शब्दः जेपीजी यावत्

शब्द को JPG परिवर्तन करें | शब्दं प्रतिबिम्बरूपेण परिवर्तनं Online

अस्मिन् लेखे वयं Word इत्यस्य JPG प्रारूपे परिवर्तनस्य विषये चर्चां कर्तुं गच्छामः । वयं अवगच्छामः यत् MS Word सञ्चिकाः (DOC, DOCX, DOCM, DOTX, ODT, OTT इत्यादयः ) संस्थासु, विश्वविद्यालयेषु, अन्येषु च संस्थासु सूचनासञ्चयस्य, साझेदारीयाश्च कृते अत्यन्तं लोकप्रियाः सन्ति । व्यापारपत्राणि, ब्रोशर्, नवीनपत्राणि, अनेकानि वस्तूनि च निर्मातुं, डिजाइनं कर्तुं च तेषां उपयोगः भवति । परन्तु तान् द्रष्टुं अपि अस्माकं कृते विशेषसॉफ्टवेयरस्य आवश्यकता वर्तते, अतः रास्टर-प्रतिमासु (JPG) परिवर्तनं व्यवहार्यं समाधानं भवितुम् अर्हति । एतत् JPG इमेज् इत्यस्य रूपेण संपीडितं आउटपुट् अपि जनयति ।

निम्नलिखितविषयेषु अधिकविस्तारेण चर्चां कुर्मः।

शब्दतः JPG रूपान्तरण एपिआइ

Aspose.Words Cloud अन्येषु लोकप्रियस्वरूपेषु MS Word अथवा OpenOffice इत्यस्य निर्माणं, सम्पादनं, रेण्डर् च कर्तुं क्षमतां प्रदाति । अधुना अस्य लेखस्य व्याप्तेः अनुसारं अस्माभिः Aspose.Words Cloud SDK for .NET इत्यस्य उपयोगः करणीयः यत् NuGet तथा GitHub इत्यत्र डाउनलोड् कर्तुं उपलभ्यते कृपया टर्मिनल् मध्ये निम्नलिखितम् आदेशं निष्पादयन्तु ।

nuget install Aspose.Words-Cloud

अथवा NuGet Package Manager मध्ये निम्नलिखित आदेशं निष्पादयन्तु:

PM> Install-Package Aspose.Words-Cloud

अन्यः उपायः अस्ति Visual Studio इत्यस्य अन्तः प्रत्यक्षं संस्थापनम्

संस्थापनानन्तरं Aspose.Cloud dashboard इत्यत्र गत्वा अस्माभिः निःशुल्कं खातं निर्मातव्यम् । स्वस्य GitHub अथवा Google खातेः उपयोगं कुर्वन्तु अथवा केवलं स्वस्य Client Credentials प्राप्तुं पञ्जीकरणं कुर्वन्तु।

C# मध्ये Word इत्यस्य JPG मध्ये परिवर्तयन्तु ।

कृपया C# .NET इत्यस्य उपयोगेन Word इत्यस्य JPG मध्ये परिवर्तनार्थं अधोलिखितानां चरणानां अनुसरणं कुर्वन्तु:

  • सर्वप्रथमं अस्माभिः Configuration क्लास् इत्यस्य ऑब्जेक्ट् निर्मातव्यम्
  • द्वितीयं, Configuration ऑब्जेक्ट् आर्गुमेण्ट् इत्यस्य रूपेण पारयन् WordsApi इन्स्टान्स् इत्यस्य आरम्भं कुर्वन्तु
  • तृतीयम्, Word सञ्चिकायाः सामग्रीं पठित्वा UploadFile(..) मेथड् इत्यस्य उपयोगेन क्लाउड् स्टोरेज् इत्यत्र अपलोड् कुर्वन्तु
  • अधुना GetDocumentWithFormatRequest इत्यस्य एकं उदाहरणं रचयन्तु तथा च input Word सञ्चिकायाः नाम, आउटपुट् प्रारूपस्य, परिणामी सञ्चिकानाम च तर्करूपेण पारयन्तु
  • अन्ते, रूपान्तरणं कर्तुं WordsApi इत्यस्य GetDocumentWithFormat(…) मेथड् आह्वयन्तु । ततः परिणामी JPG मेघभण्डारणस्थाने संगृहीतः भवति
// https://dashboard.aspose.cloud/ इत्यस्मात् ग्राहकप्रमाणपत्राणि प्राप्नुवन्तु।
string clientSecret = "caac6e3d4a4724b2feb53f4e460eade3";
string clientID = "4ccf1790-accc-41e9-8d18-a78dbb2ed1aa";

// Client ID तथा Client गुप्तविवरणं पारयित्वा Configuration instnace निर्मातुम्
var config = new Configuration { ClientId = clientID, ClientSecret = clientSecret };

// WordsApi वस्तु रचयन्तु
var wordsApi = new WordsApi(config);

// निवेशस्य नाम Word document
string fileName = "sample1.docx";

// आवश्यकं उत्पादनस्वरूपम्
string format = "jpg";

// परिणामी सञ्चिकानाम
string outputfile = "converted.jpg";

// word file इत्यस्य सामग्रीं लोड् कुर्वन्तु
using (var file = System.IO.File.OpenRead("/Users/nshahbaz/Downloads/" + fileName))
{
    // मूलदस्तावेजं Cloud Storage इत्यत्र अपलोड् कुर्वन्तु
    wordsApi.UploadFile(new UploadFileRequest(file, fileName, null));
}

try
{
    // create request object with input word file, output format and परिणामी सञ्चिकानाम as arguments
    GetDocumentWithFormatRequest request = new GetDocumentWithFormatRequest(fileName,format,null,null,null,null,outputfile);
    
    // रूपान्तरणप्रक्रियाम् आरभत
    wordsApi.GetDocumentWithFormat(request);
}
catch (Exception ex)
{
    Console.WriteLine("error:" + ex.Message + "\n" + ex.StackTrace);
}
शब्दतः JPG परिवर्तनस्य पूर्वावलोकनम्

चित्रम् १:- शब्दतः JPG परिवर्तनस्य पूर्वावलोकनम्।

C# मध्ये DOCX तः JPG पर्यन्तम् ।

आवाम् अस्य परिदृश्यस्य चर्चां कुर्मः यत्र भवान् स्रोतशब्दसञ्चिकां Cloud भण्डारणं प्रति अपलोड् न कृत्वा DOCX तः JPG परिवर्तनं कर्तुम् इच्छति । एतां आवश्यकतां साधयितुं कृपया अधोनिर्दिष्टपदार्थानाम् अनुसरणं कुर्वन्तु ।

  • सर्वप्रथमं अस्माभिः Configuration क्लास् इत्यस्य ऑब्जेक्ट् निर्मातव्यम्
  • द्वितीयं, Configuration ऑब्जेक्ट् आर्गुमेण्ट् इत्यस्य रूपेण पारयन् WordsApi इन्स्टान्स् इत्यस्य आरम्भं कुर्वन्तु
  • अधुना ConvertDocumentRequest इत्यस्य एकं उदाहरणं रचयन्तु यत् input DOCX मार्गं, आउटपुट् प्रारूपं, परिणामी सञ्चिकानाम च तर्करूपेण गृह्णाति
  • अन्ते, रूपान्तरणप्रक्रियायाः आरम्भार्थं ConvertDocument(..) मेथड् आह्वयन्तु । परिणामी सञ्चिका Cloud storage इत्यत्र संगृहीता भवति
// https://dashboard.aspose.cloud/ इत्यस्मात् ग्राहकप्रमाणपत्राणि प्राप्नुवन्तु।
string clientSecret = "caac6e3d4a4724b2feb53f4e460eade3";
string clientID = "4ccf1790-accc-41e9-8d18-a78dbb2ed1aa";

// Client ID तथा Client गुप्तविवरणं पारयित्वा Configuration instnace निर्मातुम्
var config = new Configuration { ClientId = clientID, ClientSecret = clientSecret };

// WordsApi वस्तु रचयन्तु
var wordsApi = new WordsApi(config);

// input Word सञ्चिकानाम
string fileName = "sample1.docx";

// परिणामी सञ्चिकानाम
string outputfile = "converted.jpeg";

try
{
    // Create request object by passing input DOCX path, output format and परिणामी सञ्चिकानाम
    ConvertDocumentRequest request = new ConvertDocumentRequest(System.IO.File.OpenRead("/Users/nshahbaz/Downloads/" + fileName), "jpeg", outputfile);

    // JPG मध्ये DOCX रूपान्तरणं कुर्वन्तु 
    wordsApi.ConvertDocument(request);
}
catch (Exception ex)
{
    Console.WriteLine("error:" + ex.Message + "\n" + ex.StackTrace);
} 

cURL Commands इत्यस्य उपयोगेन Word into Image इति

आदेशपङ्क्तिटर्मिनल् इत्यस्य उपरि cURL आदेशानां उपयोगेन शब्दं चित्रस्वरूपे परिवर्तयितुं विकल्पं अन्वेषयामः । अतः प्रथमं सोपानं Aspose.Cloud dashboard इत्यस्मात् पुनः प्राप्तस्य ClientID तथा ClientSecret विवरणस्य आधारेण JSON Web Token (JWT) जनयितुं भवति । कृपया JWT टोकन उत्पन्नं कर्तुं टर्मिनल् मध्ये निम्नलिखितम् आदेशं निष्पादयन्तु ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=4ccf1790-accc-41e9-8d18-a78dbb2ed1aa&client_secret=caac6e3d4a4724b2feb53f4e460eade3" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा JWT टोकन उत्पन्नं जातं चेत्, कृपया Word इत्यस्य Image प्रारूपेण परिवर्तनार्थं निम्नलिखितम् आदेशं निष्पादयन्तु ।

curl -X GET "https://api.aspose.cloud/v4.0/words/sample1.doc?format=jpg&outPath=Converted.jpg&fontsLocation=fonts" \
-H  "accept: application/octet-stream" \
-H  "Authorization: Bearer <JWT Token>"

उपरिष्टाद् उदाहरणेषु प्रयुक्ताः नमूनासञ्चिकाः sample1.docx तथा converted.jpg इत्यस्मात् अवतरणं कर्तुं शक्यन्ते ।

निगमन

अस्मिन् लेखे C# .NET कोडस्निपेट् इत्यस्य उपयोगेन Word इत्यस्य JPG इत्यत्र परिवर्तनस्य पदानि व्याख्यातानि सन्ति । cURL आदेशानां उपयोगेन Word इत्यस्य Image format इत्यत्र कथं रक्षितुं शक्यते इति अपि वयं ज्ञातवन्तः । यदि भवान् स्वस्य आवश्यकतानुसारं Cloud SDK इत्यस्य स्रोतसङ्केतं परिवर्तयितुम् इच्छति तर्हि भवान् GitHub इत्यस्मात् MIT अनुज्ञापत्रस्य अन्तर्गतं तत् डाउनलोड् कर्तुं शक्नोति ।

यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि कृपया Free support forum मार्गेण अस्माभिः सह सम्पर्कं कर्तुं निःशङ्कः भवतु ।

सम्बन्धित लेख

विषये अधिकं ज्ञातुं निम्नलिखितलिङ्कं द्रष्टुं अपि वयं अनुशंसयामः