Word Documents विलीनीकरणं कुर्वन्तु

जावा मध्ये Word Documents ऑनलाइन विलीनं कुर्वन्तु

वितरितदलवातावरणे दलस्य विभिन्नाः सदस्याः दस्तावेजस्य कतिपयेषु मॉड्यूलेषु कार्यं कर्तुं शक्नुवन्ति, येषां संयोजनेन समेकितसंस्करणस्य निर्माणस्य आवश्यकता वर्तते एतत् कार्यं विविधप्रयोगानाम् उपयोगेन कर्तुं शक्यते परन्तु शब्ददस्तावेजानां विलयनार्थं हस्तचलितपदार्थाः क्लिष्टं कार्यं भवितुम् अर्हन्ति । अतः अधिकं व्यवहार्यं समाधानं प्राप्तुं वयं Java SDK इत्यस्य उपयोगेन शब्ददस्तावेजानां संयोजनं कथं करणीयम् इति विवरणं चर्चां कर्तुं गच्छामः ।

दस्तावेजाः एपिआइ विलययन्तु

Aspose.Words Cloud SDK for Java भवन्तं Java अनुप्रयोगानाम् अन्तः Word दस्तावेजनिर्माणं, हेरफेरं, परिवर्तनक्षमता च परिचययितुं समर्थयति । एकं एकीकृतं उत्पादनं जनयितुं शब्ददस्तावेजान् संयोजयितुं विशेषता अपि प्रदाति । अधुना SDK इत्यस्य उपयोगाय कृपया maven build प्रकारस्य स्वस्य pom.xml सञ्चिकायां निम्नलिखितविवरणं योजयन्तु ।

<repositories>
    <repository>
        <id>AsposeJavaAPI</id>
        <name>Aspose Java API</name>
        <url>https://repository.aspose.cloud/repo/</url>
    </repository>
</repositories>
<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-words-cloud</artifactId>
        <version>22.5.0</version>
    </dependency>
</dependencies>

संस्थापनानन्तरं, अस्माकं GitHub अथवा Google खातेः उपयोगेन Aspose.Cloud dashboard इत्यनेन निःशुल्कं खातं पञ्जीकरणं करणीयम् अथवा केवलं पञ्जीकरणं कृत्वा भवतः Client Credentials प्राप्तुं आवश्यकम्।

जावा मध्ये Word Documents संयोजयन्तु

कृपया जावा कोडस्निपेट् इत्यस्य उपयोगेन Word दस्तावेजानां संयोजनाय अधोलिखितानां निर्देशानां अनुसरणं कुर्वन्तु ।

  • प्रथमं सोपानं Client ID तथा Client Secret विवरणानि तर्करूपेण पारयन् WordsApi वर्गस्य वस्तु निर्मातुं भवति
  • द्वितीयं, DocumentEntry इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत् विलीनीकरणीयं दस्तावेजं गृह्णाति ततः setImportFormatMode(..) मेथड् इत्यस्य मूल्यं KeepSourceFormatting इति सेट् कुर्वन्तु
  • अधुना ArrayList इत्यस्य एकं ऑब्जेक्ट् रचयित्वा तस्य अन्तः DocumentEntry ऑब्जेक्ट् योजयन्तु
  • ततः DocumentEntryList इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत् ArrayList ऑब्जेक्ट् आर्गुमेण्ट् रूपेण गृह्णाति
  • अन्तिमम् अपि तु न्यूनतमं न, AppendDocumentOnlineRequest इत्यस्य एकं वस्तु रचयन्तु यत् स्रोतः Word सञ्चिकां DocumentEntryList वस्तु च तर्करूपेण गृह्णाति
  • अन्ते, दस्तावेजान् विलीनीकर्तुं तथा च आउटपुट् Cloud storage मध्ये रक्षितुं API इत्यस्य appendDocumentOnline(..) मेथड् आह्वयन्तु
For more examples, please visit https://github.com/aspose-words-cloud/aspose-words-cloud-java

try
    {
    // https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
    String clientId = "bbf94a2c-6d7e-4020-b4d2-b9809741374e";
    String clientSecret = "1c9379bb7d701c26cc87e741a29987bb";
  
    // यदि baseUrl शून्यं भवति तर्हि WordsApi पूर्वनिर्धारितं https://api.aspose.cloud इत्यस्य उपयोगं करोति
    WordsApi wordsApi = new WordsApi(clientId, clientSecret, null);

    String firstFile = "Resultant.docx";
    String documentToAppend = "TableDocument.doc";
    String resultantFile = "MergedFile.docx";
    
    // इनपुट् Word document इत्यस्य सर्वाणि बाइट् पठन्तु
    byte[] requestDocument = Files.readAllBytes(Paths.get("c://Downloads/"+firstFile).toAbsolutePath());
    
    DocumentEntry requestDocumentListDocumentEntries0 = new DocumentEntry();
    requestDocumentListDocumentEntries0.setHref("c://Downloads/"+documentToAppend);
    requestDocumentListDocumentEntries0.setImportFormatMode("KeepSourceFormatting");
     
    ArrayList<DocumentEntry> requestDocumentListDocumentEntries = new ArrayList<DocumentEntry>();
    requestDocumentListDocumentEntries.add(requestDocumentListDocumentEntries0);

    DocumentEntryList requestDocumentList = new DocumentEntryList();
    requestDocumentList.setDocumentEntries(requestDocumentListDocumentEntries);

    AppendDocumentOnlineRequest appendRequest = new AppendDocumentOnlineRequest(requestDocument, requestDocumentList, null, null, null, resultantFile, null, null);
    wordsApi.appendDocumentOnline(appendRequest);
    
    System.out.println("Combine Word Documents in Java sucessfull !");
    }catch(Exception ex)
    {
        System.out.println(ex);
    }

cURL Commands इत्यस्य उपयोगेन Word Documents इत्यस्य विलयः कुर्वन्तु

cURL आदेशानां उपयोगः कस्मिन् अपि मञ्चे REST APIs इत्यस्य अभिगमनाय अपि कर्तुं शक्यते । अतः अस्मिन् विभागे वयं cURL आदेशानां उपयोगेन word documents कथं विलीनीकरणं कर्तव्यमिति विवरणं चर्चां कर्तुं गच्छामः । अधुना प्रथमं सोपानं JSON Web Token (JWT) जनयितुं भवति, अतः कृपया टर्मिनल् एप्लिकेशन् मध्ये निम्नलिखितम् आदेशं निष्पादयन्तु ।

 curl -v "https://api.aspose.cloud/connect/token" \
 -X POST \
 -d "grant_type=client_credentials&client_id=a41d01ef-dfd5-4e02-ad29-bd85fe41e3e4&client_secret=d87269aade6a46cdc295b711e26809af" \
 -H "Content-Type: application/x-www-form-urlencoded" \
 -H "Accept: application/json"

एकदा अस्माकं कृते JWT Token अस्ति चेत्, कृपया मेघभण्डारणस्थाने पूर्वमेव उपलब्धानि शब्ददस्तावेजान् विलीनीकर्तुं निम्नलिखितम् आदेशं निष्पादयन्तु ।

curl -v -X PUT "https://api.aspose.cloud/v4.0/words/ComparisonResult.docx/appendDocument?destFileName=MergedFile.docx" \
-H  "accept: application/json" \
-H  "Authorization: Bearer <JWT Token>" \
-H  "Content-Type: application/json" \
-d "{\"DocumentEntries\":[{\"Href\":\"SampleMailMergeTemplate.docx\",\"ImportFormatMode\":\"KeepSourceFormatting\"}],\"ApplyBaseDocumentHeadersAndFootersToAppendingDocuments\":true}"

निगमन

वयं जावा मध्ये शब्ददस्तावेजानां संयोजनं कथं करणीयम् इति विवरणं अपि च cURL आदेशानां उपयोगस्य विषये चर्चां कृतवन्तः । कृपया ज्ञातव्यं यत् SDK इत्यस्य सम्पूर्णः स्रोतसङ्केतः GitHub इत्यस्मात् अवतरणं कर्तुं शक्यते । अपि च, एपिआइ क्षमतां अन्वेष्टुं भवान् swagger interface मार्गेण तत् प्राप्तुं विचारयितुं शक्नोति ।

यदि भवतः किमपि अधिकं प्रश्नं भवति अथवा भवतः किमपि कष्टं भवति तर्हि कृपया free support forum इति स्थलं गच्छन्तु ।

सम्बन्धित लेख

निम्नलिखितब्लॉग् मार्गेण गन्तुं वयं बहु अनुशंसयामः