pdf to jpg पर्यन्तम्

Java cloud SDK इत्यस्य उपयोगेन pdf इत्येतत् jpg इत्यत्र परिवर्तयन्तु

PDF सञ्चिकाः अन्तर्जालमाध्यमेन सूचनानां, आँकडासाझेदारीणां च कृते बहुधा उपयुज्यन्ते । इदानीं एतानि दस्तावेजानि द्रष्टुं अस्माभिः विशिष्टानि अनुप्रयोगाः उपयोक्तव्यानि परन्तु यदि वयं PDF JPG इति रूपेण रक्षामः तर्हि कस्मिन् अपि मञ्चे कस्मिन् अपि उपकरणे च द्रष्टुं शक्यते । अपि च, सञ्चिकायाः आकारः बहु न्यूनीकृतः भवति । अपि च, वयं PDF दर्शकं सुलभतया विकसितुं शक्नुमः यतोहि, एकवारं PDF चित्ररूपेण रक्षित्वा, चित्रं कस्मिन् अपि ब्राउजरे लोड् कर्तुं शक्नुमः । अतः अस्मिन् लेखे वयं Cloud API इत्यस्य उपयोगेन PDF इत्यस्य JPG मध्ये online परिवर्तनस्य विवरणस्य चर्चां कर्तुं गच्छामः ।

PDF to JPG परिवर्तन एपिआइ

Aspose.PDF Cloud SDK for Java इति एकं आश्चर्यजनकं उत्पादं यत् अस्मान् Java अनुप्रयोगानाम् अन्तः PDF सञ्चिकानिर्माणं, हेरफेरं, विभिन्नेषु समर्थितस्वरूपेषु परिवर्तनं च कार्यान्वितुं समर्थयति एतत् भवन्तं PDF इत्येतत् Image इत्यत्र परिवर्तयितुं अपि समर्थयति । अतः SDK इत्यस्य उपयोगाय प्रथमं maven build type project इत्यस्य pom.xml इत्यत्र निम्नलिखितविवरणं योजयित्वा तत् संस्थापयितुं आवश्यकम् ।

<repositories>
    <repository>
        <id>AsposeJavaAPI</id>
        <name>Aspose Cloud Repository</name>
        <url>https://repository.aspose.cloud/repo/</url>
    </repository>
</repositories>

<dependencies>
    <dependency>
		<groupId>com.aspose</groupId>
		<artifactId>aspose-pdf-cloud</artifactId>
		<version>21.11.0</version>
	</dependency>
</dependencies>

अधुना Aspose.Cloud dashboard इत्यत्र गत्वा अस्माभिः निःशुल्कं खातं निर्मातव्यम् । भवान् स्वस्य विद्यमानं GitHub अथवा Google खातं उपयुज्य पञ्जीकरणं कर्तुं शक्नोति, अथवा सदस्यतां पूर्णं कर्तुं नवीनं खातं रचयतु बटनं नुदतु ।

जावा मध्ये PDF JPG मध्ये परिवर्तयन्तु

PDF इत्यस्य JPG मध्ये ऑनलाइन परिवर्तनस्य आवश्यकतां साधयितुं कृपया अधोलिखितानां निर्देशानां अनुसरणं कुर्वन्तु ।

  • प्रथमं PdfApi वर्गस्य एकं उदाहरणं रचयन्तु यत्र वयं Client ID Client Secret इत्यस्य तर्करूपेण प्रदामः
  • द्वितीयं, File ऑब्जेक्ट् इत्यस्य उपयोगेन स्थानीयड्राइव् तः input PDF इत्यस्य सामग्रीं पठन्तु
  • अधुना uploadFile(…) मेथड् इत्यस्य उपयोगेन input PDF file इत्येतत् cloud storage इत्यत्र अपलोड् कुर्वन्तु
  • परिणामी jpg चित्रस्य आयामान् परिभाषयन्तु (एते वैकल्पिकतर्काः सन्ति)
  • अन्ते, PdfApi इत्यस्य putPageConvertToJpeg(…) मेथड् आह्वयन्तु यत् इनपुट् PDF, रूपान्तरणीयं पृष्ठसङ्ख्या, परिणामी JPG नाम, परिणामितप्रतिबिम्बस्य आयामान् च गृह्णाति
// अधिकानि उदाहरणानि प्राप्तुं कृपया https://github.com/aspose-pdf-cloud/aspose-pdf-cloud-java इति सञ्चिकां पश्यन्तु

try
    {
    // https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
    String clientId = "bbf94a2c-6d7e-4020-b4d2-b9809741374e";
    String clientSecret = "1c9379bb7d701c26cc87e741a29987bb";
    
    // PdfApi इत्यस्य एकं उदाहरणं रचयन्तु
    PdfApi pdfApi = new PdfApi(clientSecret,clientId);

    // इनपुट् PDF दस्तावेजस्य नाम
    String inputFile = "45.pdf";
    // परिणामी JPG चित्रस्य नाम
    String resultantImage = "Resultant.jpg";
  
    // इनपुट् PDF सञ्चिकायाः सामग्रीं पठन्तु
    File file = new File("c://Users/"+inputFile);
    
    // मेघभण्डारणस्थाने PDF अपलोड् कुर्वन्तु
    pdfApi.uploadFile("input.pdf", file, null);
        
    // परिवर्तनीयस्य PDF इत्यस्य पृष्ठसङ्ख्या
    int pageNumber = 1;
  
    // परिणामी JPG चित्रस्य चौड़ाई
    int width = 800;
    // परिणामी JPG चित्रस्य ऊर्ध्वता
    int height = 1000;
  
    // PDF तः JPG परिवर्तनार्थं API आह्वयन्तु
    pdfApi.putPageConvertToJpeg("input.pdf", pageNumber, resultantImage, width, height, null, null);
    
    // मुद्रणरूपान्तरणस्थितिसन्देशः
    System.out.println("PDF to JPG conversion sucessfull !");
		}catch(Exception ex)
		{
			System.out.println(ex);
		}

cURL Commands इत्यस्य उपयोगेन PDF to Image इति

वयं command line terminal इत्यस्य उपरि cURL आदेशानां उपयोगेन PDF इत्येतत् Image format इत्यत्र अपि परिवर्तयितुं शक्नुमः । तथापि, Aspose.PDF Cloud इत्यस्य अभिगमनार्थं प्रथमं भवतः व्यक्तिगतग्राहकप्रमाणपत्राधारितं JSON Web Token (JWT) जनयितुं आवश्यकम् । कृपया JWT टोकन उत्पन्नं कर्तुं निम्नलिखितम् आदेशं निष्पादयन्तु ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bbf94a2c-6d7e-4020-b4d2-b9809741374e&client_secret=1c9379bb7d701c26cc87e741a29987bb" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा JWT उत्पन्नं जातं चेत्, कृपया PDF इत्येतत् चित्रे परिवर्तयितुं तथा च आउटपुट् क्लाउड् स्टोरेज् मध्ये रक्षितुं निम्नलिखित आदेशं निष्पादयन्तु ।

curl -v -X PUT "https://api.aspose.cloud/v3.0/pdf/input.pdf/pages/1/convert/jpeg?outPath=resultant.jpg&width=800&height=1000" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>"

निगमन

अस्मिन् ब्लोग् मध्ये भवान् Java code snippets इत्यस्य उपयोगेन PDF इत्यस्य JPG मध्ये परिवर्तनस्य आश्चर्यजनकं कौशलं ज्ञातवान् । तथैव भवन्तः आदेशपङ्क्तिटर्मिनल् मार्गेण PDF इत्येतत् Image मध्ये रक्षितुं cURL आदेशानां उपयोगस्य विषये अपि ज्ञातवन्तः । एपिआइ द्वारा प्रस्तावितानि अन्यविस्मयकारीक्षमतानि ज्ञातुं उत्पाददस्तावेजीकरणं महान् स्रोतः अस्ति । अतः वयं सुझावमस्मत् यत् भवान् अस्माकं एपिआइ-इत्यस्य उपयोगं कर्तुं प्रयतस्व तथा च एपिआइ-इत्यस्य उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति चेत्, कृपया Free product support forum इत्यनेन सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु ।

सम्बन्धित लेख

विषये अधिकविवरणार्थं निम्नलिखितब्लॉग्स् द्रष्टुं अपि वयं अनुशंसयामः: