पाठं प्रति एक्सेलम्

C# .NET इत्यस्य उपयोगेन Excel (XLS, XLSX) इत्येतत् Text file इत्यत्र परिवर्तयन्तु

Excel स्प्रेड्शीट् इति सर्वत्र विद्यमानं साधनं दत्तांशस्य प्रबन्धनाय विश्लेषणाय च । परन्तु ते सर्वदा जाल-अनुप्रयोगानाम् कृते सर्वाधिकं कार्यक्षम-स्वरूपं न भवन्ति । अतः Excel सञ्चिकानां पाठसञ्चिकायां (.txt) परिवर्तनं दत्तांशसंसाधने सामान्यं कार्यं भवति, यतः एतेन उपयोक्तारः अधिकरूपेण दत्तांशं परिवर्तयितुं शक्नुवन्ति लचीलं पठनीयं च प्रारूपम्। पाठसञ्चिकाः अपि लघुरूपेण विविधकार्यक्रमेषु उद्घाटयितुं सुलभाः च सन्ति, येन ते दत्तांशसङ्ग्रहाय, साझेदारीयै च आदर्शः विकल्पः भवति । परन्तु Excel सञ्चिकानां पाठसञ्चिका (.txt) प्रारूपेण परिवर्तनं कठिनं कार्यं भवितुम् अर्हति, विशेषतः यदि भवान् प्रोग्रामिंगभाषाभिः परिचितः नास्ति । सौभाग्येन C# .NET इत्यनेन भवान् बहुप्रयत्ने विना स्वस्य Excel सञ्चिकाः Text प्रारूपेण सहजतया परिवर्तयितुं शक्नोति । अस्मिन् मार्गदर्शके वयं भवन्तं दर्शयामः यत् .NET Cloud SDK इत्यस्य उपयोगेन स्वस्य Excel data इत्येतत् text file (.txt) इत्यत्र कथं परिवर्तयितुं शक्यते ।

Excel to Text Conversion API इति

.NET कृते Aspose.Cells Cloud SDK Excel सञ्चिकाः पाठसञ्चिका (.txt) प्रारूपे परिवर्तयितुं कुशलः, व्यय-प्रभावी च उपायः अस्ति । एषः मेघाधारितः उपायः अनेकाः लाभाः प्रदाति, यत्र मापनीयता, सुलभता, वर्धितानि सुरक्षाविशेषतानि च सन्ति । रूपान्तरणप्रक्रिया विश्वसनीयः अस्ति, उच्चगुणवत्तायुक्तानि परिणामानि च जनयति । केवलं “Aspose.Cells-Cloud” इति अन्वेषणं कृत्वा Add Package इति बटन् नुदन्तु । द्वितीयं, यदि भवतां Cloud Dashboard इत्यस्य उपरि खातं नास्ति तर्हि कृपया वैधं ईमेल-सङ्केतं उपयुज्य निःशुल्कं खातं निर्माय स्वस्य व्यक्तिगतप्रमाणपत्राणि प्राप्नुवन्तु ।

C# इत्यस्य उपयोगेन Excel इत्यस्य TXT इत्यत्र परिवर्तनं कुर्वन्तु ।

एपिआइ सञ्चिकास्वरूपरूपान्तरणस्य निवारणाय निम्नलिखितत्रयविधयः प्रदाति ।

GetWorkbook - क्लाउड् स्टोरेजतः इनपुट् Excel प्राप्तुं & आउटपुट् क्लाउड् स्टोरेज मध्ये रक्षन्तु। PutConvertWorkbook - अनुरोधसामग्रीतः Excel सञ्चिकां अन्यस्वरूपेषु परिवर्तयति । PostWorkbookSaveAs - Excel सञ्चिकां अन्यस्वरूपसञ्चिकारूपेण भण्डारणस्थाने रक्षति ।

अधुना अस्मिन् विभागे अस्माकं रुचिः स्थानीयड्राइवतः input Excel सञ्चिकां लोड् कृत्वा रूपान्तरणं कृत्वा परिणामी Text file cloud storage मध्ये सेव् कर्तुं वर्तते ।

// सम्पूर्णानि उदाहरणानि दत्तांशसञ्चिकाः च प्राप्तुं कृपया गच्छन्तु 
https://github.com/aspose-cells-cloud/aspose-cells-cloud-dotnet/

// https://dashboard.aspose.cloud/ इत्यस्मात् ग्राहकप्रमाणपत्राणि प्राप्नुवन्तु।
string clientSecret = "4d84d5f6584160cbd91dba1fe145db14";
string clientID = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
        
// ClientID तथा ClientSecret पारयन् CellsApi उदाहरणं रचयन्तु
CellsApi cellsInstance = new CellsApi(clientID, clientSecret);

// प्रथमं Excle workbook on drive इति
string input_Excel = "input.xlsx";
// परिणामितस्य पाठसञ्चिकायाः नाम
string resultant_File = "output.txt";

try
{
    // Excel सञ्चिकां File instance इत्यत्र पठन्तु
    var file = System.IO.File.OpenRead(input_Excel);

    // रूपान्तरणक्रियायाः आरम्भं कुर्वन्तु
    var response = cellsInstance.CellsWorkbookPutConvertWorkbook(file, format:"TXT", outPath:resultant_File);

    // यदि संयोजनं सफलं भवति तर्हि सफलतासन्देशं मुद्रयन्तु
    if (response != null && response.Equals("OK"))
    {
        Console.WriteLine("Excel to Text converted successfully !");
        Console.ReadKey();
    }
}
catch (Exception ex)
{
    Console.WriteLine("error:" + ex.Message + "\n" + ex.StackTrace);
}

अस्य कोडस्निपेट् इत्यस्य विषये अस्माकं अवगमनं विकसितं कुर्मः:

CellsApi cellsInstance = new CellsApi(clientID, clientSecret);

क्लायन्ट् प्रमाणपत्राणि आर्गुमेण्ट्रूपेण पारयन् CellsApi इत्यस्य ऑब्जेक्ट् रचयन्तु ।

var file = System.IO.File.OpenRead(input_Excel);

FileStream ऑब्जेक्ट् मध्ये input Excel workbook इत्यस्य सामग्रीं पठन्तु ।

var response = cellsInstance.CellsWorkbookPutConvertWorkbook(file, format:"TXT", outPath:resultant_File);

Excel इत्यस्य Text प्रारूपे परिवर्तनार्थं API इति आह्वयन्तु । परिणामी सञ्चिकास्वरूपं तथा परिणामी Text सञ्चिकानाम, अस्य पद्धतेः तर्करूपेण प्रदत्तम् अस्ति । परिवर्तनानन्तरं निर्गमः मेघसञ्चये रक्षितः भवति ।

Excel to Text इति

एक्सेलतः पाठरूपान्तरणपूर्वावलोकनम्।

उपर्युक्ते उदाहरणे उत्पन्नं इनपुट् Excel कार्यपुस्तिका तथा परिणामी TXT सञ्चिका input.xls तथा output.txt इत्यस्मात् डाउनलोड् कर्तुं शक्यते

cURL Commands इत्यस्य उपयोगेन Excel to Text File इति

पाठसञ्चिकाः अन्तर्जालमाध्यमेन प्रसारयितुं लघुभारयुक्ताः कार्यकुशलाः च इति वयं ज्ञातवन्तः । अधुना अस्मिन् विभागे वयं Aspose.Cells Cloud REST API तथा cURL आदेशस्य उपयोगेन Excel सञ्चिकाः पाठस्वरूपे परिवर्तयिष्यामः । एषः उपायः बहुविधं लाभं प्रदाति, यथा विविधसॉफ्टवेयर-अनुप्रयोगैः, प्रचालन-प्रणालीभिः च सह संगतता, उन्नत-दत्तांशसुरक्षा, वर्धिता-दक्षता च

अतः आरम्भार्थं अस्माभिः क्लायन्ट्-प्रमाणपत्राधारितं JWT-प्रवेश-टोकनं जनयितुं आवश्यकम् अस्ति:

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

अग्रिमः सोपानः एपिआइ PostWorkbookSaveAs इति आह्वयितुं भवति । इदं एपिआइ क्लाउड् स्टोरेज् तः इन्पुट् Excel लोड् करोति ततः, परिणामितं TXT समानं क्लाउड् स्टोरेज् मध्ये रक्षति ।

curl -v -X POST "https://api.aspose.cloud/v3.0/cells/myDocument(2).xlsx/SaveAs?newfilename=converted.txt&isAutoFitRows=false&isAutoFitColumns=false&checkExcelRestriction=true" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \
-H  "Content-Type: application/json" \
-d "{  \"SaveFormat\": \"TXT\"}"

समापन टिप्पणियाँ

अस्मिन् पाठ्यक्रमे वयं ज्ञातवन्तः यत् .NET तथा cURL आदेशानां कृते Aspose.Cells Cloud SDK Excel सञ्चिकानां पाठस्वरूपे परिवर्तनस्य सुविधाजनकं कुशलं च मार्गं प्रददाति । एतत् विशेषतया बृहत्दत्तांशसमूहैः अथवा जटिलसूत्रैः सह कार्यं कुर्वन् उपयोगी भवितुम् अर्हति, यतः पाठसञ्चिकाः उपयोक्तृभ्यः विशेषसॉफ्टवेयरस्य अथवा प्रोग्रामिंगकौशलस्य आवश्यकतां विना प्रासंगिकसूचनाः शीघ्रं निष्कासयितुं शक्नुवन्ति

एतयोः द्वयोः अपि दृष्टिकोणयोः अनेकाः लाभाः प्राप्यन्ते, यथा विभिन्नैः सॉफ्टवेयर-अनुप्रयोगैः, प्रचालन-प्रणालीभिः च सह संगतता, उन्नत-दत्तांशसुरक्षा, लघु-सञ्चिका-आकारस्य कारणेन कार्यक्षमता च वर्धिता तदतिरिक्तं, .NET तथा cURL आदेशानां कृते Aspose.Cells Cloud SDK इत्यस्य उपयोगः सुलभः भवति तथा च लचीलतां प्रदाति, येन ते व्यवसायानां व्यक्तिनां च कृते उत्तमः विकल्पः भवति .NET तथा cURL आदेशानां कृते Aspose.Cells Cloud SDK इत्यस्य शक्तिं लाभं गृहीत्वा, भवान् Excel सञ्चिकाः पाठरूपेण शीघ्रं सुलभतया च परिवर्तयितुं शक्नोति, तथा च स्वस्य आँकडान् अधिकं सुलभं सुरक्षितं च कर्तुं शक्नोति। अद्य आरभ्यताम् !

उपयोगी लिङ्क्

अनुशंसित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।