शब्दः html यावत्

जावा मध्ये Word इत्यस्य HTML मध्ये परिवर्तयन्तु

अस्माकं दैनन्दिनजीवने अस्माभिः व्यक्तिगत-आधिकारिक-प्रयोजनयोः कृते Microsoft Word(DOC/DOCX) दस्तावेजैः सह व्यवहारः कर्तव्यः भवति । तथैव अस्माकं कृते एतान् दस्तावेजान् अन्तर्जालमाध्यमेन साझां कर्तुं आवश्यकता भवितुम् अर्हति तथा च एतान् दस्तावेजान् उद्घाटयितुं/दर्शनार्थं प्राप्तकर्ता विशेषानुप्रयोगानाम् आवश्यकतां अनुभवति अर्थात् MS Word, OpenOffice इत्यादीनां अपि च, केषुचित् प्रतिबन्धकवातावरणेषु अतिरिक्तं संस्थापयितुं अनुमतिः न भवितुम् अर्हति अनुप्रयोगाः, अतः एतादृशेषु परिदृश्येषु Word इत्यस्य HTML मध्ये परिवर्तनं व्यवहार्यं समाधानं भवितुम् अर्हति । एतेन प्रकारेण वयं जालपुटे (किमपि अतिरिक्तं सॉफ्टवेयरं न संस्थाप्य) Word दस्तावेजं सहजतया उद्घाटयितुं शक्नुमः । अतः अयं लेखः Java Cloud SDK इत्यस्य उपयोगेन Word इत्यस्य HTML मध्ये परिवर्तयितुं कथं भवति इति पदानि व्याख्यातुं गच्छति ।

शब्दतः HTML परिवर्तनं REST API

Aspose.Words Cloud इति REST आधारितं समाधानं यत् MS Word दस्तावेजान् प्रोग्रामेटिकरूपेण निर्मातुं, सम्पादयितुं, परिवर्तयितुं च क्षमतां विविध समर्थितस्वरूपेषु मध्ये प्रदाति अधुना अस्य लेखस्य व्याप्तेः अनुसारं वयं Aspose.Words Cloud SDK for Java इत्यस्य उपयोगं कर्तुं गच्छामः यत् अस्मान् Java application इत्यस्मिन् सर्वाणि word document conversion क्षमतां उपयोक्तुं समर्थयति अतः अस्य SDK इत्यस्य उपयोगाय अस्माकं Java project इत्यस्मिन् pom.xml (maven build type project) इत्यस्मिन् निम्नलिखितसूचनाः समाविष्ट्य तस्य सन्दर्भं योजयितुं आवश्यकम् ।

<repositories> 
    <repository>
        <id>aspose-cloud</id>
        <name>artifact.aspose-cloud-releases</name>
        <url>http://artifact.aspose.cloud/repo</url>
    </repository>   
</repositories>

<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-words-cloud</artifactId>
        <version>22.12.0</version>
    </dependency>
</dependencies>

अग्रिमः महत्त्वपूर्णः सोपानः Cloud Dashboard इत्यस्मात् स्वस्य ग्राहकप्रमाणपत्राणि प्राप्तुं भवति । यदि भवान् पूर्वमेव पञ्जीकृतः नास्ति तर्हि प्रथमं वैध-ईमेल-सङ्केतेन निःशुल्कं खातं पञ्जीकरणं करणीयम् ततः स्वस्य प्रमाणपत्रं प्राप्तव्यम् ।

जावा मध्ये Word इत्यस्य HTML मध्ये परिवर्तयन्तु

वयं Java code snippet इत्यस्य उपयोगेन Word इत्यस्य HTML मध्ये परिवर्तनस्य विषये चरणानां तेषां सम्बन्धिनां विवरणानां च चर्चां कर्तुं गच्छामः ।

  • WordsApi ऑब्जेक्ट् रचयन्तु यत्र वयं व्यक्तिगतप्रमाणपत्राणि आर्गुमेण्ट्रूपेण पारयामः
  • अधुना readAllBytes(…) मेथड् इत्यस्य उपयोगेन input Word document सामग्रीं लोड् कृत्वा byte[] array मध्ये returned value प्राप्नुत
  • अग्रिमः सोपानः ConvertDocumentRequest वर्गस्य एकं वस्तु निर्मातुं भवति, यत् इनपुट् Word सञ्चिका, HTML प्रारूपं तथा च परिणामी सञ्चिकानाम तर्करूपेण गृह्णाति
  • अन्ते Word तः HTML परिवर्तनं कर्तुं convertDocument(…) इति मेथड् आह्वयन्तु । सफलरूपान्तरणस्य अनन्तरं परिणामी HTML दस्तावेजं मेघभण्डारणस्थाने संगृह्यते
// अधिकसङ्केतस्निपेट् कृते कृपया https://github.com/aspose-words-cloud/aspose-words-cloud-java इति पश्यन्तु

try
    {
        String clientId = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
	String clientSecret = "4d84d5f6584160cbd91dba1fe145db14";
		    
	// यदि baseUrl शून्यं भवति तर्हि WordsApi पूर्वनिर्धारितं https://api.aspose.cloud इत्यस्य उपयोगं करोति
	WordsApi wordsApi = new WordsApi(clientId, clientSecret, null);
			
        // स्थानीयप्रणाल्याः शब्ददस्तावेजं लोडयन्तु
        File file1 = new File("test_multi_pages.docx");

        // input word document इत्यस्य सामग्रीं पठन्तु
        byte[] documentStream = Files.readAllBytes(file1.toPath());
  
        // परिणामी सञ्चिकास्वरूपम्
        String format = "html";

        // create Document conversion request यत्र वयं परिणामी सञ्चिकानाम प्रदामः
        ConvertDocumentRequest convertRequest = new ConvertDocumentRequest(documentStream,format, "output.html",null, null, null);
  
        // word to html परिवर्तनं कुर्वन्तु
        wordsApi.convertDocument(convertRequest);
      
    }catch(Exception ex)
    {
	System.out.println(ex);
    }
शब्दः html यावत्

चित्रम्:- Word to HTML Document परिवर्तनपूर्वावलोकनम्

उपरि उदाहरणे प्रयुक्तं नमूना Word दस्तावेजं testmultipages.docx इत्यस्मात् डाउनलोड् कर्तुं शक्यते ।

cURL Commands इत्यस्य उपयोगेन DOCX तः HTML यावत्

REST APIs कस्मिन् अपि मञ्चे cURL आदेशानां माध्यमेन सुलभतां प्रदाति । अतः अस्मिन् विभागे वयं cURL आदेशानां उपयोगेन DOCX इत्यस्य HTML मध्ये परिवर्तनस्य विवरणं चर्चां कर्तुं गच्छामः । अतः प्रथमं सोपानं निम्नलिखित आदेशस्य उपयोगेन JWT access token (client credentials इत्यस्य आधारेण) जनयितुं भवति ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

अधुना अस्माभिः Word to HTML परिवर्तनं कर्तुं निम्नलिखितम् आदेशं निष्पादयितुं आवश्यकं यत्र input Word document cloud storage इत्यत्र उपलब्धं भवितुम् अपेक्षितं भवति तथा च conversion इत्यस्य अनन्तरं वयं परिणामितं HTML document local drive इत्यत्र सेव कर्तुं गच्छामः

curl -v -X GET "https://api.aspose.cloud/v4.0/words/test_multi_pages.docx?format=html" \
-H  "accept: application/octet-stream" \
-H  "Authorization: Bearer <JWT Token>" \
-o "newOutput.html"

वयं परिणामीसञ्चिकां प्रत्यक्षतया क्लाउड् भण्डारणस्थाने अपि रक्षितुं शक्नुमः तदर्थं च, अस्माकं केवलं outPath पैरामीटर् कृते मूल्यं प्रदातुं आवश्यकम् (यथा अधः दर्शितम्) ।

curl -v -X GET "https://api.aspose.cloud/v4.0/words/test_multi_pages.docx?format=html&outPath=output.html" \
-H  "accept: application/octet-stream" \
-H  "Authorization: Bearer <JWT Token>"

निगमन

इदानीं यदा वयम् अस्य लेखस्य अन्ते प्राप्तवन्तः तदा वयं जावा इत्यस्य उपयोगेन Word इत्यस्य प्रोग्रामेटिकरूपेण HTML मध्ये परिवर्तनस्य विवरणं ज्ञातवन्तः । cURL आदेशैः DOCX इत्यस्य HTML मध्ये परिवर्तनस्य विकल्पाः अपि वयं दृष्टवन्तः । द्रुतपरीक्षणार्थं, भवान् जालपुटस्य अन्तः SwaggerUI मार्गेण एपिआइ-पर्यन्तं प्रवेशं कर्तुं अपि प्रयतितुं शक्नोति तथा च, तत्सह, भवान् उत्पाददस्तावेजीकरणं अन्वेष्टुं विचारयितुं शक्नोति यत् सूचनायाः आश्चर्यजनकः स्रोतः अस्ति

यदि भवद्भिः Cloud SDK इत्यस्य स्रोतसङ्केतं डाउनलोड् कृत्वा परिवर्तयितुं आवश्यकं भवति तर्हि GitHub (MIT अनुज्ञापत्रस्य अन्तर्गतं प्रकाशितम्) इत्यत्र स्वतन्त्रतया उपलब्धम् अस्ति । अन्तिमे, यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति अथवा भवतां किमपि सम्बद्धं प्रश्नं भवति, तर्हि भवान् निःशुल्कं उत्पादसमर्थनमञ्चम् मार्गेण द्रुतसमाधानार्थं अस्मान् समीपं गन्तुं विचारयितुं शक्नोति

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।