word to markdown इति

जावा मध्ये Word इत्येतत् Markdown इति परिवर्तयन्तु

Microsoft Word इत्यस्य व्यापकरूपेण उपयोगः Word दस्तावेजानां (DOC/DOCX) विविधस्वरूपेषु निर्माणं, सम्पादनं, परिवर्तनं च भवति । तथैव Markdown एकः लघु मार्कअप भाषा अस्ति यस्य उपयोगेन भवान् साधारणपाठदस्तावेजेषु स्वरूपणतत्त्वानि योजयितुं शक्नोति । इदं साधारणं पाठदस्तावेजं यत् टैग्स् सर्वं मनसि विना पठनीयं भविष्यति, परन्तु अद्यापि सूची, बोल्ड, इटैलिक इत्यादीन् पाठसंशोधकान् योजयितुं उपायाः भवेयुः अतः यदि अस्माकं समीपे Word दस्तावेजः अस्ति तथा च अस्माकं समतुल्यसञ्चिकां निर्मातुं आवश्यकम् अस्ति Markdown syntax इत्यस्मिन्, तत् मैन्युअल् रूपेण निर्मातुं कठिनं भवति । तथापि कार्यक्रमात्मकं समाधानं समस्यायाः समाधानं कर्तुं शक्नोति । अयं लेखः Java Cloud SDK इत्यस्य उपयोगेन word to markdown converter इत्यस्य विकासं कथं कर्तव्यमिति सर्वान् विवरणान् व्याख्यातुं गच्छति ।

Word to Markdown परिवर्तन एपिआइ

अस्माकं REST आधारितं API Aspose.Words Cloud इति नामकं MS Word दस्तावेजनिर्माणं, हेरफेरं, रूपान्तरणसञ्चालनं च विविधतायां समर्थितस्वरूपेषु कार्यान्वितुं अद्भुतं समाधानम् अस्ति अधुना जावा अनुप्रयोगे समानदस्तावेजरूपान्तरणं प्रसंस्करणक्षमता च कार्यान्वितुं अस्माकं Aspose.Words Cloud SDK for Java इत्यस्य उपयोगः आवश्यकः यत् REST API इत्यस्य परितः एकं रैपरम् अस्ति । अतः SDK उपयोगस्य प्रथमे चरणे अस्माकं Java परियोजनायां तस्य सन्दर्भं pom.xml (maven build type project) इत्यस्मिन् निम्नलिखितसूचनाः समाविष्ट्य योजयितुं आवश्यकम् ।

<repositories> 
    <repository>
        <id>aspose-cloud</id>
        <name>artifact.aspose-cloud-releases</name>
        <url>http://artifact.aspose.cloud/repo</url>
    </repository>   
</repositories>

<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-words-cloud</artifactId>
        <version>22.12.0</version>
    </dependency>
</dependencies>

एकदा परियोजनायां SDK सन्दर्भः योजितः जातः चेत्, अग्रिमः महत्त्वपूर्णः सोपानः Cloud Dashboard इत्यस्मात् भवतः ग्राहकप्रमाणपत्राणि प्राप्तुं भवति । अन्यथा, वैधं ईमेल-सङ्केतं उपयुज्य प्रथमं निःशुल्कं खातं पञ्जीकरणं कर्तव्यम् ।

जावाभाषायां Word to MD

अस्मिन् खण्डे वयं Java code snippet इत्यस्य उपयोगेन Word इत्यस्य MD format मध्ये कथं परिवर्तयितुं शक्नुमः इति विषये steps & related details व्याख्यायते । वयं input Word Document अर्थात् form Cloud storage अथवा local drive इत्यस्य लोड् कर्तुं विकल्पद्वयं उपयोक्तुं गच्छामः, ततः Markdown format इत्यत्र परिवर्तयिष्यामः ।

स्थानीयड्राइवतः Word Document लोड् कुर्वन्तु

  • सर्वप्रथमं WordsApi इत्यस्य एकं उदाहरणं रचयन्तु तथा च व्यक्तिगतप्रमाणपत्राणि तर्करूपेण पारयन्तु
  • द्वितीयं, Files.readAllBytes(…) मेथड् इत्यस्य उपयोगेन input Word document इत्यस्य सामग्रीं पठन्तु तथा च byte[] array इत्यस्मिन् returned value प्राप्तुं शक्नुवन्ति
  • तृतीयम्, ConvertDocumentRequest इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत् इनपुट् Word सञ्चिका, MD प्रारूपं तथा च परिणामी Markdown सञ्चिकायाः नाम तर्करूपेण गृह्णाति
  • अधुना, Word तः MD परिवर्तनार्थं convertDocument(…) इति विधिं आह्वयन्तु । परिणामी Markdown प्रतिक्रियाधारारूपेण प्रत्यागच्छति, बाइट्[] उदाहरणे रक्षितुं
  • अन्ते, परिणामितं Markdown इत्येतत् स्थानीयड्राइव् मध्ये रक्षितुं FileOutputStream इत्यस्य एकं ऑब्जेक्ट् रचयन्तु तस्य write(…) मेथड् इत्यस्य उपयोगं कुर्वन्तु
// अधिकसङ्केतस्निपेट् कृते कृपया https://github.com/aspose-words-cloud/aspose-words-cloud-java इति पश्यन्तु

try
    {
        String clientId = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
	String clientSecret = "4d84d5f6584160cbd91dba1fe145db14";
		    
	// यदि baseUrl शून्यं भवति तर्हि WordsApi पूर्वनिर्धारितं https://api.aspose.cloud इत्यस्य उपयोगं करोति
	WordsApi wordsApi = new WordsApi(clientId, clientSecret, null);
			
        // स्थानीयप्रणाल्याः शब्ददस्तावेजं लोडयन्तु
        File file1 = new File("sample_EmbeddedOLE.docx");

        // input word document इत्यस्य सामग्रीं पठन्तु
        byte[] documentStream = Files.readAllBytes(file1.toPath());
  
        // परिणामी सञ्चिकास्वरूपम्
        String format = "md";

        // create Document conversion request यत्र वयं परिणामी सञ्चिकानाम प्रदामः
        ConvertDocumentRequest convertRequest = new ConvertDocumentRequest(documentStream,format, null,null, null, null);
  
        // word to markdown conversion कृत्वा आउटपुट् बाइट् Array मध्ये रक्षन्तु
        byte[] resultantFile = wordsApi.convertDocument(convertRequest);
        
        // परिणामी मार्कडाउन दस्तावेजीकरणं स्थानीयड्राइव् मध्ये रक्षन्तु
	FileOutputStream fos = new FileOutputStream("/Users/nayyer/Documents/" + "resultant.md");
	fos.write(resultantFile);
	fos.close();
      
    }catch(Exception ex)
    {
	System.out.println(ex);
    }
word to Markdown इति

चित्रम्:- Word to Markdown परिवर्तनपूर्वावलोकनम्

भवान् sampleEmbeddedOLE.docx इत्यस्मात् इनपुट् Word दस्तावेजं डाउनलोड् कर्तुं विचारयितुं शक्नोति ।

Cloud Storage तः Word Document लोड् कुर्वन्तु

  • तथैव प्रथमं अस्माभिः WordsApi इत्यस्य एकं उदाहरणं निर्मातव्यं यदा personalized credentials इत्येतत् arguments इति पारितं भवति
  • द्वितीयं, GetDocumentWithFormatRequest इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत् इनपुट् Word सञ्चिकानाम, MD प्रारूपं तथा च परिणामी Markdown सञ्चिकायाः नाम तर्करूपेण गृह्णाति
  • अन्ते getDocumentWithFormat(..) इति विधिं आह्वयन्तु यत् Word to Markdown रूपान्तरणक्रियायाः प्रवर्तनं करोति । परिणामी MD सञ्चिका Cloud storage इत्यत्र रक्षिता भवति
// अधिकसङ्केतस्निपेट् कृते कृपया https://github.com/aspose-words-cloud/aspose-words-cloud-java इति पश्यन्तु

try
    {
        String clientId = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
	String clientSecret = "4d84d5f6584160cbd91dba1fe145db14";
		    
	// यदि baseUrl शून्यं भवति तर्हि WordsApi पूर्वनिर्धारितं https://api.aspose.cloud इत्यस्य उपयोगं करोति
	WordsApi wordsApi = new WordsApi(clientId, clientSecret, null);

        String format = "md";
        // अधुना GetDocumentWithFormatRequest इत्यस्य नूतनं वस्तु रचयन्तु 
        GetDocumentWithFormatRequest convertRequest = new GetDocumentWithFormatRequest("sample_EmbeddedOLE.docx",format,null, null, null,null,null,"Converted.md",null);

        // अधुना रूपान्तरणक्रियायाः आरम्भार्थं विधिं आह्वयन्तु
        // परिणामी सञ्चिका मेघभण्डारणस्थाने संगृहीता भवति
        wordsApi.getDocumentWithFormat(convertRequest);
      
    }catch(Exception ex)
    {
	System.out.println(ex);
    }

cURL Commands इत्यस्य उपयोगेन DOC तः Markdown यावत्

REST APIs इत्यनेन cURL आदेशानां साहाय्येन कस्मात् अपि मञ्चात् अभिगमनस्य लचीलता अपि प्राप्यते । अतः अस्मिन् खण्डे वयं Word document form Cloud storage इत्येतत् कथं लोड् करणीयम्, DOCX to Markdown conversion इत्येतत् कथं करणीयम् इति विवरणं चर्चां कर्तुं गच्छामः तथा च परिणामी MD file इत्येतत् local drive इत्यत्र सेव् कर्तुं गच्छामः । अधुना प्रथमं अस्माभिः निम्नलिखित आदेशस्य उपयोगेन JWT access token (client credentials इत्यस्य आधारेण) उत्पन्नं कर्तव्यं ततः DOCX to Markdown conversion करणीयम् ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा JWT उत्पन्नं जातं चेत्, कृपया Cloud storage तः Word document लोड् कर्तुं Word to Markdown परिवर्तनं कर्तुं निम्नलिखितम् आदेशं निष्पादयन्तु । ततः परिणामी MD सञ्चिका स्थानीयड्राइव् मध्ये संगृहीता भवति

curl -v -X GET "https://api.aspose.cloud/v4.0/words/sample_EmbeddedOLE.docx?format=md" \
-H  "accept: application/octet-stream" \
-H  "Authorization: Bearer <JWT Token>" \
-o "newOutput.md"

निगमन

वयम् अस्य लेखस्य अन्ते प्राप्तवन्तः यत्र वयं जावा इत्यस्य उपयोगेन Word इत्यस्य प्रोग्रामेटिकरूपेण Markdown इत्यत्र परिवर्तनं कथं कर्तुं शक्नुमः इति विवरणं ज्ञातवन्तः । तथैव वयं cURL आदेशैः DOCX इत्यस्य Markdown इत्यत्र परिवर्तनस्य पदानि अपि अन्वेषितवन्तः ।

एपिआइ इत्यस्य क्षमताम् अन्वेष्टुं अन्यः विकल्पः जालपुटस्य अन्तः SwaggerUI इत्यस्य माध्यमेन अस्ति । अन्येषां रोमाञ्चकारीविशेषतानां विषये ज्ञातुं Product Documentation इत्यस्य अन्वेषणं अपि वयं अनुशंसयामः यत् सूचनायाः आश्चर्यजनकः स्रोतः अस्ति । यदि भवद्भिः Cloud SDK इत्यस्य स्रोतसङ्केतं डाउनलोड् कृत्वा परिवर्तयितुं आवश्यकं भवति तर्हि GitHub (MIT अनुज्ञापत्रस्य अन्तर्गतं प्रकाशितम्) इत्यत्र उपलभ्यते । अन्तिमे, यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि भवान् निःशुल्कं उत्पादसमर्थनमञ्च मार्गेण द्रुतसमाधानार्थं अस्माकं समीपं गन्तुं विचारयितुं शक्नोति ।

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।