संस्कृत

C# मध्ये Word इत्यस्य JPG मध्ये परिवर्तयन्तु ।

शब्द को JPG परिवर्तन करें | शब्दं प्रतिबिम्बरूपेण परिवर्तनं Online अस्मिन् लेखे वयं Word इत्यस्य JPG प्रारूपे परिवर्तनस्य विषये चर्चां कर्तुं गच्छामः । वयं अवगच्छामः यत् MS Word सञ्चिकाः (DOC, DOCX, DOCM, DOTX, ODT, OTT इत्यादयः ) संस्थासु, विश्वविद्यालयेषु, अन्येषु च संस्थासु सूचनासञ्चयस्य, साझेदारीयाश्च कृते अत्यन्तं लोकप्रियाः सन्ति । व्यापारपत्राणि, ब्रोशर्, नवीनपत्राणि, अनेकानि वस्तूनि च निर्मातुं, डिजाइनं कर्तुं च तेषां उपयोगः भवति । परन्तु तान् द्रष्टुं अपि अस्माकं कृते विशेषसॉफ्टवेयरस्य आवश्यकता वर्तते, अतः रास्टर-प्रतिमासु (JPG) परिवर्तनं व्यवहार्यं समाधानं भवितुम् अर्हति । एतत् JPG इमेज् इत्यस्य रूपेण संपीडितं आउटपुट् अपि जनयति ।
· नायर शाहबाज · 5 min