PDF to FDF

जावा इत्यस्य उपयोगेन PDF FDF सञ्चिकायां परिवर्तयन्तु

PDF प्रपत्रं विशेषप्रकारस्य PDF दस्तावेजं भवति यस्मिन् अन्तरक्रियाशीलक्षेत्राणि सन्ति यत्र पाठ्यसूचना प्रविष्टुं शक्यन्ते अथवा चेकबॉक्स चयनं कर्तुं शक्यते । अन्तर्जालमाध्यमेन दत्तांशसङ्ग्रहार्थं दस्तावेजस्य एतत् प्रारूपं बहुधा उपयुज्यते । दत्तांशसङ्ग्रहानन्तरं दत्तांशसंरक्षणार्थं व्यवहार्यविकल्पेषु एकः PDF FDF प्रारूपे परिवर्तनम् अस्ति । FDF (Forms Data Format) सञ्चिका एकः पाठदस्तावेजः अस्ति यः PDF सञ्चिकायाः form fields तः data निर्यातयित्वा उत्पद्यते । अस्मिन् केवलं पाठक्षेत्रदत्तांशः अन्तर्भवति यत् PDF सञ्चिकायां उपलब्धेभ्यः रूपक्षेत्रेभ्यः निष्कासितम् अस्ति । अपि च, PDF प्रपत्रस्य कृते प्रपत्रदत्तांशं युक्ता FDF सञ्चिका PDF प्रपत्रं युक्तायाः सञ्चिकायाः अपेक्षया बहु लघु भवति, अतः FDF सञ्चिकानां संग्रहणार्थं PDF प्रपत्राणां संग्रहणात् न्यूनतया भण्डारणस्थानस्य आवश्यकता भवति अधुना अस्मिन् लेखे वयं Adobe Acrobat विना PDF FDF सञ्चिकायां परिवर्तनस्य विवरणं चर्चां कर्तुं गच्छामः ।

PDF रूपान्तरण एपिआइ

PDF दस्तावेजानां निर्माणं, सम्पादनं, परिवर्तनं च कर्तुं क्षमतां प्रदातुं अस्माकं विश्वसनीयसमाधानानाम् एकं Aspose.PDF Cloud अस्ति । इदं भवन्तं PDF सञ्चिकां लोड् कर्तुं समर्थितस्वरूपेषु इति सरणीयां परिवर्तयितुं च समर्थयति । तथैव PDF प्रपत्राणि लोड् कर्तुं समानरूपेण समर्थं भवति तथा च अस्मान् FDF प्रारूपे प्रपत्रदत्तांशं निष्कासयितुं समर्थयति । अधुना वयं pom.xml (maven build type project) इत्यस्मिन् निम्नलिखितविवरणं समाविष्ट्य अस्माकं Java application मध्ये Aspose.PDF Cloud SDK for Java इत्यस्य सन्दर्भं योजयितुं गच्छामः ।

<repositories> 
    <repository>
        <id>aspose-cloud</id>
        <name>artifact.aspose-cloud-releases</name>
        <url>http://artifact.aspose.cloud/repo</url>
    </repository>   
</repositories>

<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-cloud-pdf</artifactId>
        <version>21.11.0</version>
        <scope>compile</scope>
    </dependency>
</dependencies>

अग्रिमः महत्त्वपूर्णः सोपानः Cloud Dashboard इत्यस्मात् स्वस्य ग्राहकप्रमाणपत्राणि प्राप्तुं भवति । यदि भवान् पूर्वमेव पञ्जीकृतः नास्ति तर्हि कृपया वैध-ईमेल-सङ्केतस्य उपयोगेन पञ्जीकरणं कृत्वा स्वस्य व्यक्तिगत-प्रमाणपत्राणि आनयन्तु ।

जावा मध्ये PDF तः FDF यावत्

अधुना वयम् क्लाउड् स्टोरेज् तः PDF document लोड् कृत्वा FDF file मध्ये परिवर्तनं कथं कर्तव्यमिति पदानि ज्ञातुं गच्छामः ।

  • व्यक्तिगतप्रमाणपत्राणि तर्करूपेण पारयन् PdfApi इत्यस्य वस्तु रचयन्तु
  • द्वितीयं, File instance इत्यस्य उपयोगेन PDF document इत्यस्य सामग्रीं पठन्तु तथा च PDfAPi इत्यस्य uploadFile(…) मेथड् इत्यस्य उपयोगेन cloud storage इत्यत्र अपलोड् कुर्वन्तु
  • अधुना केवलं PDF FDF सञ्चिकायां परिवर्तयितुं putExportFieldsFromPdfToFdfInStorage(…) इति मेथड् आह्वयन्तु । परिणामी सञ्चिका मेघभण्डारणस्थाने संगृहीता भवति
// अधिकउदाहरणार्थं कृपया https://github.com/aspose-pdf-cloud/aspose-pdf-cloud-java/tree/master/Examples/src/main/java/com/aspose/asposecloudpdf/examples इति सञ्चिकां पश्यन्तु

try
    {
    // https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
    String clientId = "bbf94a2c-6d7e-4020-b4d2-b9809741374e";
    String clientSecret = "1c9379bb7d701c26cc87e741a29987bb";
  
    // PdfApi इत्यस्य एकं उदाहरणं रचयन्तु
    PdfApi pdfApi = new PdfApi(clientSecret,clientId);
		
    // इनपुट् PDF दस्तावेजस्य नाम
    String name = "PdfWithAcroForm.pdf";
		        
    // इनपुट् PDF सञ्चिकायाः सामग्रीं पठन्तु
    File file = new File("/Users/Downloads/"+name);
		
    // मेघभण्डारणस्थाने PDF अपलोड् कुर्वन्तु
    pdfApi.uploadFile("input.pdf", file, null);
		
    // आउटपुट् सञ्चिकां रक्षितुं पुटस्य नाम
    String folder = null;
		        
    // PDF FDF प्रारूपे परिवर्तयितुं API इत्येतत् आह्वयन्तु
    AsposeResponse response =pdfApi.putExportFieldsFromPdfToFdfInStorage("input.pdf", "myExported.fdf", null,folder);  
    // सफलता सन्देशं मुद्रयन्तु
    System.out.println("PDF sucessfully converted to DOC format !");
    }catch(Exception ex)
    {
        System.out.println(ex);
    }
PDF to FDF

चित्रम्:- PDF to FDF रूपान्तरणपूर्वावलोकनम्

भवान् PdfWithAcroForm.pdf इत्यस्मात् इनपुट् PDF प्रपत्रं डाउनलोड् कर्तुं विचारयितुं शक्नोति ।

cURL Commands इत्यस्य उपयोगेन Adobe FDF इत्यत्र PDF निर्यातयन्तु

REST APIs इत्यस्य अभिगमनस्य अन्यः विकल्पः cURL आदेशानां माध्यमेन अस्ति । अतः वयं cURL आदेशानां उपयोगेन PDF Form data इत्येतत् FDF file मध्ये निर्यातयितुं गच्छामः । अधुना पूर्वापेक्षाः निम्नलिखित-आदेशस्य उपयोगेन JWT-प्रवेश-टोकनं (क्लायन्ट्-प्रमाणपत्राधारितं) जनयितुं भवति ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा JWT उत्पन्नं जातं चेत्, Cloud storage तः input PDF लोड् कर्तुं FDF प्रारूपे निर्यातयितुं च निम्नलिखितम् आदेशं निष्पादयितुं आवश्यकम् । अपि च, आउटपुट् Adobe FDF इत्येतत् cloud storage इत्यत्र रक्षितुं स्थाने वयं तत् local drive इत्यत्र रक्षितुं गच्छामः ।

curl -v -X GET "https://api.aspose.cloud/v3.0/pdf/input.pdf/export/fdf" \
-H  "accept: multipart/form-data" \
-H  "authorization: Bearer <JWT Token>" \
-o "Exported.fdf"

निगमन

अस्मिन् मार्गदर्शके वयं PDF प्रपत्राणि FDF (Forms Data Format) मध्ये परिवर्तयितुं Java REST API इत्यस्य उपयोगस्य चरणानि दर्शितवन्तः । सम्पूर्णा प्रक्रिया सरलतया सरलतया च अभवत्, तथा च भवतः विद्यमानजावा-अनुप्रयोगे सहजतया एकीकृत्य स्थापयितुं शक्यते । भवान् एकं PDF-प्रपत्रं परिवर्तयितुं वा बैच-प्रक्रिया बहु-प्रपत्रं वा, अस्माकं मार्गदर्शकं PDF FDF-रूपेण परिवर्तयितुं PDF-प्रपत्र-दत्तांशं FDF-स्वरूपे निर्यातयितुं च सुलभं करोति ।

अन्येषां रोमाञ्चकारीविशेषतानां विषये ज्ञातुं Product Documentation इत्यस्य अन्वेषणं अपि वयं अनुशंसयामः यत् सूचनायाः आश्चर्यजनकः स्रोतः अस्ति । यदि भवद्भिः Cloud SDK इत्यस्य स्रोतसङ्केतं डाउनलोड् कृत्वा परिवर्तयितुं आवश्यकं भवति तर्हि GitHub (MIT अनुज्ञापत्रस्य अन्तर्गतं प्रकाशितम्) इत्यत्र उपलभ्यते । अन्तिमे, यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि भवान् निःशुल्कं उत्पादसमर्थनमञ्च मार्गेण द्रुतसमाधानार्थं अस्माकं समीपं गन्तुं विचारयितुं शक्नोति ।

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।