jpg to webp

जावा मध्ये jpg इत्येतत् webp इति परिवर्तयन्तु

अस्मिन् मार्गदर्शके वयं भवन्तं दर्शयामः यत् JPG, PNG, JPEG, तथा GIF इमेज प्रारूपं WebP इत्यत्र परिवर्तयितुं Java इत्यस्य उपयोगः कथं भवति । प्रक्रिया सरलं सरलं च अस्ति, तथा च भवतः विद्यमानजावा-अनुप्रयोगे सहजतया एकीकृत्य स्थापयितुं शक्यते । भवद्भ्यः एकं चित्रं परिवर्तयितुं वा बैच-प्रक्रिया बहु-प्रतिमासु वा, अस्माकं मार्गदर्शिका JPG -इत्येतत् WebP -इत्यत्र, PNG-इत्येतत् WebP-इत्यत्र, JPEG-इत्येतत् WebP-इत्यत्र, GIF-इत्येतत् WebP-इत्यत्र च सहजतया परिवर्तयितुं सुलभं करोति ।

वयं जानीमः यत् JPEG चित्राणि अत्यन्तं संपीडनीयाः, अत्यन्तं पोर्टेबलाः, प्रायः सर्वैः उपकरणैः सह सङ्गताः च सन्ति । अपि च, उच्च-संकल्पयुक्ताः JPEG-प्रतिमाः जीवन्ताः, रङ्गिणः च सन्ति । तथैव पीएनजी-मध्ये संपीडनं हानिरहितं भवति तथा च विस्तृत-उच्च-विपरीत-प्रतिमानां कृते तस्य उत्तमम् । परन्तु WebP प्रारूपं गूगलेन विकसितम् अस्ति तथा च जालपुटे चित्राणां कृते उत्तमं हानिरहितं हानिरहितं च संपीडनं प्रदातुं लोकप्रियं आधुनिकं चित्रस्वरूपम् अस्ति अस्य सामान्यतया JPG, PNG इत्यादीनां अपेक्षया बहु लघु (25%-34%) अतः वेबसाइट् शीघ्रं लोड् भवति। अधुना जावा मध्ये JPG इत्येतत् WebP मध्ये कथं परिवर्तयितुं शक्यते इति विषये विवरणं अन्वेषयामः ।

JPG तः WebP REST API पर्यन्तम्

Aspose.Imaging Cloud SDK for Java अस्माकं उत्तमसमाधानानाम् एकः अस्ति यः विश्वसनीयं चित्रसंसाधनं प्रतिबिम्बरूपान्तरणक्षमतां च प्रदाति । सरलसङ्केतपङ्क्तयः उपयुज्य स्वस्य जावा अनुप्रयोगे चित्रसंसाधनक्षमता (सम्पादनं परिवर्तनं च) प्रदातव्यम् । एपिआइ रास्टर इमेज्, फोटोशॉप् सञ्चिकाः, मेटाफाइल्स्, वेबपी प्रारूपं च संसाधितुं समर्थः अस्ति । अधुना अस्य लेखस्य व्याप्तेः अनुसारं वयं तस्य उपयोगं जावा अनुप्रयोगे jpg इत्येतत् webp इत्यत्र परिवर्तयितुं गच्छामः । अधुना प्रथमं सोपानं pom.xml (maven build type project) इत्यस्मिन् निम्नलिखितसूचनाः समाविष्ट्य अस्माकं java project इत्यस्मिन् API reference योजयितुं भवति ।

<repositories> 
    <repository>
        <id>aspose-cloud</id>
        <name>artifact.aspose-cloud-releases</name>
        <url>http://artifact.aspose.cloud/repo</url>
    </repository>   
</repositories>

<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-imaging-cloud</artifactId>
        <version>22.4</version>
    </dependency>
</dependencies>

एकदा Java परियोजनायां REST API सन्दर्भः योजितः जातः चेत्, कृपया Cloud Dashboard इत्यस्मात् स्वस्य क्लायन्ट् प्रमाणपत्राणि प्राप्नुवन्तु । अन्यथा, वैधं ईमेल-सङ्केतं उपयुज्य प्रथमं निःशुल्कं खातं पञ्जीकरणं कर्तव्यम् ।

जावा मध्ये JPG इत्येतत् WebP इत्यत्र परिवर्तयन्तु

अस्मिन् खण्डे वयं Java code snippet इत्यस्य उपयोगेन JPG to WebP conversion इत्यनेन सम्बद्धानां सर्वेषां विवरणानां चर्चां कर्तुं गच्छामः ।

  • प्रथमं, व्यक्तिगतप्रमाणपत्राणां उपयोगेन ImagingApi इत्यस्य एकं वस्तु रचयन्तु
  • द्वितीयं, readAllBytes(…) मेथड् इत्यस्य उपयोगेन JPG इमेज् लोड् कृत्वा returned value इत्येतत् byte[] array इत्यत्र pass कुर्वन्तु
  • तृतीयम्, JPEG इमेज् आर्गुमेण्ट् रूपेण प्रदातुं UploadFileRequest इत्यस्य एकं उदाहरणं रचयन्तु तथा च uploadFile(…) मेथड् इत्यस्य उपयोगेन क्लाउड् स्टोरेज् इत्यत्र अपलोड् कुर्वन्तु
  • अधुना ConvertImageRequest इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत् JPEG इमेज नाम तथा ‘webp’ प्रारूपं आर्गुमेण्ट् रूपेण गृह्णाति
  • JPG तः WebP परिवर्तनं कर्तुं convertImage(…) इति विधिं आह्वयन्तु । ततः आउटपुट् प्रतिक्रियाधारारूपेण प्रत्यागच्छति
  • अन्ते, FileOutputStream ऑब्जेक्ट् इत्यस्य उपयोगेन परिणामितं WebP स्थानीयड्राइव् मध्ये रक्षन्तु
// https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
String clientId = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
String clientSecret = "4d84d5f6584160cbd91dba1fe145db14";

// create Imaging object इति
ImagingApi imageApi = new ImagingApi(clientSecret, clientId);

// स्थानीयड्राइवतः इनपुट् JPEG इमेज् लोड् कुर्वन्तु
File file1 = new File("butterfly-yellow.jpeg");
byte[] imageStream = Files.readAllBytes(file1.toPath());
			
// सञ्चिका अपलोड् अनुरोध वस्तु रचयन्तु
UploadFileRequest uploadRequest = new UploadFileRequest("input.jpg",imageStream,null);
// jpg चित्रं Cloud storage इत्यत्र अपलोड् कुर्वन्तु
imageApi.uploadFile(uploadRequest);

// WebP इति आउटपुट् प्रारूपं निर्दिशन्तु
String format = "webp";

// Image conversion request object रचयन्तु
ConvertImageRequest convertImage = new ConvertImageRequest("input.jpg", format, null, null);
// JPG इत्येतत् WebP इत्यत्र परिवर्त्य प्रतिक्रियाधारायां आउटपुट् प्रत्यागच्छति
byte[] resultantImage = imageApi.convertImage(convertImage);

// परिणामितं WebP स्थानीयड्राइव् मध्ये रक्षन्तु
FileOutputStream fos = new FileOutputStream("/Users/nayyer/Documents/" + "output.webp");
fos.write(resultantImage);
fos.close();
jpg to webp

चित्रम्:- JPG to WebP परिवर्तनपूर्वावलोकनम्

जावा मध्ये PNG तः WebP यावत्

Cloud storage इत्यस्य उपयोगं विना वयं PNG to WebP conversion कथं कर्तुं शक्नुमः इति विवरणं चर्चां कुर्मः । स्रोतप्रतिबिम्बं स्थानीयड्राइवतः लोड् भवति तथा च रूपान्तरणानन्तरं परिणामी सञ्चिका स्थानीयहार्डड्राइव् इत्यत्र अपि संगृहीता भवति ।

  • प्रथमं व्यक्तिगतप्रमाणपत्राणां उपयोगेन ImagingApi इत्यस्य एकं वस्तु रचयन्तु
  • द्वितीयं, readAllBytes(…) मेथड् इत्यस्य उपयोगेन PNG इमेज् लोड् कृत्वा byte[] array इत्यत्र पास कुर्वन्तु
  • तृतीयम्, CreateConvertedImageRequest इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत् PNG इमेज नाम तथा webp प्रारूपं तर्करूपेण गृह्णाति ।
  • अधुना PNG तः WebP परिवर्तनं कर्तुं createConvertedImage(…) इति मेथड् आह्वयन्तु । आउटपुट् प्रतिक्रियाधारारूपेण प्रत्यागच्छति
  • अन्ते, FileOutputStream ऑब्जेक्ट् इत्यस्य उपयोगेन परिणामितं WenP इत्येतत् स्थानीयड्राइव् मध्ये रक्षन्तु
// https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
String clientId = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
String clientSecret = "4d84d5f6584160cbd91dba1fe145db14";

// create Imaging object इति
ImagingApi imageApi = new ImagingApi(clientSecret, clientId);

// स्थानीयड्राइवतः PNG चित्रं लोड् कुर्वन्तु
File file1 = new File("source.png");
byte[] imageStream = Files.readAllBytes(file1.toPath());
			
// WebP इति आउटपुट् प्रारूपं निर्दिशन्तु
String format = "webp";

// Image conversion request object रचयन्तु
CreateConvertedImageRequest convertRequest = new CreateConvertedImageRequest(imageStream,format,null,null);
// PNG इत्येतत् WebP इत्यत्र परिवर्त्य प्रतिक्रियाधारायां आउटपुट् प्रत्यागच्छति
byte[] resultantImage = imageApi.createConvertedImage(convertRequest);

// परिणामितं WebP स्थानीयड्राइव् मध्ये रक्षन्तु
FileOutputStream fos = new FileOutputStream("/Users/nayyer/Documents/" + "output.webp");
fos.write(resultantImage);
fos.close();

नोट्:- परिणामितं WebP क्लाउड् स्टोरेज इत्यत्र रक्षितुं CreateConvertedImageRequest इत्यस्य ऑब्जेक्ट् निर्माय WebP मार्गविवरणं पारयन्तु । अस्मिन् दृष्टिकोणे, स्थानीयड्राइव् मध्ये आउटपुट् स्ट्रीम् संग्रहीतुं अन्तिमः सोपानः त्यक्तः भविष्यति ।

cURL Commands इत्यस्य उपयोगेन WebP कृते GIF इति

जावा कोड् इत्येतस्मात् परं REST API cURL आदेशैः अपि अभिगन्तुं शक्यते । अतः अस्मिन् विभागे वयं cURL आदेशानां उपयोगेन GIF to WebP परिवर्तनं कर्तुं गच्छामः । अधुना पूर्वापेक्षा निम्नलिखित-आदेशस्य उपयोगेन JWT-प्रवेश-टोकन् (क्लायन्ट्-प्रमाणपत्राधारितं) जनयितुं भवति ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

एकदा JWT उत्पन्नं जातं चेत्, कृपया GIF to WebP रूपान्तरणं कर्तुं निम्नलिखितम् आदेशं निष्पादयन्तु तथा च आउटपुट् स्थानीयड्राइव् मध्ये रक्षन्तु

curl -X -v GET "https://api.aspose.cloud/v3.0/imaging/UpdateGIFSampleImage.gif/convert?format=webp" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT>" \
-o "output.webp"

निगमन

लेखे जावा इत्यस्य उपयोगेन JPG इत्येतत् WebP, PNG इत्येतत् WebP तथा GIF इत्येतत् WebP इत्यत्र परिवर्तनस्य सर्वाणि आवश्यकानि विवरणानि प्रदत्तानि सन्ति । तस्मिन् एव काले वयं cURL आदेशानां उपयोगेन GIF इत्यस्य WebP मध्ये परिवर्तनस्य पदानि अपि ज्ञातवन्तः । कृपया अवगच्छन्तु यत् वयं भवन्तं उत्पादप्रलेखनम् अन्वेष्टुं बहु प्रोत्साहयामः यत् सूचनायाः आश्चर्यजनकः स्रोतः अस्ति। इदानीं REST API द्वारा प्रदत्तानां अन्येषां रोमाञ्चकारीणां विशेषतानां विषये भवन्तं बोधयिष्यति ।

अपि च, भवान् SwaggerUI (जाल-ब्राउजर्-अन्तर्गतं) मार्गेण एपिआइ-विशेषतानां परीक्षणं कर्तुं अपि विचारयितुं शक्नोति तथा च यदि भवान् स्रोत-सङ्केतं डाउनलोड् कर्तुं परिवर्तनं च कर्तुं प्रवृत्तः भवति तर्हि GitHub (तस्य प्रकाशितम्) इत्यस्मात् अभिगन्तुं शक्यते एमआईटी अनुज्ञापत्रस्य अन्तर्गतम्)। अन्तिमे, यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि कृपया निःशुल्कं उत्पादसमर्थनमञ्चम् मार्गेण द्रुतसमाधानार्थं अस्माभिः सह सम्पर्कं कर्तुं न संकोचयतु ।

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।