HTML to Image इति

जावा मध्ये HTML इत्येतत् Image मध्ये कथं परिवर्तयितुं शक्यते

HTML जालपृष्ठानां संरचनायै defacto प्रारूपं भवति तथा च एतत् मानकपाठस्वरूपेण सामग्रीं संगृह्णाति । HTML इत्यस्य अन्तः टैग्स् जालपुटस्य पृष्ठविन्यासं सामग्रीं च परिभाषयन्ति, यत्र पाठः, सारणीः, चित्राणि, हाइपरलिङ्क् च सन्ति, ये जालपुटे प्रदर्शिताः भवन्ति । परन्तु अन्तिमे अवलोकितम् यत् दुर्भावनापूर्णाः स्क्रिप्ट् HTML पृष्ठानां अन्तः निहिताः भवितुम् अर्हन्ति तथा च क्रॉस्-साइट् स्क्रिप्टिङ्ग् (XSS) सहितं विविध-विभिन्न-आक्रमण-प्रकारेषु उपयोक्तुं शक्यन्ते अतः अनेके संस्थाः/प्रणालीः अफलाइन मोड् मध्ये साझाकृतानां HTML सञ्चिकानां लोडिंग् अवरुद्धयन्ति । अतः एकं कार्ययोग्यं समाधानं HTML इत्येतत् Image प्रारूपे परिवर्तयितुं भवति । अस्मिन् लेखे वयं जावा मध्ये HTML इत्येतत् JPG इत्यत्र कथं परिवर्तयितुं शक्यते इति विवरणं चर्चां कर्तुं गच्छामः ।

HTML to Image Conversion API इति

वयं HTML to Image परिवर्तनं कर्तुं Aspose.HTML Cloud SDK for Java इत्यस्य उपयोगं कर्तुं गच्छामः । एतत् एपिआइ विद्यमानानाम् HTML सञ्चिकानां लोड् कर्तुं, परिवर्तनं च कर्तुं विशेषतां प्रदाति । तत्सह, एतत् PDF, XPS, DOCX, तथा च (JPEG, [PNG] सहितं चित्रस्वरूपेषु HTML प्रतिपादयितुं विशेषता अपि प्रदाति । 8, BMP, तथा TIFF)। अधुना कृपया SDK डाउनलोड् कृत्वा इन्स्टॉल कर्तुं स्वस्य maven build type project इत्यस्य pom.xml इत्यत्र निम्नलिखितपङ्क्तयः योजयन्तु ।

<dependency>
<groupId>com.aspose</groupId>
<artifactId>aspose-html-cloud</artifactId>
<version>20.7.0</version>
</dependency>

अग्रिमः प्रमुखः सोपानः GitHub अथवा Google खातेः उपयोगेन Aspose.Cloud dashboard मार्गेण अस्माकं क्लाउड् सेवानां निःशुल्कसदस्यता अस्ति । अथवा, केवलं नवीनं खातं रचयन्तु अपि च स्वस्य Client Credentials विवरणं प्राप्नुवन्तु ।

जावा मध्ये HTML JPG मध्ये कथं परिवर्तयितुं शक्यते

HTML इत्यस्य JPG मध्ये परिवर्तनस्य आवश्यकतां साधयितुं कृपया अधोलिखितानां निर्देशानां अनुसरणं कुर्वन्तु ।

  • सर्वप्रथमं अस्माभिः Configuration.setAPPSID तथा Configuration.setAPIKEY मेथड् इत्येतयोः विरुद्धं विवरणं निर्दिष्टव्यम्
  • द्वितीयं, वयं setBasePath(..), setAuthPath(..) इत्यस्य विवरणं सेट् कुर्मः तथा च setUserAgent(…) इत्येतत् WebKit इति निर्दिशन्ति
  • तृतीयम्, स्वस्य साहाय्यार्थं वयं setDebug(..) इत्येतत् सत्यं सेट् कर्तुं गच्छामः
  • अधुना ConversionApi क्लास् इत्यस्य एकं ऑब्जेक्ट् रचयन्तु
  • परिणामीसञ्चिकायाः सूचनायाः कृते मार्जिनविवरणं नाम च निर्दिशन्तु
  • अन्ते, रूपान्तरणप्रक्रियाम् आरभ्य GetConvertDocumentToImage(…) इति आह्वयन्तु । एषा पद्धतिः निवेशं HTML नाम, परिणामी चित्रस्वरूपं, मार्जिनं, आयामविवरणं च तर्करूपेण स्वीकुर्वति
// अधिकउदाहरणार्थं कृपया https://github.com/aspose-html-cloud/aspose-html-cloud-java इति सञ्चिकां पश्यन्तु

try
    {
    // https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
    String clientId = "bbf94a2c-6d7e-4020-b4d2-b9809741374e";
    String clientSecret = "1c9379bb7d701c26cc87e741a29987bb";
  
    // Api आह्वानार्थं विवरणम्
    com.aspose.html.Configuration.setAPP_SID(clientId);
    com.aspose.html.Configuration.setAPI_KEY(clientSecret);
    com.aspose.html.Configuration.setBasePath("https://api.aspose.cloud/v3.0");
    com.aspose.html.Configuration.setAuthPath("https://api.aspose.cloud/connect/token");
    com.aspose.html.Configuration.setUserAgent("WebKit");
    com.aspose.html.Configuration.setDebug(true);
        
    // Aspose.HTML Cloud API इत्यस्य एकं वस्तु रचयन्तु
    com.aspose.html.api.ConversionApi htmlApi = new ApiClient().createService(ConversionApi.class);
     	
    // मेघसञ्चयात् html दस्तावेजम्
    String name = "list.html";
    // परिणामी बिम्ब प्रारूप
    String outFormat = "PNG";
    	
    Integer width = 800; // Resulting image width.
    Integer height = 1000; // Resulting image height.
    Integer leftMargin = 10; // Left resulting image margin.
    Integer rightMargin = 10; // Right resulting image margin.
    Integer topMargin = 10; // Top resulting image margin.
    Integer bottomMargin = 10; // Bottom resulting image margin.
    Integer resolution = 300; // Resolution of resulting image.
    String folder = null; // The folder in the storage. Should exist.
    String storage = "Internal"; // Name of the storage. null
    	
    // HTMl तः JPG परिवर्तनार्थं API आह्वयन्तु
    retrofit2.Call<okhttp3.ResponseBody> call = htmlApi.GetConvertDocumentToImage(name, outFormat, width, height, leftMargin, rightMargin, topMargin, bottomMargin, resolution, folder, storage);
    
    // (परिणामं JPG स्थानीयड्राइव् मध्ये रक्षितुं वैकल्पिकं कस्टम् पद्धतिः)
    checkAndSave(call, "resultantFile.png");
  
    System.out.println("HTML to JPG conversion sucessfull !");
    }catch(Exception ex)
    {
        System.out.println(ex);
    }

cURL Commands इत्यस्य उपयोगेन HTML इत्येतत् JPG इत्यत्र परिवर्तयन्तु

Aspose.HTML Cloud APIs इत्येतत् आदेशपङ्क्तिटर्मिनल् इत्यस्य उपयोगेन cURL आदेशानां माध्यमेन अपि अभिगन्तुं शक्यते । परन्तु पूर्वापेक्षारूपेण प्रथमं भवतः व्यक्तिगतग्राहकप्रमाणपत्राधारितं JSON Web Token (JWT) जनयितुं आवश्यकम् । कृपया JWT टोकन उत्पन्नं कर्तुं निम्नलिखितम् आदेशं निष्पादयन्तु ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bbf94a2c-6d7e-4020-b4d2-b9809741374e&client_secret=1c9379bb7d701c26cc87e741a29987bb" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा JWT टोकन उत्पन्नं जातं चेत्, कृपया HTML to Image परिवर्तनं कर्तुं टर्मिनल् मध्ये निम्नलिखितम् आदेशं निष्पादयन्तु ।

curl -v -X GET "https://api.aspose.cloud/html/list.html/convert/image/JPG" \
-H  "accept: multipart/form-data" \
-H  "authorization: Bearer <JWT Token>"

निगमन

वयं Java code snippets इत्यस्य उपयोगेन HTML इत्यस्य Image मध्ये परिवर्तनं ज्ञातवन्तः तथा च cURL आदेशानां उपयोगेन HTML इत्यस्य JPG मध्ये परिवर्तनं कथं कर्तुं शक्नुमः इति विवरणं ज्ञातवन्तः। उत्पादः दस्तावेजनम् एपिआइ द्वारा प्रस्तावितानां अन्येषां आश्चर्यजनकक्षमतानां ज्ञातुं महान् स्रोतः अस्ति । अपि च, यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि कृपया Free product support forum इत्यनेन सह सम्पर्कं कर्तुं निःशङ्कः भवतु ।

सम्बन्धित लेख

विषये अधिकविवरणार्थं निम्नलिखितब्लॉग्स् द्रष्टुं अपि वयं अनुशंसयामः: