PDF to PDF/A

जावा इत्यस्य उपयोगेन PDF इत्येतत् PDF/A इत्यत्र परिवर्तयन्तु

PDF एडोब इत्यनेन निर्मितं बहुमुखी सञ्चिकास्वरूपं यत् जनान् दस्तावेजान् प्रस्तुतुं आदानप्रदानं च कर्तुं सुलभं, विश्वसनीयं मार्गं ददाति - यथा सॉफ्टवेयर, हार्डवेयर, अथवा ऑपरेटिंग् सिस्टम्स् उपयुज्यन्ते अपि च, PDF/A इति PDF इत्यस्य अभिलेखस्वरूपं यत् दस्तावेजे प्रयुक्तानि सर्वाणि फ़ॉन्ट् PDF सञ्चिकायाः अन्तः निवेशयति । अपि च, यतः PDF/A सञ्चिकायां तस्य प्रदर्शनार्थं आवश्यकं सर्वं भवति तथा च किमपि नास्ति यत् प्रदर्शने नकारात्मकं प्रभावं कर्तुं शक्नोति, अतः बहवः उपयोक्तारः PDF PDF/A मध्ये निर्यातयितुम् इच्छन्ति । अतः अस्मिन् चरणबद्धमार्गदर्शिकायां वयं Java इत्यस्य उपयोगेन PDF इत्यस्य PDF/A मध्ये परिवर्तनस्य विवरणं अन्वेष्टुं गच्छामः ।

PDF रूपान्तरण एपिआइ

Aspose.PDF Cloud PDF दस्तावेजानां निर्माणं, सम्पादनं, परिवर्तनं च कर्तुं क्षमतां प्रदाति । एतत् PDF सञ्चिकां लोड् कर्तुं समर्थितस्वरूपेषु प्रचुरतायां परिवर्तनं कर्तुं सुविधां प्रदाति । अधुना SDK इत्यस्य उपयोगाय प्रथमं अस्माकं Java application मध्ये Aspose.PDF Cloud SDK for Java इत्यस्य सन्दर्भं pom.xml (maven build type project) इत्यस्मिन् निम्नलिखितविवरणं समाविष्ट्य योजयितुं आवश्यकम्

<repositories> 
    <repository>
        <id>aspose-cloud</id>
        <name>artifact.aspose-cloud-releases</name>
        <url>http://artifact.aspose.cloud/repo</url>
    </repository>   
</repositories>

<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-cloud-pdf</artifactId>
        <version>21.11.0</version>
        <scope>compile</scope>
    </dependency>
</dependencies>

एकदा SDK सन्दर्भः योजितः जातः चेत्, अस्माभिः Cloud Dashboard इत्यस्मात् भवतः क्लायन्ट् प्रमाणपत्राणि प्राप्तव्यानि । यदि भवान् पूर्वमेव पञ्जीकृतः नास्ति तर्हि कृपया वैध-ईमेल-सङ्केतस्य उपयोगेन पञ्जीकरणं कृत्वा स्वस्य व्यक्तिगत-प्रमाणपत्राणि आनयन्तु ।

जावा इत्यस्य उपयोगेन PDF तः PDF/A यावत्

अस्मिन् खण्डे क्लाउड् स्टोरेजतः PDF दस्तावेजं लोड् कर्तुं PDF/A प्रारूपेण परिवर्तनं कर्तुं च सर्वाणि आवश्यकानि विवरणानि प्रदत्तानि सन्ति । कृपया ज्ञातव्यं यत् एपिआइ सम्प्रति निम्नलिखित PDF/A प्रारूपाणि (PDF/A1-A, PDF/A1-B, PDF/A-3A) समर्थयति ।

  • प्रथमं PdfApi इत्यस्य एकं उदाहरणं रचयन्तु यत्र वयं personalized credentials इत्येतत् arguments इत्यस्य रूपेण पारयामः
  • द्वितीयं, File instance इत्यस्य उपयोगेन input PDF पठित्वा PdfAPi इत्यस्य uploadFile(…) मेथड् इत्यस्य उपयोगेन cloud इत्यत्र अपलोड् कुर्वन्तु
  • तृतीयम्, string variable इत्यस्य उपयोगेन PDF/A प्रकारं PDFA1A इति परिभाषयन्तु
  • अन्तिमे, PDF PDF/A मध्ये परिवर्तयितुं putPdfInStorageToPdfA(…) इति विधिं आह्वयन्तु तथा च आउटपुट् क्लाउड् स्टोरेज् मध्ये रक्षन्तु
// अधिकउदाहरणार्थं कृपया https://github.com/aspose-pdf-cloud/aspose-pdf-cloud-java/tree/master/Examples/src/main/java/com/aspose/asposecloudpdf/examples इति सञ्चिकां पश्यन्तु

try
    {
    // https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
    String clientId = "bbf94a2c-6d7e-4020-b4d2-b9809741374e";
    String clientSecret = "1c9379bb7d701c26cc87e741a29987bb";
  
    // PdfApi इत्यस्य एकं उदाहरणं रचयन्तु
    PdfApi pdfApi = new PdfApi(clientSecret,clientId);
		
    // इनपुट् PDF दस्तावेजस्य नाम
    String name = "PdfWithAcroForm.pdf";
		        
    // इनपुट् PDF सञ्चिकायाः सामग्रीं पठन्तु
    File file = new File("/Users/Downloads/"+name);
		
    // मेघभण्डारणस्थाने PDF अपलोड् कुर्वन्तु
    pdfApi.uploadFile("input.pdf", file, null);
  
    // परिणामी PDF/A प्रकार
    String type = "PDFA1A";
		        
    // PDF PDF/A प्रारूपेण परिवर्तयितुं API इत्येतत् आह्वयन्तु । आउटपुट् क्लाउड् स्टोरेज् मध्ये रक्षन्तु
    pdfApi.putPdfInStorageToPdfA("input.pdf", "Converted.pdf", type, null, null);
  
    // सफलता सन्देशं मुद्रयन्तु
    System.out.println("PDF to PDF/A conversion successful !");
    }catch(Exception ex)
    {
        System.out.println(ex);
    }

PDF cURL Commands इत्यस्य उपयोगेन PDF/A मध्ये परिवर्तयन्तु

अस्माकं कृते cURL आदेशानां उपयोगेन PDF to PDF/A परिवर्तनं कर्तुं विकल्पः अपि अस्ति । अतः अस्य दृष्टिकोणस्य पूर्वापेक्षा निम्नलिखित-आदेशस्य उपयोगेन JWT अभिगमन-टोकनं (क्लायन्ट्-प्रमाणपत्रेषु आधारितम्) जनयितुं भवति ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा JWT उत्पन्नं जातं चेत्, Cloud storage तः PDF लोड् कर्तुं PDF/A-1b प्रारूपेण परिवर्तयितुं च अस्माभिः निम्नलिखितम् आदेशं निष्पादयितुं आवश्यकम् । रूपान्तरणस्य अनन्तरं वयं आउटपुट् स्थानीयड्राइव् मध्ये रक्षितुं गच्छामः ।

curl -X -v GET "https://api.aspose.cloud/v3.0/pdf/PdfWithAcroForm.pdf/convert/pdfa?type=PDFA1B" \
-H "accept: multipart/form-data" \
-H "authorization: Bearer <JWT Token>" \
-o "Resultant.pdf"

निगमन

अस्मिन् लेखे वयं PDF PDF/A प्रारूपेण परिवर्तनार्थं Java REST API इत्यस्य उपयोगाय सर्वाणि आवश्यकानि पदानि गतवन्तः । सम्पूर्णा प्रक्रिया सरलतया सरलतया च अभवत्, तथा च नूतने अथवा भवतः विद्यमानजावा-अनुप्रयोगे सहजतया एकीकृत्य स्थापयितुं शक्यते । भवद्भिः एकं PDF परिवर्तयितुं वा बहुविधप्रपत्राणां बैचप्रक्रियाकरणं कर्तुं वा आवश्यकं भवति, एतत् मार्गदर्शकं PDF PDF/A अनुपालनस्वरूपे परिवर्तयितुं सुलभं करोति ।

वयं उत्पाददस्तावेजनम् इत्यस्य अन्वेषणं कर्तुं बहु अनुशंसयामः, यतः एपिआइ इत्यस्य अन्येषां रोमाञ्चकारीविशेषतानां विषये सर्वाणि सूचनानि अत्र सन्ति । यदि भवान् Cloud SDK इत्यस्य स्रोतसङ्केतं प्राप्तुं इच्छति तर्हि GitHub (MIT अनुज्ञापत्रस्य अन्तर्गतं प्रकाशितम्) इत्यत्र उपलभ्यते । अन्तिमे, यदि एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि कृपया निःशुल्कं उत्पादसमर्थनमञ्च मार्गेण अस्माभिः सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु ।

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।