संस्कृत

जावा इत्यस्य उपयोगेन Photoshop (PSD) इत्यस्य JPG इत्यत्र ऑनलाइन परिवर्तनं कुर्वन्तु

Java REST API इत्यस्य उपयोगेन Java मध्ये PSD इत्यस्य JPG मध्ये परिवर्तनं कथं करणीयम् इति ज्ञातव्यम् । अस्मिन् पाठ्यक्रमे जावा-आधारित-अनुप्रयोगे Photoshop -इत्यस्य JPG प्रारूपे परिवर्तनस्य नमूनासङ्केतः विस्तृतनिर्देशाः च सन्ति । PSD to JPG Online इति रक्षितुं पदे पदे मार्गदर्शिका। Cloud मध्ये JPEG ऑपरेशनरूपेण Photoshop save कुर्वन्तु ।
· नायर शाहबाज · 4 min