PSD to JPG

जावा मध्ये PSD JPG मध्ये परिवर्तयन्तु

PSD सञ्चिकाः अधिकतया डिजाइनरः कलाकाराः च उपयुज्यन्ते, यतः फोटोशॉप् दस्तावेजाः चित्रदत्तांशनिर्माणस्य भण्डारणस्य च शक्तिशाली प्रारूपं भवन्ति । एतत् एडोब फोटोशॉप् इत्यस्य मूलस्वरूपम् अस्ति तथा च एडोब इलस्ट्रेटर अथवा इन्कस्केप् इत्यत्र द्रष्टुं शक्यते । परन्तु बहुसंख्यकप्रयोक्तृणां तादृशाः वाणिज्यिक-अनुप्रयोगाः देशीरूपेण संस्थापिताः न सन्ति । अपि च, वयं web-browser इत्यस्य अन्तः PSD सञ्चिकाः प्रदर्शयितुं न शक्नुमः । अतः अयं लेखः, PSD इत्येतत् JPG इत्यत्र ऑनलाइन परिवर्तयित्वा How To View PSD Files Without Photoshop On Mobile Or A PC इत्यस्य विवरणं व्याख्यातुं गच्छति।

PSD to JPG परिवर्तन एपिआइ

अधुना PSD इत्यस्य JPG मध्ये परिवर्तनार्थं वयं Aspose.Imaging Cloud SDK for Java इत्यस्य उपयोगं कर्तुं गच्छामः यत् अस्मान् Java application इत्यस्मिन् image processing तथा conversion क्षमतां कार्यान्वितुं समर्थयति अतः वयं प्रोग्रामेटिकरूपेण रास्टर इमेज्, Metafiles & Photoshop files इत्येतयोः Supported Formats इत्यस्य विविधरूपेण सम्पादयितुं, हेरफेरं कर्तुं, परिवर्तयितुं च शक्नुमः । अधुना SDK उपयोगेन सह आरम्भं कर्तुं प्रथमं maven build project इत्यस्य pom.xml इत्यस्मिन् निम्नलिखितसूचनाः समाविष्ट्य अस्माकं java project इत्यस्मिन् तस्य सन्दर्भं योजयितुं आवश्यकम् अस्ति ।

<repositories> 
    <repository>
        <id>aspose-cloud</id>
        <name>artifact.aspose-cloud-releases</name>
        <url>http://artifact.aspose.cloud/repo</url>
    </repository>   
</repositories>

<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-imaging-cloud</artifactId>
        <version>22.4</version>
    </dependency>
</dependencies>

यदि भवान् Aspose Cloud Dashboard इत्यत्र पूर्वमेव पञ्जीकृतः अस्ति, तर्हि कृपया Cloud Dashboard इत्यस्मात् स्वस्य व्यक्तिगतग्राहकप्रमाणपत्राणि प्राप्नुवन्तु । अन्यथा वैधं ईमेल-सङ्केतं उपयुज्य निःशुल्क-खातं पञ्जीकरणं कुर्वन्तु ततः स्वस्य प्रमाणपत्रं प्राप्नुवन्तु ।

जावा मध्ये PSD JPG मध्ये परिवर्तयन्तु

अस्मिन् खण्डे वयं Java code snippet इत्यस्य उपयोगेन PDF इत्यस्य JPG मध्ये online परिवर्तनस्य विवरणं चर्चां कर्तुं गच्छामः ।

  • सर्वप्रथमं, स्वस्य व्यक्तिगतग्राहकप्रमाणपत्राणि तस्य कन्स्ट्रक्टर् इत्यस्मै तर्करूपेण पारयित्वा ImagingApi वर्गस्य एकं वस्तु रचयन्तु
  • द्वितीयं, readAllBytes(…) मेथड् इत्यस्य उपयोगेन input PSD सञ्चिकां पठन्तु तथा च सामग्रीं byte[] array मध्ये प्रेषयन्तु
  • तृतीयम्, UploadFileRequest वर्गस्य एकं उदाहरणं रचयन्तु ततः uploadFile(…) मेथड् इत्यस्य उपयोगेन PSD सञ्चिकां क्लाउड् स्टोरेज् इत्यत्र अपलोड् कुर्वन्तु
  • अधुना ConvertImageRequest class इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत्र वयं input PSD name तथा result format इत्येतत् “jpg” इति निर्दिशन्ति ।
  • उपान्तिमम्, PSD JPG इमेज् मध्ये परिवर्तयितुं convertImage(…) इति विधिं आह्वयन्तु । ततः परिणामितं चित्रं प्रतिक्रियाधारायां प्रत्यागच्छति
  • अन्ते, FileOutputStream ऑब्जेक्ट् इत्यस्य उपयोगेन परिणामितं JPG स्थानीयड्राइव् मध्ये रक्षन्तु
// https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
String clientId = "7ef10407-c1b7-43bd-9603-5ea9c6db83cd";
String clientSecret = "ba7cc4dc0c0478d7b508dd8ffa029845";

// create Imaging object इति
ImagingApi imageApi = new ImagingApi(clientSecret, clientId);

// स्थानीयप्रणाल्याः PSD इमेज लोड् कुर्वन्तु
File file1 = new File("FilterEffectSampleImage.psd");
byte[] imageStream = Files.readAllBytes(file1.toPath());
			
// सञ्चिका अपलोड् अनुरोध वस्तु रचयन्तु
UploadFileRequest uploadRequest = new UploadFileRequest("source.psd",imageStream,null);
// PSD सञ्चिकां Cloud storage इत्यत्र अपलोड् कुर्वन्तु
imageApi.uploadFile(uploadRequest);

// चित्रस्य निर्गमस्वरूपं निर्दिशन्तु
String format = "jpg";

// Image conversion request object रचयन्तु
ConvertImageRequest convertImage = new ConvertImageRequest("source.psd", format, null, null);
// PSD JPG मध्ये परिवर्तयन्तु तथा प्रतिक्रियाधारायां चित्रं प्रत्यागच्छन्तु
byte[] resultantImage = imageApi.convertImage(convertImage);

// परिणामी JPG चित्रं स्थानीयभण्डारणस्थाने रक्षन्तु
FileOutputStream fos = new FileOutputStream("/Users/nayyer/Documents/" + "Converted.jpg");
fos.write(resultantImage);
fos.close();

उपरि उदाहरणे प्रयुक्तं नमूना PSD चित्रं FilterEffectSampleImage.psd इत्यस्मात् डाउनलोड् कर्तुं शक्यते ।

psd to jpg इति

चित्रम्:- PSD to JPG परिवर्तनपूर्वावलोकनम्

cURL Commands इत्यस्य उपयोगेन Photoshop इत्येतत् JPG इत्यत्र परिवर्तयन्तु

यथा Aspose.Imaging Cloud REST आर्किटेक्चरस्य अनुसारं विकसितं भवति, अतः वयं कमाण्ड् लाइन् टर्मिनल् मार्गेण (कस्मिन् अपि मञ्चे) cURL आदेशानां माध्यमेन API इत्येतत् सहजतया प्राप्तुं शक्नुमः । इदानीं पूर्वापेक्षारूपेण प्रथमं निम्नलिखित-आदेशस्य उपयोगेन JWT access token (client credentials इत्यस्य आधारेण) जनयितुं आवश्यकम् ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा JWT टोकन उत्पन्नं जातं चेत्, कृपया Photoshop JPG प्रारूपे परिवर्तयितुं निम्नलिखितम् आदेशं निष्पादयन्तु ।

curl -v -X GET "https://api.aspose.cloud/v3.0/imaging/source.psd/convert?format=jpg" \
-H "accept: application/json" \
-H "authorization: Bearer <JWT Token>" \
-o Resultant.jpg

निगमन

अयं लेखः अस्मान् जावा इत्यस्य उपयोगेन PSD इत्यस्य JPG इत्यत्र परिवर्तनस्य आश्चर्यजनकविशेषतायाः विषये बोधितवान् अस्ति । तस्मिन् एव काले वयं cURL आदेशानां उपयोगेन Photoshop save as JPEG approach इति अपि अन्वेषितवन्तः । अपि च, एपिआइ-विशेषतानां परीक्षणं SwaggerUI (जालब्राउजर्-अन्तर्गतं) इत्यस्य उपयोगेन सुलभतया कर्तुं शक्यते तथा च SDK इत्यस्य सम्पूर्णः स्रोतसङ्केतः GitHub (MIT अनुज्ञापत्रस्य अन्तर्गतं प्रकाशितम्) इत्यस्मात् अपि डाउनलोड् कर्तुं शक्यते

तथापि एपिआइ इत्यस्य अन्ये रोमाञ्चकारीविशेषताः ज्ञातुं उत्पादप्रलेखनम् इति सूचनायाः आश्चर्यजनकः स्रोतः अस्ति । अन्तिमे, यदि भवान् किमपि समस्यां प्राप्नोति अथवा भवतां किमपि सम्बद्धं प्रश्नं भवति तर्हि कृपया निःशुल्कं उत्पादसमर्थनमञ्चम् मार्गेण शीघ्रं समाधानार्थं अस्मान् सम्पर्कं कर्तुं निःशङ्कं भवन्तु ।

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।