TIFF चित्राणि योजयन्तु

Java Cloud SDK इत्यस्य उपयोगेन TIFF Images संयोजयन्तु

TIFF (Tagged Image File Format) इति उच्चगुणवत्तायुक्तानि अङ्कीयचित्रस्य संग्रहणार्थं लोकप्रियं प्रारूपम् अस्ति । इदं प्रसिद्धम् अस्ति यतोहि एतत् स्वस्य JPEG समकक्षस्य अपेक्षया बहु अधिकं चित्रदत्तांशं संग्रहीतुं शक्नोति, तथा च आश्चर्यजनकं चित्रगुणवत्तां प्रदाति । मुख्यतया, हानिरहितसंपीडनस्य अर्थः अस्ति यत् TIFF सञ्चिकाः मूलप्रतिबिम्बस्य विवरणं वर्णगहनतां च धारयन्ति — उच्चगुणवत्तायुक्तव्यावसायिकचित्रेषु परिपूर्णम् । Aspose.PDF Cloud इत्यनेन बहुविधं TIFF चित्रं एकस्मिन् TIFF सञ्चिकायां संयोजयितुं शक्यते, यत् अनेकानाम् अनुप्रयोगानाम् कृते उपयोगी भवितुम् अर्हति । अयं लेखः भवन्तं जावा मध्ये Aspose.PDF Cloud API इत्यस्य उपयोगेन TIFF चित्राणां संयोजनस्य प्रक्रियायाः माध्यमेन मार्गदर्शनं करिष्यति ।

इमेज प्रोसेसिंग एपिआइ

Aspose.Imaging Cloud इति TIFF चित्राणि सहितं चित्रैः सह कार्यं कर्तुं क्लाउड्-आधारितं एपिआइ अस्ति । एतत् TIFF चित्रैः सह कार्यं कर्तुं सुलभं अन्तरफलकं प्रदाति तथा च प्रदाति, यत्र बहुविधं TIFF सञ्चिकाः एकस्मिन् TIFF सञ्चिकायां संयोजयितुं क्षमता अपि अस्ति Aspose.Imaging Cloud SDK for Java इत्यस्य उपयोगेन विकासकाः TIFF चित्राणां संयोजनस्य प्रक्रियां सरलीकर्तुं शक्नुवन्ति, यतः ते एतत् कार्यं सम्पूर्णतया मेघे कर्तुं शक्नुवन्ति, स्थानीयतया किमपि सॉफ्टवेयरं संस्थापयितुं न प्रवृत्ताः अधुना, Java project इत्यस्मिन् तस्य क्षमतायाः उपयोगाय, pom.xml (maven build type project) इत्यस्मिन् निम्नलिखितसूचनाः समाविष्ट्य java project इत्यस्मिन् तस्य सन्दर्भं योजयितुं आवश्यकम् ।

<repositories> 
    <repository>
        <id>aspose-cloud</id>
        <name>artifact.aspose-cloud-releases</name>
        <url>http://artifact.aspose.cloud/repo</url>
    </repository>   
</repositories>

<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-imaging-cloud</artifactId>
        <version>22.4</version>
    </dependency>
</dependencies>

एकदा SDK सन्दर्भाः योजिताः भवन्ति तदा कृपया Cloud Dashboard इत्यस्मात् स्वस्य व्यक्तिगतग्राहकप्रमाणपत्राणि प्राप्नुवन्तु । यदि भवतः खातं नास्ति तर्हि वैधं ईमेल-सङ्केतं उपयुज्य निःशुल्कं खातं रचयन्तु ।

जावा मध्ये TIFF चित्राणि संयोजयन्तु

अयं विभागः जावा इत्यस्य उपयोगेन TIFF सञ्चिकाः योजयितुं पदानि प्रकाशयितुं गच्छति ।

  • प्रथमं, ImagingApi इत्यस्य एकं वस्तु रचयन्तु, यदा भवतः व्यक्तिगतग्राहकप्रमाणपत्राणि तर्करूपेण पारयन्ति
  • द्वितीयं, readAllBytes(…) मेथड् इत्यस्य उपयोगेन प्रथमस्य TIFF इमेज् इत्यस्य सामग्रीं पठित्वा byte[] array इत्यत्र प्रत्यागच्छतु
  • तृतीयम्, UploadFileRequest वर्गस्य एकं उदाहरणं रचयन्तु, यत्र वयं Cloud storage इत्यत्र अपलोड् कर्तुं TIFF इमेज् इत्यस्य नाम निर्दिशामः
  • अधुना uploadFile(…) मेथड् इत्यस्य उपयोगेन प्रथमं TIFF इमेज् क्लाउड् स्टोरेज् इत्यत्र अपलोड् कुर्वन्तु
  • पठितुं समानानि पदानि पुनः कुर्वन्तु ततः द्वितीयं TIFF चित्रं Cloud storage इत्यत्र अपलोड् कुर्वन्तु
  • अधुना अस्माभिः AppendTiffRequest इत्यस्य एकं ऑब्जेक्ट् निर्मातव्यं यत्र वयं विलयनीयानां TIFF इमेज् इत्यस्य नामानि निर्दिशन्ति
  • ImagingAPI इत्यस्य appendTiff(…) मेथड् इत्यस्य उपयोगेन TIFF मर्ज ऑपरेशनं आरभत
  • यथा परिणामी चित्रं Cloud storage मध्ये संगृहीतं भवति, अतः अस्माभिः DownloadFileRequest ऑब्जेक्ट् इत्यस्य उपयोगः आवश्यकः, संयुक्तं TIFF इमेज् डाउनलोड् कर्तुं
// https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
String clientId = "7ef10407-c1b7-43bd-9603-5ea9c6db83cd";
String clientSecret = "ba7cc4dc0c0478d7b508dd8ffa029845";

// create Imaging object इति
ImagingApi imageApi = new ImagingApi(clientSecret, clientId);

// स्थानीयप्रणाल्याः प्रथमं TIFF चित्रं लोड् कुर्वन्तु
File file1 = new File("DeskewSampleImage.tif");
byte[] imageStream = Files.readAllBytes(file1.toPath());
			
// सञ्चिका अपलोड् अनुरोध वस्तु रचयन्तु
UploadFileRequest uploadRequest = new UploadFileRequest("first.tiff",imageStream,null);
// प्रथमं TIFF चित्रं Cloud storage इत्यत्र अपलोड् कुर्वन्तु
imageApi.uploadFile(uploadRequest);

// स्थानीयप्रणाल्याः द्वितीयं TIFF चित्रं लोड् कुर्वन्तु
File file2 = new File("resultant.tiff");
byte[] imageStream2 = Files.readAllBytes(file2.toPath());
			
// सञ्चिका अपलोड् अनुरोध वस्तु रचयन्तु
UploadFileRequest uploadRequest2 = new UploadFileRequest("second.tiff",imageStream2,null);
// द्वितीयं TIFF चित्रं Cloud storage इत्यत्र अपलोड् कुर्वन्तु
imageApi.uploadFile(uploadRequest2);

// Tiff मर्ज अनुरोधं रचयन्तु
AppendTiffRequest appendRequest = new AppendTiffRequest("first.tiff","second.tiff",null,null);

// TIFF चित्राणि संयोजयन्तु तथा च परिणामसञ्चिकां Cloud storage मध्ये संग्रहयन्तु
imageApi.appendTiff(appendRequest);
	
// स्थानीयभण्डारणस्थाने TIFF विलीनीकरणं डाउनलोड् कुर्वन्तु
DownloadFileRequest downloadFileRequest = new DownloadFileRequest("first.tiff", null, null);
// Cloud storage तः byte array यावत् TIFF सामग्रीं पठन्तु
byte[] updatedImage = imageApi.downloadFile(downloadFileRequest);

// अद्यतनं चित्रं स्थानीयभण्डारणस्थाने रक्षन्तु
FileOutputStream fos = new FileOutputStream("/Users/s4/Documents/" + "Merged-TIFF.tiff");
fos.write(updatedImage);
fos.close();
विलय तिफ्

TIFF चित्रपूर्वावलोकनं संयोजयन्तु

उपर्युक्ते उदाहरणे प्रयुक्तानि नमूना TIFF चित्राणि DeskewSampleImage.tif तथा second.tiff इत्यस्मात् डाउनलोड् कर्तुं शक्यन्ते । अन्तिमविलयन TIFF Merged-TIFF.tiff इत्यस्मात् अपि डाउनलोड् कर्तुं शक्यते ।

cURL Commands इत्यस्य उपयोगेन TIF Files योजयन्तु

यतः अस्माकं SDKs REST आर्किटेक्चर इत्यस्य अनुसारं निर्मिताः सन्ति, यत् प्लेटफॉर्म स्वतन्त्रक्षमतानां समर्थनं करोति, अतः वयं तान् कमाण्ड् लाइन् टर्मिनल् मार्गेण सहजतया प्राप्तुं शक्नुमः । इदानीं अयं विभागः, cURL आदेशानां उपयोगेन TIFF सञ्चिकाः कथं विलीयन्ते इति विवरणं व्याख्यातुं गच्छति ।

प्रथमं सोपानं निम्नलिखित-आदेशस्य उपयोगेन JWT-प्रवेश-टोकनं (क्लायन्ट्-प्रमाणपत्राधारितं) जनयितुं भवति ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा JWT टोकन उत्पन्नं जातं चेत्, TIFF इमेज् विलीनीकरणाय अस्माभिः निम्नलिखितम् आदेशं निष्पादयितुं आवश्यकम् ।

curl -v -X POST "https://api.aspose.cloud/v3.0/imaging/tiff/first.tiff/appendTiff?appendFile=second.tiff" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \
-o Combined.tiff

निगमन

निष्कर्षतः TIFF चित्राणां संयोजनं सरलं कार्यं भवति यत् जावा कृते Aspose.Imaging Cloud SDK इत्यस्य उपयोगेन सहजतया सम्पादयितुं शक्यते । क्लाउड्-आधारित-वास्तुकला तथा विशेषतानां व्यापक-समूहेन सह Aspose.Imaging Cloud जटिल-प्रतिबिम्ब-संसाधन-पुस्तकालयानां वा संस्थापन-प्रक्रियाणां वा प्रबन्धनस्य चिन्ता विना TIFF-प्रतिबिम्बानां संयोजनं सहितं चित्र-हेरफेर-कार्यं कर्तुं सुविधाजनकं कुशलं च मार्गं प्रदाति भवान् व्यावसायिकः सॉफ्टवेयरविकासकः अस्ति वा केवलं सरलं चित्र-हेरफेर-कार्यं कर्तुं आवश्यकः अस्ति वा, Aspose.Imaging Cloud भवतः सर्वेषां चित्र-संसाधन-आवश्यकतानां कृते विश्वसनीयं सुलभं च समाधानं प्रदाति

वयं उत्पाददस्तावेजनम् इत्यस्य अन्वेषणं कर्तुं बहु अनुशंसयामः, यस्मिन् सूचनानां प्रचुरता अस्ति तथा च एपिआइ इत्यस्य अन्ये रोमाञ्चकारीविशेषताः ज्ञातुं समर्थाः भवन्ति । अन्तिमे, यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि भवान् मुक्त-[उत्पाद-समर्थन-मञ्च]]9 मार्गेण द्रुत-समाधानार्थं अस्माकं समीपं गन्तुं विचारयितुं शक्नोति ।

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।