Word Documents इत्यस्य तुलनां कुर्वन्तु

Word Documents Online इत्यत्र Text Compare इति कुर्वन्तु

एकीकृतदस्तावेजे परिवर्तनं समावेशयन् पाठसञ्चिकानां तुलनां कर्तुं कार्यं अतीव सामान्यम् अस्ति । अतः समीक्षा-विलयन-प्रक्रियायाः समये पाठ-तुलना-क्रिया क्रियते तथा च वयं प्रायः पाठस्य ऑनलाइन-तुलनार्थं उपयोगितानां उपयोगं कुर्मः । अतः अस्मिन् लेखे वयं Java SDK इत्यस्य उपयोगेन word documents इत्यस्य तुलनां कथं करणीयम्, text files इत्यस्य तुलनां च कथं कर्तव्यमिति पदानां विषये चर्चां कर्तुं गच्छामः ।

पाठ एपिआइ तुलनां कुर्वन्तु

Aspose.Words Cloud SDK for Java इत्येतत् विशेषतानां विशालं सरणीं प्रदाति यत् भवान् Java अनुप्रयोगस्य अन्तः Word दस्तावेजान् निर्मातुम्, सम्पादयितुं, परिवर्तनं च कर्तुं शक्नोति अधुना SDK इत्यस्य उपयोगाय कृपया maven build project इत्यस्य pom.xml इत्यत्र निम्नलिखितविवरणं योजयन्तु ।

<repositories>
    <repository>
        <id>AsposeJavaAPI</id>
        <name>Aspose Java API</name>
        <url>https://repository.aspose.cloud/repo/</url>
    </repository>
</repositories>
<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-words-cloud</artifactId>
        <version>22.5.0</version>
    </dependency>
</dependencies>

एकदा SDK संस्थापितं जातं चेत्, कृपया GitHub अथवा Google खातेः उपयोगेन Aspose.Cloud dashboard इत्यनेन निःशुल्कं खातं पञ्जीकरणं कुर्वन्तु अथवा केवलं पञ्जीकरणं कुर्वन्तु तथा च स्वस्य Client Credentials प्राप्तुं शक्नुवन्ति।

जावाभाषायां Word Documents इत्यस्य तुलनां कुर्वन्तु

अस्मिन् खण्डे वयं Java code snippets इत्यस्य उपयोगेन word documents इत्यस्य तुलना कथं करणीयम् इति विवरणं चर्चां कर्तुं गच्छामः ।

  • प्रथमं सोपानं क्लायन्ट् प्रमाणपत्रस्य उपयोगेन WordsApi इत्यस्य उदाहरणं निर्मातुं भवति
  • द्वितीयं, WordsApi इत्यस्य uploadFile(…) मेथड् इत्यत्र UploadFileRequest ऑब्जेक्ट् पारयन् इनपुट् तथा परिवर्तितान् Word दस्तावेजान् क्लाउड् स्टोरेज् मध्ये अपलोड् कुर्वन्तु
  • तृतीयम्, CompareData ऑब्जेक्ट् रचयन्तु तथा च द्वितीयं दस्तावेजं setComparingWithDocument(…) मेथड् मध्ये आर्गुमेण्ट् रूपेण पारयन्तु
  • अधुना CompareDocumentRequest क्लास् इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत्र वयं input Word file, CompareData ऑब्जेक्ट्, परिणामी word document च आर्गुमेण्ट् रूपेण पारयामः
  • अन्ते compareDocument(…) मेथड् इत्यस्य उपयोगेन पाठसञ्चिकानां तुलनां कृत्वा आउटपुट् क्लाउड् स्टोरेज इत्यत्र रक्षन्तु
For more examples, please visit https://github.com/aspose-words-cloud/aspose-words-cloud-java

try
    {
    // यदि baseUrl शून्यं भवति तर्हि WordsApi पूर्वनिर्धारितं https://api.aspose.cloud इत्यस्य उपयोगं करोति
    WordsApi wordsApi = new WordsApi(clientId, clientSecret, null);

    String firstDocument = "input-sample.docx";
    String secondDocument = "input-sample-updated.docx";
    String resultantFile = "Comparison.docx";

    // प्रथमं Word दस्तावेजं स्थानीयड्राइवतः पठन्तु
    File file = new File("c://Downloads/"+firstDocument);
    // स्थानीयड्राइवतः द्वितीयशब्ददस्तावेजं पठन्तु
    File file2 = new File("c://Downloads/"+secondDocument);

    // सञ्चिका अपलोड् अनुरोधं रचयन्तु
    UploadFileRequest uploadRequest = new UploadFileRequest(Files.readAllBytes(file.toPath()), firstDocument, null);
    // द्वितीयं सञ्चिका अपलोड् अनुरोधं रचयन्तु
    UploadFileRequest uploadRequest2 = new UploadFileRequest(Files.readAllBytes(file2.toPath()), secondDocument, null);

    // मेघभण्डारणस्थाने सञ्चिकां अपलोड् कुर्वन्तु
    wordsApi.uploadFile(uploadRequest);        
    // मेघभण्डारणस्थाने सञ्चिकां अपलोड् कुर्वन्तु
    wordsApi.uploadFile(uploadRequest2);

    // CompareData वर्गस्य एकं उदाहरणं रचयन्तु
    CompareData compareData = new CompareData();
    
    // भेदानाम् अभिज्ञानं कृत्वा लेखकत्वेन प्रयोक्तव्यं नाम
    compareData.setAuthor("Nayyer");
    // तुलनां कर्तुं दस्तावेजं निर्दिशन्तु
    compareData.setComparingWithDocument(secondDocument);
    compareData.setDateTime(OffsetDateTime.now());
    
    // create Request instance इति स्रोतः, तुलनां कर्तुं दस्तावेजं, परिणामी सञ्चिकानाम च प्रदातुं
    CompareDocumentRequest request = new CompareDocumentRequest(firstDocument, compareData, null, null, null, null, null,resultantFile,null);
    
    // दस्तावेजतुलनाम् आरभत
    DocumentResponse result = wordsApi.compareDocument(request);
    
    // सफलता सन्देशं मुद्रयन्तु
    System.out.println("Sucessfull completion of Compare Word Document !");
		
}catch(Exception ex)
{
    System.out.println(ex);
}
Word Document पूर्वावलोकनस्य तुलनां कुर्वन्तु

Compare Word Document इत्यस्य संचालनस्य पूर्वावलोकनम्

उपर्युक्ते उदाहरणे प्रयुक्ताः नमूनासञ्चिकाः निम्नलिखितलिङ्केभ्यः अवतरणं कर्तुं शक्यन्ते

Text cURL Commands इत्यस्य उपयोगेन तुलनां कुर्वन्तु

वयं cURL आदेशानां माध्यमेन Aspose.Words Cloud इत्यत्र अपि प्रवेशं कर्तुं शक्नुमः तथा च पाठसञ्चिकानां तुलनां कर्तुं शक्नुमः । अतः पूर्वापेक्षारूपेण कृपया Client ID तथा Client Secret विवरणेषु आधारितं JWT access token निर्मातुं निम्नलिखित आदेशं निष्पादयन्तु ।

curl -v "https://api.aspose.cloud/connect/token" \
 -X POST \
 -d "grant_type=client_credentials&client_id=a41d01ef-dfd5-4e02-ad29-bd85fe41e3e4&client_secret=d87269aade6a46cdc295b711e26809af" \
 -H "Content-Type: application/x-www-form-urlencoded" \
 -H "Accept: application/json"

एकदा अस्माकं कृते JWT Token अस्ति चेत्, कृपया पाठस्य ऑनलाइन तुलनां कर्तुं निम्नलिखितम् आदेशं निष्पादयन्तु तथा च परिणामी सञ्चिकां क्लाउड् भण्डारणस्थाने रक्षन्तु ।

curl -v -X PUT "https://api.aspose.cloud/v4.0/words/input-sample.docx/compareDocument?destFileName=Comparison.docx" \
-H  "accept: application/json" \
-H  "Authorization: Bearer <JWT Token>" \
-H  "Content-Type: application/json" \
-d "{\"ComparingWithDocument\":\"input-sample-updated.docx\",\"Author\":\"Nayyer Shahbaz\",\"DateTime\":\"2022-07-21T07:54:06.768Z\",\"CompareOptions\":{\"IgnoreCaseChanges\":true,\"IgnoreTables\":true,\"IgnoreFields\":true,\"IgnoreFootnotes\":true,\"IgnoreComments\":true,\"IgnoreTextboxes\":true,\"IgnoreFormatting\":true,\"IgnoreHeadersAndFooters\":true,\"Target\":\"Current\",\"AcceptAllRevisionsBeforeComparison\":true},\"ResultDocumentFormat\":\"docx\"}"

निगमन

अस्मिन् लेखे जावा इत्यस्य उपयोगेन दस्तावेजानां तुलनायाः सोपानानि अपि च cURL आदेशाः व्याख्याताः सन्ति । भवान् swagger interface इत्यस्य माध्यमेन API क्षमतानां अन्वेषणं कर्तुं विचारयितुं शक्नोति । अपि च, SDK इत्यस्य सम्पूर्णं स्रोतसङ्केतं GitHub इत्यस्मात् अवतरणं कर्तुं शक्यते । यदि भवतः किमपि अधिकं प्रश्नं भवति अथवा भवतः किमपि कष्टं भवति तर्हि कृपया free support forum इति स्थलं गच्छन्तु ।

सम्बन्धित लेख

निम्नलिखितब्लॉग् मार्गेण गन्तुं वयं बहु अनुशंसयामः