PNG तः PSD यावत्

जावा मध्ये PNG इत्येतत् PSD मध्ये ऑनलाइन परिवर्तयन्तु

पोर्टेबल नेटवर्क ग्राफिक् (PNG) इति बिटमैप् प्रारूपे आधारितः रास्टर इमेज् प्रकारः अस्ति तथा च उच्चगुणवत्तायुक्तानि डिजिटल इमेज् प्रदर्शयितुं वेबसाइट् इत्यत्र व्यापकरूपेण उपयुज्यते । इदं प्रारूपं लोकप्रियं यतः एतत् हानिरहितसंपीडनं तथा च बहु व्यापकं & उज्ज्वलतरं वर्णपैलेट् प्रदाति । तथापि यदा चित्रसम्पादनस्य विषयः आगच्छति तदा PNG चित्रस्य अन्तः व्यक्तिगतवस्तूनाम् सम्पादनं प्रायः असम्भवम् । परन्तु, यदि अस्माकं समीपे PSD सञ्चिका (पूर्वनिर्धारितं Adobe Photoshop प्रारूपं) अस्ति, तर्हि एतादृशानि चित्राणि सम्पादयितुं बहु सुलभम् अस्ति । अतः अस्मिन् लेखे वयं REST API इत्यस्य उपयोगेन Mobile अथवा PC इत्यत्र PNG इत्येतत् PSD इत्यत्र कथं परिवर्तयितुं शक्यते इति विषये सर्वाणि विवरणानि चर्चां कर्तुं गच्छामः ।

PSD to PNG परिवर्तन एपिआइ

एकं चित्रं प्रोग्रामेटिकरूपेण अन्यस्मिन् चित्रस्वरूपे परिवर्तयितुं Aspose.Imaging Cloud SDK for Java इति अद्भुतं समाधानम् अस्ति । भवन्तः प्रोग्रामेटिकरूपेण रास्टर इमेज्, मेटाफाइल्स् तथा फोटोशॉप् सञ्चिकाः विविधरूपेण समर्थितस्वरूपेषु सम्पादयितुं, परिवर्तयितुं, परिवर्तयितुं च विकल्पं प्राप्नुवन्ति । इदं एकं SDK PNG इत्येतत् PSD इत्यत्र परिवर्तयितुं तथा च विपरीतम् । अतः न्यूनाधिकसङ्केतरेखाभिः सह, भवान् PNG तः PSD परिवर्तनं सुलभतया कर्तुं शक्नोति ।

अधुना, SDK उपयोगेन सह आरम्भं कर्तुं, अस्माकं Java परियोजनायां pom.xml (maven build type project) इत्यस्मिन् निम्नलिखितसूचनाः समाविष्ट्य तस्य सन्दर्भं योजयितुं आवश्यकम् ।

<repositories> 
    <repository>
        <id>aspose-cloud</id>
        <name>artifact.aspose-cloud-releases</name>
        <url>http://artifact.aspose.cloud/repo</url>
    </repository>   
</repositories>

<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-imaging-cloud</artifactId>
        <version>22.4</version>
    </dependency>
</dependencies>

यदि भवान् Aspose Cloud इत्यत्र पञ्जीकरणं कृतवान् अस्ति तर्हि कृपया Dashboard इत्यस्मात् स्वस्य ग्राहकप्रमाणपत्रं प्राप्नुवन्तु । अन्यथा प्रथमं वैधं ईमेल-सङ्केतं उपयुज्य निःशुल्क-खातं पञ्जीकरणं कर्तव्यम् ।

जावा मध्ये PNG इत्येतत् PSD मध्ये परिवर्तयन्तु

अस्मिन् खण्डे Java code snippet इत्यस्य उपयोगेन PNG इत्यस्य PSD इत्यत्र परिवर्तनस्य विवरणं व्याख्यायते ।

  • प्रथमं, स्वस्य व्यक्तिगतग्राहकप्रमाणपत्रं पारयन् ImagingApi इत्यस्य एकं वस्तु रचयन्तु ।
  • द्वितीयं, readAllBytes(…) मेथड् इत्यस्य उपयोगेन PNG सञ्चिकां लोड् कृत्वा byte[] array इत्यत्र मूल्यं प्रत्यागच्छतु ।
  • तृतीयम्, PNG नाम तर्करूपेण पारयन् UploadFileRequest इत्यस्य एकं उदाहरणं रचयन्तु तथा च uploadFile(…) मेथड् इत्यस्य उपयोगेन क्लाउड् स्टोरेज् इत्यत्र अपलोड् कुर्वन्तु ।
  • अधुना ConvertImageRequest इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत् इनपुट् PNG नाम तथा परिणामी प्रारूपं (PSD) तर्करूपेण गृह्णाति ।
  • PNG इत्येतत् PSD प्रारूपे परिवर्तयितुं convertImage(…) इति विधिं आह्वयन्तु तथा च आउटपुट् प्रतिक्रियाधारारूपेण प्रत्यागच्छन्तु ।
  • अन्ते, FileOutputStream ऑब्जेक्ट् इत्यस्य उपयोगेन परिणामितं PSD स्थानीयड्राइव् मध्ये रक्षन्तु ।
// https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
String clientId = "7ef10407-c1b7-43bd-9603-5ea9c6db83cd";
String clientSecret = "ba7cc4dc0c0478d7b508dd8ffa029845";

// create Imaging object इति
ImagingApi imageApi = new ImagingApi(clientSecret, clientId);

// स्थानीयड्राइवतः png चित्रं लोडं कुर्वन्तु
File file1 = new File("input.png");
byte[] imageStream = Files.readAllBytes(file1.toPath());
			
// सञ्चिका अपलोड् अनुरोध वस्तु रचयन्तु
UploadFileRequest uploadRequest = new UploadFileRequest("input.png",imageStream,null);
// PNG चित्रं Cloud storage इत्यत्र अपलोड् कुर्वन्तु
imageApi.uploadFile(uploadRequest);

// चित्रस्य निर्गमस्वरूपं निर्दिशन्तु
String format = "psd";

// Image conversion request object रचयन्तु
ConvertImageRequest convertImage = new ConvertImageRequest("input.png", format, null, null);
// PNG इत्येतत् PSD इत्यत्र परिवर्तयन्तु तथा च प्रतिक्रियाधारायां चित्रं प्रत्यागच्छन्तु
byte[] resultantImage = imageApi.convertImage(convertImage);

// परिणामी PSD स्थानीयड्राइव् मध्ये रक्षन्तु
FileOutputStream fos = new FileOutputStream("/Users/nayyer/Documents/" + "Converted.psd");
fos.write(resultantImage);
fos.close();

उपर्युक्ते उदाहरणे प्रयुक्तं नमूना PNG चित्रं PSD सञ्चिका च क्रमशः PinClipart.png तथा Converted.psd इत्यस्मात् डाउनलोड् कर्तुं शक्यते ।

png to psd

चित्रम्:- PNG to PSD रूपान्तरणपूर्वावलोकनम्

cURL Commands इत्यस्य उपयोगेन PNG तः PSD यावत्

REST APIs cURL आदेशानां माध्यमेन (आदेशपङ्क्तिटर्मिनल् मार्गेण) सहजतया अभिगन्तुं शक्यते । अतः अस्मिन् विभागे वयं cURL आदेशानां उपयोगेन PNG to PSD परिवर्तनं कथं कर्तव्यमिति विवरणं अन्वेष्टुं गच्छामः । अधुना पूर्वापेक्षारूपेण अस्माभिः निम्नलिखित आदेशस्य उपयोगेन JWT access token (client credentials इत्यस्य आधारेण) उत्पन्नं कर्तव्यम् ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

अधुना कृपया PNG इत्येतत् PSD प्रारूपे परिवर्तयितुं तथा च आउटपुट् स्थानीयड्राइव् मध्ये रक्षितुं निम्नलिखितम् आदेशं निष्पादयन्तु ।

curl -v -X GET "https://api.aspose.cloud/v3.0/imaging/input.png/convert?format=psd" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \
-o Converted.psd

निगमन

अस्य लेखस्य अन्ते वयं Java REST API इत्यस्य उपयोगेन PNG इत्येतत् PSD इत्यत्र कथं परिवर्तयितुं शक्नुमः इति सर्वाणि विवरणानि अन्वेषितवन्तः । तथैव वयं cURL आदेशानां उपयोगेन PNG इत्येतत् PSD मध्ये परिवर्तयितुं विकल्पमपि अन्वेषितवन्तः । एतेषां दृष्टिकोणानां अतिरिक्तं SwaggerUI (जालपुटस्य अन्तः) इत्यस्य उपयोगेन एपिआइ-विशेषतानां परीक्षणं सुलभतया कर्तुं शक्यते । अपि च, SDK इत्यस्य सम्पूर्णः स्रोतसङ्केतः GitHub (MIT अनुज्ञापत्रस्य अन्तर्गतं प्रकाशितः) इत्यत्र उपलभ्यते । भवान् स्वस्य आवश्यकतानुसारं तस्य डाउनलोड् कृत्वा परिवर्तनं कर्तुं विचारयितुं शक्नोति।

तथापि, उत्पाददस्तावेजीकरणं अन्येषां रोमाञ्चकारीविशेषतानां ज्ञातुं अन्वेषणं च कर्तुं सूचनायाः आश्चर्यजनकः स्रोतः अस्ति, यः एपिआइ द्वारा प्रस्तावितः अस्ति । अन्तिमे, यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि भवान् मुक्त-[उत्पाद-समर्थन-मञ्च]]9 मार्गेण द्रुत-समाधानार्थं अस्माकं समीपं गन्तुं विचारयितुं शक्नोति ।

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।