स्वग तो पङ

जावा मध्ये SVG इत्येतत् PNG मध्ये परिवर्तयन्तु

SVG चित्राणि प्रमुखाणि सन्ति यतोहि ते स्केल-करणीयाः सन्ति तथा च आकारं वा स्क्रीन-संकल्पं वा न कृत्वा समानगुणवत्तां निर्वाहयन्ति । तेषां डिजाइनं कस्मिन् अपि संकल्पे कर्तुं शक्यते, तथा च तेषां आकारः उपरि/अधः भवितुम् अर्हति, गुणवत्तायाः क्षतिं न कृत्वा (अथवा पिक्सेलरूपेण) । परन्तु, यतः SVG चित्राणि बिन्दु & मार्गानाम् आधारेण भवन्ति, अतः पिक्सेलस्य स्थाने, अतः ते रास्टरप्रतिबिम्बस्य इव विवरणानि प्रदर्शयितुं न शक्नुवन्ति । अतः, यदि वयं SVG इत्येतत् PNG इमेज् इत्यत्र परिवर्तयामः तर्हि एतानि समस्यानि समाधानं कर्तुं शक्यन्ते ।

SVG to PNG परिवर्तन एपिआइ

अस्मिन् लेखे वयं Aspose.Imaging Cloud SDK for Java इत्यस्य उपयोगं कर्तुं गच्छामः यत् REST आधारितं API अस्ति यत् प्रोग्रामेटिकरूपेण रास्टर, मेटाफाइल्स्, फोटोशॉप् इत्यादीनां [Supported Formats][6 इत्यस्य विविधतायां सम्पादनं, हेरफेरं, परिवर्तनं च कर्तुं क्षमतां प्रदाति ] । SVG इत्येतत् PNG इत्यत्र ऑनलाइन परिवर्तयितुं विशेषतां अपि समर्थयति । अधुना, SDK उपयोगेन सह आरम्भं कर्तुं, अस्माकं Java परियोजनायां तस्य सन्दर्भं pom.xml (maven build type project) इत्यस्मिन् निम्नलिखितसूचनाः समाविष्ट्य योजयितुं आवश्यकम् ।

<repositories> 
    <repository>
        <id>aspose-cloud</id>
        <name>artifact.aspose-cloud-releases</name>
        <url>http://artifact.aspose.cloud/repo</url>
    </repository>   
</repositories>

<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-imaging-cloud</artifactId>
        <version>22.4</version>
    </dependency>
</dependencies>

अधुना एपिआइ इत्यस्य उपयोगाय अस्माकं व्यक्तिगतग्राहकप्रमाणपत्राणि आवश्यकानि सन्ति । यदि भवान् Aspose Cloud Dashboard इत्यत्र पूर्वमेव पञ्जीकृतः अस्ति तर्हि ते सुलभतया प्राप्तुं शक्यन्ते । अन्यथा वैध-ईमेल-सङ्केतेन निःशुल्क-खातं पञ्जीकरणं कृत्वा स्वस्य ग्राहक-प्रमाणपत्राणि प्राप्नुवन्तु ।

जावा मध्ये SVG इत्येतत् PNG मध्ये परिवर्तयन्तु

अस्माकं Image processing API न्यूनतमकोड् रेखाभिः सह PNG SVG मध्ये तथा SVG PNG मध्ये परिवर्तयितुं समर्थः अस्ति । अतः अस्मिन् विभागे वयं Java इत्यस्य उपयोगेन SVG इत्यस्य PNG मध्ये परिवर्तनार्थं सर्वेषां विवरणानां विषये चर्चां कर्तुं गच्छामः ।

  • प्रथमं ImagingApi क्लास् इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत्र वयं client credentials इत्येतत् argument रूपेण पारयामः
  • द्वितीयं, readAllBytes(…) मेथड् इत्यस्य उपयोगेन SVG इमेज् इत्यस्य सामग्रीं पठित्वा byte[] array इत्यत्र प्रत्यागच्छतु
  • ततः SVG नाम पारयन् UploadFileRequest इत्यस्य एकं उदाहरणं रचयन्तु तथा uploadFile(…) मेथड् इत्यस्य उपयोगेन क्लाउड् स्टोरेज इत्यत्र अपलोड् कुर्वन्तु
  • अधुना ConvertImageRequest इत्यस्य एकं ऑब्जेक्ट् रचयन्तु, यत्र वयं input SNG name तथा result format “PNG” इति रूपेण पारयामः ।
  • SVG तः PNG परिवर्तनं आरभ्य convertImage(…) मेथड् आह्वयन्तु । ततः आउटपुट् प्रतिक्रियाधारारूपेण प्रत्यागच्छति
  • अन्ते, FileOutputStream ऑब्जेक्ट् इत्यस्य उपयोगेन परिणामितं PNG स्थानीयड्राइव् मध्ये रक्षन्तु
// https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
String clientId = "7ef10407-c1b7-43bd-9603-5ea9c6db83cd";
String clientSecret = "ba7cc4dc0c0478d7b508dd8ffa029845";

// create Imaging object इति
ImagingApi imageApi = new ImagingApi(clientSecret, clientId);

// स्थानीयप्रणाल्याः SVG चित्रं लोड् कुर्वन्तु
File file1 = new File("File_Extension Icons.svg");
byte[] imageStream = Files.readAllBytes(file1.toPath());
			
// सञ्चिका अपलोड् अनुरोध वस्तु रचयन्तु
UploadFileRequest uploadRequest = new UploadFileRequest("input.svg",imageStream,null);
// SVG चित्रं Cloud storage इत्यत्र अपलोड् कुर्वन्तु
imageApi.uploadFile(uploadRequest);

// चित्रस्य निर्गमस्वरूपं निर्दिशन्तु
String format = "PNG";

// Image conversion request object रचयन्तु
ConvertImageRequest convertImage = new ConvertImageRequest("input.svg", format, null, null);
// SVG इत्येतत् PNG इत्यत्र परिवर्तयन्तु तथा च प्रतिक्रियाधारायां चित्रं प्रत्यागच्छन्तु
byte[] resultantImage = imageApi.convertImage(convertImage);

// PNG चित्रं स्थानीयभण्डारणस्थाने रक्षन्तु
FileOutputStream fos = new FileOutputStream("/Users/nayyer/Documents/" + "Converted.png");
fos.write(resultantImage);
fos.close();

उपर्युक्ते उदाहरणे प्रयुक्तं इनपुट् SVG चित्रं FileExtension Icons.svg इत्यस्मात् डाउनलोड् कर्तुं शक्यते ।

स्वग तो पङ

चित्रम्:- svg to png online पूर्वावलोकनं परिवर्तयतु

cURL Commands इत्यस्य उपयोगेन SVG इत्येतत् PNG इति रूपेण रक्षन्तु

यथा Aspose.Imaging Cloud REST आर्किटेक्चरस्य अनुसारं विकसितं भवति, अतः cURL आदेशानां माध्यमेन सुलभतया अभिगन्तुं शक्यते । अतः अस्मिन् विभागे वयं cURL आदेशानां उपयोगेन SVG इत्येतत् PNG इति रूपेण सेव् कर्तुं गच्छामः । अधुना, प्रथमं सोपानं निम्नलिखित आदेशस्य उपयोगेन JWT access token (client credentials इत्यस्य आधारेण) जनयितुं भवति ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा JWT टोकन उत्पन्नं जातं चेत्, कृपया SVG इत्येतत् PNG इमेजरूपेण रक्षितुं निम्नलिखितम् आदेशं निष्पादयन्तु ।

curl -v -X GET "https://api.aspose.cloud/v3.0/imaging/input.svg/convert?format=PNG" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \
-o Resultant.png

निगमन

अस्य लेखस्य अन्ते वयं जावा इत्यस्य उपयोगेन SVG इत्येतत् PNG इत्यत्र कथं परिवर्तयितुं शक्नुमः इति विवरणं ज्ञातवन्तः । तस्मिन् एव काले वयं cURL आदेशानां उपयोगेन SVG इत्यस्य PNG मध्ये परिवर्तनस्य विकल्पमपि अन्वेषितवन्तः । अपि च, यदि भवान् SDK स्रोतसङ्केतं गृहीत्वा स्वस्य आवश्यकतानुसारं परिवर्तनं कर्तुम् इच्छति तर्हि GitHub इत्यस्मात् डाउनलोड् कर्तुं शक्यते (अस्माकं Cloud SDKs MIT अनुज्ञापत्रस्य अन्तर्गतं विकसिताः सन्ति) कृपया ज्ञातव्यं यत् एपिआइ इत्यस्य आश्चर्यजनकविशेषतानां परीक्षणार्थम् अन्यः विकल्पः जालपुटस्य अन्तः SwaggerUI मार्गेण अस्ति ।

तथापि उत्पादप्रलेखनम् एपिआइ इत्यस्य अन्येषां रोमाञ्चकारीविशेषतानां व्याख्यानलेखानां अद्भुतः भण्डारः अस्ति । अन्तिमे, यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि भवान् निःशुल्कं उत्पादसमर्थनमञ्चम् मार्गेण अस्माकं समीपं गन्तुं विचारयितुं शक्नोति ।

सम्बन्धित लेख

अस्य विषये अधिकं ज्ञातुं निम्नलिखितलिङ्कानि द्रष्टुं वयं अत्यन्तं अनुशंसयामः: