PDF to MobiXML

जावा मध्ये PDF MobiXML मध्ये परिवर्तयन्तु

PDF अन्यसञ्चिकास्वरूपेषु अद्वितीयलाभान् प्रदाति यतः एतत् व्यावसायिककार्यप्रवाहं, आधिकारिकदस्तावेजान् एकस्मिन् प्रारूपे परिवर्तयितुं शक्नोति यत् कस्मिन् अपि मञ्चे दृष्ट्वा विन्यासं/स्वरूपणं रक्षति एतत् सुनिश्चितं करोति यत् सर्वे दर्शकाः दस्तावेजं यथा अभिप्रेतं पश्यन्ति, देशीयं अनुप्रयोगं, दर्शकं, प्रचालनतन्त्रं, प्रयुक्तं यन्त्रं वा न कृत्वा । परन्तु, MobiXML प्रारूपं स्वयमेव व्याख्यात्मकं भवति यत् eBook MobiXML Standard प्रारूपं निर्दिशति तथा च प्रायः सर्वैः आधुनिक ई-पाठकैः विशेषतया समर्थितं भवति, न्यूनबैण्डविड्थयुक्तैः चलयन्त्रैः। अतः अस्मिन् लेखे वयं REST API इत्यस्य उपयोगेन PDF इत्येतत् MobiXML मध्ये कथं परिवर्तयितुं शक्नुमः इति विवरणं अन्वेष्टुं गच्छामः ।

PDF प्रसंस्करण एपिआइ

PDF सञ्चिकां प्रोग्रामेटिकरूपेण परिवर्तयितुं वयं Aspose.PDF Cloud इति नामकं REST आधारितं समाधानं निर्मितवन्तः । एतत् भवन्तं PDF दस्तावेजान् निर्मातुं, सम्पादयितुं, परिवर्तनं कर्तुं, समर्थितस्वरूपेषु प्रचुरमात्रायां परिवर्तयितुं च समर्थयति । इदानीं यथा अस्माकं जावा अनुप्रयोगे PDF रूपान्तरणक्षमतानां आवश्यकता वर्तते, अतः अस्माकं जावा अनुप्रयोगे Aspose.PDF Cloud SDK for Java इत्यस्य सन्दर्भं pom.xml (maven build type project) इत्यस्मिन् निम्नलिखितविवरणं समाविष्ट्य योजयितुं आवश्यकम्। .

<repositories> 
    <repository>
        <id>aspose-cloud</id>
        <name>artifact.aspose-cloud-releases</name>
        <url>http://artifact.aspose.cloud/repo</url>
    </repository>   
</repositories>

<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-cloud-pdf</artifactId>
        <version>21.11.0</version>
        <scope>compile</scope>
    </dependency>
</dependencies>

तदनन्तरं Cloud Dashboard इत्यस्मात् भवतः क्लायन्ट् प्रमाणपत्राणि प्राप्तुं भवति । यदि भवान् पूर्वमेव पञ्जीकृतः नास्ति तर्हि कृपया वैध-ईमेल-सङ्केतस्य उपयोगेन पञ्जीकरणं कृत्वा स्वस्य व्यक्तिगत-प्रमाणपत्राणि आनयतु ।

जावाभाषायां PDF to Mobi Converter इति

जावा इत्यस्य उपयोगेन PDF to Mobi converter इत्यस्य विकासाय कृपया अधोलिखितानां निर्देशानां अनुसरणं कुर्वन्तु । कृपया ज्ञातव्यं यत् एते चरणाः PDF दस्तावेजं (Clud storage इत्यत्र स्थितं) MOBIXML प्रारूपेण परिवर्तयन्ति तथा च परिणामितं ZIP संग्रहणं Cloud storage इत्यत्र अपलोड् कुर्वन्ति ।

  • PdfApi इत्यस्य एकं उदाहरणं रचयन्तु यत्र वयं व्यक्तिगतप्रमाणपत्राणि तर्करूपेण पारयामः
  • File instance इत्यस्य उपयोगेन input PDF पठन्तु तथा च PdfAPi class इत्यस्य uploadFile(…) method इत्यस्य उपयोगेन cloud storage इत्यत्र अपलोड् कुर्वन्तु
  • परिणामी MobiXML सञ्चिकायाः नाम धारयन् एकं स्ट्रिंग् ऑब्जेक्ट् रचयन्तु
  • अन्ते, PDF इत्येतत् Mobi ऑनलाइन परिवर्तयितुं putPdfInStorageToMobiXml(…) मेथड् आह्वयन्तु तथा च आउटपुट् क्लाउड् स्टोरेज् इत्यत्र रक्षन्तु
// अधिकउदाहरणार्थं कृपया https://github.com/aspose-pdf-cloud/aspose-pdf-cloud-java/tree/master/Examples/src/main/java/com/aspose/asposecloudpdf/examples इति सञ्चिकां पश्यन्तु

try
    {
    // https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
    String clientId = "bbf94a2c-6d7e-4020-b4d2-b9809741374e";
    String clientSecret = "1c9379bb7d701c26cc87e741a29987bb";
  
    // PdfApi इत्यस्य एकं उदाहरणं रचयन्तु
    PdfApi pdfApi = new PdfApi(clientSecret,clientId);
		
    // इनपुट् PDF दस्तावेजस्य नाम
    String name = "input.pdf";
		        
    // इनपुट् PDF सञ्चिकायाः सामग्रीं पठन्तु
    File file = new File("/Users/Downloads/"+name);
		
    // मेघभण्डारणस्थाने PDF अपलोड् कुर्वन्तु
    pdfApi.uploadFile("input.pdf", file, null);
  
    // परिणामी सञ्चिकानाम
    String resultantFile = "resultant.mobi";
		        
    // PDF तः MobiXML परिवर्तनार्थं API आह्वयन्तु । परिणामी सञ्चिका मेघभण्डारणस्थाने रक्षिता भवति
    pdfApi.putPdfInStorageToMobiXml("input.pdf", resultantFile, null, null);
  
    // सफलता सन्देशं मुद्रयन्तु
    System.out.println("PDF to Mobi conversion successful !");
    }catch(Exception ex)
    {
        System.out.println(ex);
    }

cURL Commands इत्यस्य उपयोगेन Mobi Kindle इत्यस्मै PDF

REST APIs इत्यत्र प्रवेशार्थं अन्यः विकल्पः cURL आदेशानां माध्यमेन अस्ति । अतः अस्मिन् विभागे वयं cURL आदेशानां उपयोगेन PDF इत्येतत् Mobi Kindle प्रारूपे परिवर्तयितुं गच्छामः । अधुना पूर्वापेक्षारूपेण प्रथमं निम्नलिखित-आदेशस्य उपयोगेन JWT access token (client credentials इत्यस्य आधारेण) जनयितुं आवश्यकम् ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

अधुना निम्नलिखितम् आदेशं निष्पादयन्तु यत् Cloud storage तः PDF सञ्चिकां लोड् करोति तथा च परिणामितं MobiXML local drive मध्ये सेव करोति ।

curl -v -X GET "https://api.aspose.cloud/v3.0/pdf/input.pdf/convert/mobixml" \
-H "accept: multipart/form-data" \
-H "authorization: Bearer <JWT Token>" \
-o "Resultant.mobi"

त्वरित युक्तिः

मोबि सञ्चिकाः ऑनलाइन द्रष्टुं कृपया अस्माकं Free Mobi viewer इत्यस्य उपयोगं कर्तुं प्रयतध्वम् ।

निगमन

PDF इत्यस्य Mobi (MobiXML) प्रारूपे परिवर्तनार्थं REST API इत्यस्य उपयोगस्य सर्वाणि आवश्यकानि पदानि वयं गतवन्तः । भवन्तः अवलोकितवन्तः स्यात् यत् सम्पूर्णप्रक्रिया सरलं ऋजुं च अभवत् । एकं PDF परिवर्तयितुं वा बहुविध PDF सञ्चिकानां विरुद्धं बैच प्रोसेसिंग् कर्तुं वा शक्नुवन्ति । वयं भवन्तं उत्पाददस्तावेजनम् अन्वेष्टुं अनुशंसयामः यस्मिन् एपिआइ-द्वारा वर्तमानकाले समर्थितानां सर्वेषां रोमाञ्चकारीविशेषतानां विषये सूचनाः सन्ति ।

यदि भवान् Cloud SDK इत्यस्य स्रोतसङ्केतं प्राप्तुं इच्छति तर्हि GitHub (MIT अनुज्ञापत्रस्य अन्तर्गतं प्रकाशितम्) इत्यत्र उपलभ्यते । अन्तिमे, यदि एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि कृपया निःशुल्कं उत्पादसमर्थनमञ्च मार्गेण अस्माभिः सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु ।

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।