टुं वयं अनुशंसयामः