चित्रस्य आकारं परिवर्तयन्तु

जावा इत्यस्य उपयोगेन TIFF इमेज इत्यस्य आकारं परिवर्तयन्तु

TIFF सञ्चिकानां एकं प्रमुखं विशेषता अस्ति यत् अनेकानि चित्राणि (प्रत्येकस्य बहुचैनलानि सन्ति) क्रमिकचतुष्कोणरूपेण चित्राणां समय-स्टैक् अथवा z-स्टैक् इत्यत्र संग्रहीतुं तस्य क्षमता अस्ति अधुना अस्मिन् लेखे वयं TIFF फ्रेम् निष्कासयितुं, तस्य आकारं परिवर्तयितुं, पृथक् पृथक् भण्डारणस्थाने रक्षितुं च पदानि व्याख्यास्यामः । आकारान्तरणं प्रतिबिम्बस्य ऑनलाइन-सञ्चालनं अद्यतनं TIFF Frame रक्षन् नूतनान् आयामान् (विस्तारं & ऊर्ध्वतां) पूरयति ।

इमेज एपिआइ आकार बदलें

Aspose.Imaging Cloud SDK for Java अस्माकं REST आधारितं समाधानं यत् भवन्तं प्रोग्रामेटिकरूपेण रास्टर इमेज, Metafiles, Photoshop च विविध Supported Formats इत्यत्र सम्पादयितुं, हेरफेरं कर्तुं, परिवर्तयितुं च सक्षमं करोति एतत् TIFF चित्राणि परिवर्तयितुं विशेषता अपि प्रदाति, यत्र वयं व्यक्तिगत TIFF फ्रेम्स इत्यत्र अपि कार्यं कर्तुं शक्नुमः । अधुना SDK उपयोगेन सह आरम्भं कर्तुं अस्माभिः तस्य सन्दर्भं Java परियोजनायां योजयितव्यम् । अतः, कृपया maven build type project इत्यस्य pom.xml इत्यत्र निम्नलिखितविवरणं योजयन्तु ।

<repositories> 
    <repository>
        <id>aspose-cloud</id>
        <name>artifact.aspose-cloud-releases</name>
        <url>http://artifact.aspose.cloud/repo</url>
    </repository>   
</repositories>

<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-imaging-cloud</artifactId>
        <version>22.4</version>
    </dependency>
</dependencies>

अग्रिमः सोपानः Cloud Dashboard इत्यस्मात् क्लायन्ट्-प्रमाणपत्राणि प्राप्तुं भवति तथा च यदि Aspose Cloud Dashboard इत्यस्य उपरि भवतः खातं नास्ति तर्हि कृपया वैध-ईमेल-सङ्केतस्य उपयोगेन निःशुल्कं खातं रचयन्तु

जावा मध्ये इमेज ऑनलाइन इत्यस्य आकारं परिवर्तयतु

अस्मिन् खण्डे वयं अस्माकं TIFF चित्र-आकारस्य विकासाय GetImageFrame API इत्यस्य उपयोगं कर्तुं गच्छामः । वयं चित्रं क्लाउड् स्टोरेज इत्यत्र अपि अपलोड् करिष्यामः तथा च इमेज पैरामीटर्स् अपडेट् कृत्वा परिवर्तितं इमेज् प्रतिक्रियाप्रवाहरूपेण प्रत्यागच्छति । कृपया ज्ञातव्यं यत् API भवन्तं saveOtherFrames पैरामीटर् इत्यस्य उपयोगेन केवलं विशिष्टस्य TIFF फ्रेमस्य आकारं परिवर्तयितुं वा केवलं विशिष्टस्य TIFF फ्रेमस्य आकारं परिवर्तयितुं वा सक्षमं करोति ।

  • प्रथमं, व्यक्तिगतग्राहकप्रमाणपत्राणां उपयोगेन ImagingApi इत्यस्य एकं वस्तु रचयन्तु
  • द्वितीयं, readAllBytes(…) मेथड् इत्यस्य उपयोगेन प्रथमस्य TIFF इमेज् इत्यस्य सामग्रीं पठित्वा byte[] array इत्यत्र प्रत्यागच्छतु
  • तृतीयम्, UploadFileRequest class इत्यस्य एकं instance रचयन्तु यत्र वयं TIFF image इत्यस्य नाम पारयामः
  • अधुना uploadFile(…) मेथड् इत्यस्य उपयोगेन प्रथमं TIFF इमेज् क्लाउड् स्टोरेज् इत्यत्र अपलोड् कुर्वन्तु
  • अग्रिमः सोपानः TIFF frame index, new height & width dimensions तथा च particular tiff frame index निर्दिष्टुं भवति
  • अधुना GetImageFrameRequest इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत्र वयं इनपुट् TIFF इमेज् नाम अपि च परिभाषितगुणानां उपरि पारयामः
  • निर्दिष्टं TIFF फ्रेमं प्राप्तुं ImagingAPI वर्गस्य getImageFrame(…) मेथड् आह्वयन्तु
  • अन्ते, FileOutputStream ऑब्जेक्ट् इत्यस्य उपयोगेन निष्कासितं फ्रेम् स्थानीयड्राइव् मध्ये रक्षन्तु
// https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
String clientId = "7ef10407-c1b7-43bd-9603-5ea9c6db83cd";
String clientSecret = "ba7cc4dc0c0478d7b508dd8ffa029845";

// create Imaging object इति
ImagingApi imageApi = new ImagingApi(clientSecret, clientId);

// स्थानीयप्रणाल्याः प्रथमं TIFF चित्रं लोड् कुर्वन्तु
File file1 = new File("TiffSampleImage.tif");
byte[] imageStream = Files.readAllBytes(file1.toPath());
			
// सञ्चिका अपलोड् अनुरोध वस्तु रचयन्तु
UploadFileRequest uploadRequest = new UploadFileRequest("input.tiff",imageStream,null);
// प्रथमं TIFF चित्रं Cloud storage इत्यत्र अपलोड् कुर्वन्तु
imageApi.uploadFile(uploadRequest);

Integer frameId = 0; // Frame number inside TIFF
// निष्कर्षितचतुष्कोणस्य नवीन चौड़ाई & ऊर्ध्वता
Integer newWidth = 400;
Integer newHeight = 600;

// परिणामः केवलं निर्दिष्टं फ्रेमं समावेशयितुं न तु अन्यचतुष्कोणानि
Boolean saveOtherFrames = false;

// निर्दिष्टविवरणानाम् आधारेण tiff frames निष्कासयितुं request object रचयन्तु
GetImageFrameRequest getImageFrameRequest = new GetImageFrameRequest("input.tiff", frameId, newWidth, newHeight,
                    null, null, null, null, null, saveOtherFrames, null, null);

// निष्कासितं फ्रेमं प्रतिक्रियाधारायां प्रत्यागच्छति
byte[] updatedImage = imageApi.getImageFrame(getImageFrameRequest);

// निष्कासितं TIFF फ्रेमं स्थानीयभण्डारणस्थाने रक्षन्तु
FileOutputStream fos = new FileOutputStream("/Users/nayyer/Documents/" + "Extracted-TIFF.tiff");
fos.write(updatedImage);
fos.close();
टिफ् फ्रेम इत्यस्य आकारं परिवर्तयन्तु

TIFF Frame पूर्वावलोकनस्य आकारं परिवर्तयतु

उपर्युक्ते उदाहरणे प्रयुक्तानि नमूनानि TIFF चित्राणि TiffSampleImage.tiff इत्यस्मात् अवतरणं कर्तुं शक्यन्ते ।

cURL Commands इत्यस्य उपयोगेन Image Size न्यूनीकरोतु

एपिआइ इत्यस्य REST आर्किटेक्चर इत्यस्य कारणात् cURL आदेशैः अपि अभिगन्तुं शक्यते । अतः अस्मिन् खण्डे वयं cURL आदेशानां उपयोगेन, चित्रस्य आकारं कथं न्यूनीकर्तुं वा विशेषपरिमाणैः सह tiff frame निष्कासयितुं वा विवरणं चर्चां कर्तुं गच्छामः । अधुना, प्रथमं सोपानं निम्नलिखित आदेशस्य उपयोगेन JWT access token (client credentials इत्यस्य आधारेण) जनयितुं भवति ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

JWT टोकन जनरेशन इत्यस्य अनन्तरं TIFF फ्रेम इत्यस्य आकारं परिवर्तयितुं अस्माभिः निम्नलिखितम् आदेशं निष्पादयितुं आवश्यकम् ।

curl -v -X GET "https://api.aspose.cloud/v3.0/imaging/input.tiff/frames/0?newWidth=400&newHeight=600&saveOtherFrames=false" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>"
-o ResizedFrame.tiff

निगमन

अस्मिन् लेखे जावा इत्यस्य उपयोगेन इमेज् (TIFF) इत्यस्य आकारं कथं परिवर्तयितुं शक्यते इति सरलं किन्तु आश्चर्यजनकं विवरणं प्रदत्तम् अस्ति । अस्मिन् पाठ्यक्रमे cURL आदेशानां उपयोगेन TIFF frame इत्यस्य आकारं परिवर्तयितुं सर्वाणि पदानि अपि व्याख्यातानि सन्ति । कृपया ज्ञातव्यं यत् एपिआइ क्षमतापरीक्षणार्थम् अन्यः विकल्पः जालपुटस्य अन्तः SwaggerUI मार्गेण अस्ति । अपि च, यदि भवान् SDK इत्यस्य स्रोतसङ्केतं परिवर्तयितुं इच्छति तर्हि GitHub इत्यस्मात् अवतरणं कर्तुं शक्यते, यतः एतत् MIT अनुज्ञापत्रस्य अन्तर्गतं प्रकाशितम् अस्ति ।

तथापि एपिआइ इत्यस्य अन्येषां रोमाञ्चकारीविशेषतानां विषये सर्वाणि आवश्यकविवरणानि ज्ञातुं उत्पादप्रलेखनम् सूचनायाः आश्चर्यजनकः स्रोतः अस्ति । अन्तिमे, यदि भवान् एपिआइ-उपयोगं कुर्वन् समस्यानां सम्मुखीभवति, तर्हि भवान् मुक्त-[उत्पाद-समर्थन-मञ्च]]9 मार्गेण द्रुत-समाधानार्थं अस्माकं समीपं गन्तुं विचारयितुं शक्नोति ।

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।