webp to jpg

जावा मध्ये Webp इत्येतत् JPEG इति परिवर्तयन्तु

WebP इति लोकप्रियं आधुनिकं चित्रस्वरूपं यत् जालपुटे चित्राणां कृते उत्तमं हानिरहितं हानिरहितं च संपीडनं प्रदाति । इदं चित्रस्वरूपं गूगलेन विकसितम् अस्ति, JPEG, PNG, GIF सञ्चिकास्वरूपयोः प्रतिस्थापनरूपेण अभिप्रेतम् । एतत् हानियुक्तं हानिरहितं च संपीडनं, एनिमेशनं, अल्फा पारदर्शितां च समर्थयति । ते अपि लोकप्रियाः सन्ति यतोहि WebP सञ्चिका सामान्यतया पारम्परिक JPEG इत्यस्मात् बहु लघुः भवति अतः वेबसाइट् द्रुततरं लोड् भवन्ति तथा च उपयोक्तृभ्यः उत्तमं अनुभवं ददति । तथापि, अनेके पारम्परिकप्रणालीषु अद्यापि भण्डारणस्य संसाधनार्थं च रास्टरप्रतिबिम्बस्वरूपस्य आवश्यकता भवति अतः, अस्माकं मम WebP to JPG बल्करूपान्तरणं कर्तुं आवश्यकता अस्ति । अतः अस्मिन् लेखे वयं WebP इत्येतत् JPG, WebP इत्येतत् PNG तथा WebP इत्येतत् GIF प्रारूपेषु प्रोग्रामेटिकरूपेण कथं परिवर्तयितुं शक्यते इति विवरणं चर्चां कर्तुं गच्छामः ।

WebP तः JPG REST API पर्यन्तम्

अस्माकं REST आधारितं समाधानं Aspose.Imaging Cloud SDK for Java एकं विश्वसनीयं चित्रसंसाधनं चित्ररूपान्तरणं च API अस्ति । अस्य एपिआइ इत्यस्य साहाय्येन भवान् स्वस्य अनुप्रयोगे चित्रसंसाधनक्षमताम् (सम्पादनं परिवर्तनं च) कार्यान्वितुं शक्नोति । एतत् रास्टर इमेज्, फोटोशॉप् सञ्चिकाः, मेटाफाइल्स् इत्यादीनि प्रारूपाणि यथा WebP प्रारूपं समर्थयति । अतः अस्य लेखस्य व्याप्तेः अनुसारं वयं WebP इत्यस्य JPEG मध्ये परिवर्तनार्थं एतस्य API इत्यस्य उपयोगं कर्तुं गच्छामः । अधुना SDK उपयोगेन सह आरम्भं कर्तुं अस्माकं java project इत्यस्मिन् pom.xml (maven build type project) इत्यस्मिन् निम्नलिखितसूचनाः समाविष्ट्य तस्य सन्दर्भं योजयितुं आवश्यकम् ।

<repositories> 
    <repository>
        <id>aspose-cloud</id>
        <name>artifact.aspose-cloud-releases</name>
        <url>http://artifact.aspose.cloud/repo</url>
    </repository>   
</repositories>

<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-imaging-cloud</artifactId>
        <version>22.4</version>
    </dependency>
</dependencies>

एकदा Java परियोजनायां REST API सन्दर्भः योजितः जातः चेत्, कृपया Cloud Dashboard इत्यस्मात् स्वस्य क्लायन्ट् प्रमाणपत्राणि प्राप्नुवन्तु । अन्यथा, वैधं ईमेल-सङ्केतं उपयुज्य प्रथमं निःशुल्कं खातं पञ्जीकरणं कर्तव्यम् ।

जावा मध्ये WebP JPEG मध्ये परिवर्तयन्तु

Java code snippet इत्यस्य उपयोगेन WebP इत्येतत् JPG format इत्यत्र कथं लोड् करणं परिवर्तयितुं च विवरणं चर्चां कुर्मः ।

  • प्रथमं, व्यक्तिगतप्रमाणपत्राणां उपयोगेन ImagingApi इत्यस्य एकं वस्तु रचयन्तु
  • द्वितीयं, readAllBytes(…) मेथड् इत्यस्य उपयोगेन WebP इमेज् लोड् कृत्वा byte[] array मध्ये पास कुर्वन्तु
  • तृतीयम्, WebP इमेज् आर्गुमेण्ट् रूपेण प्रदातुं UploadFileRequest इत्यस्य एकं उदाहरणं रचयन्तु तथा च uploadFile(…) मेथड् इत्यस्य उपयोगेन क्लाउड् स्टोरेज् इत्यत्र अपलोड् कुर्वन्तु
  • अधुना ConvertImageRequest इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत् WebP इमेज् नाम JPG प्रारूपं च आर्गुमेण्ट् रूपेण गृह्णाति
  • WebP इत्येतत् JPEG प्रारूपे परिवर्तयितुं convertImage(…) इति मेथड् आह्वयन्तु । आउटपुट् प्रतिक्रियाधारारूपेण प्रत्यागच्छति
  • अन्ते, FileOutputStream ऑब्जेक्ट् इत्यस्य उपयोगेन परिणामितं JPG स्थानीयड्राइव् मध्ये रक्षन्तु
// https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
String clientId = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
String clientSecret = "4d84d5f6584160cbd91dba1fe145db14";

// create Imaging object इति
ImagingApi imageApi = new ImagingApi(clientSecret, clientId);

// स्थानीयड्राइवतः WebP इमेज लोड् कुर्वन्तु
File file1 = new File("WEBPSampleImage.webp");
byte[] imageStream = Files.readAllBytes(file1.toPath());
			
// सञ्चिका अपलोड् अनुरोध वस्तु रचयन्तु
UploadFileRequest uploadRequest = new UploadFileRequest("source.webp",imageStream,null);
// WebP चित्रं Cloud storage इत्यत्र अपलोड् कुर्वन्तु
imageApi.uploadFile(uploadRequest);

// JPEG इति आउटपुट् प्रारूपं निर्दिशन्तु
String format = "jpg";

// Image conversion request object रचयन्तु
ConvertImageRequest convertImage = new ConvertImageRequest("source.webp", format, null, null);
// WebP इत्येतत् JPEG इत्यत्र परिवर्त्य प्रतिक्रियाधारायां आउटपुट् प्रत्यागच्छति
byte[] resultantImage = imageApi.convertImage(convertImage);

// परिणामी JPG स्थानीयड्राइव् मध्ये रक्षन्तु
FileOutputStream fos = new FileOutputStream("/Users/nayyer/Documents/" + "Converted.jpg");
fos.write(resultantImage);
fos.close();

उपरि उदाहरणे प्रयुक्तं नमूना WebP चित्रं WEBPSampleImage.webp इत्यस्मात् अपि च Converted.jpg इत्यस्मात् आउटपुट् डाउनलोड् कर्तुं शक्यते ।

webp to jpg

चित्रम्:- WebP to JPG परिवर्तनपूर्वावलोकनम्

जावा मध्ये WebP तः PNG यावत्

अस्मिन् खण्डे Cloud storage इत्यस्य उपयोगं विना WebP इत्येतत् PNG प्रारूपे कथं परिवर्तयितुं शक्यते इति विवरणं चर्चा कृता अस्ति ।

  • प्रथमं व्यक्तिगतप्रमाणपत्राणां उपयोगेन ImagingApi इत्यस्य एकं वस्तु रचयन्तु
  • द्वितीयं, readAllBytes(…) मेथड् इत्यस्य उपयोगेन WebP इमेज् लोड् कृत्वा byte[] array मध्ये पास कुर्वन्तु
  • तृतीयम्, CreateConvertedImageRequest इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत् WebP इमेज् नाम pNG प्रारूपं च आर्गुमेण्ट् रूपेण गृह्णाति ।
  • अधुना WebP इत्येतत् PNG मध्ये परिवर्तयितुं createConvertedImage(…) इति मेथड् आह्वयन्तु । आउटपुट् प्रतिक्रियाधारारूपेण प्रत्यागच्छति
  • अन्ते, FileOutputStream ऑब्जेक्ट् इत्यस्य उपयोगेन परिणामितं PNG स्थानीयड्राइव् मध्ये रक्षन्तु
// https://dashboard.aspose.cloud/ इत्यस्मात् ClientID तथा ClientSecret प्राप्तुं शक्नुवन्ति।
String clientId = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
String clientSecret = "4d84d5f6584160cbd91dba1fe145db14";

// create Imaging object इति
ImagingApi imageApi = new ImagingApi(clientSecret, clientId);

// स्थानीयड्राइवतः WebP इमेज लोड् कुर्वन्तु
File file1 = new File("WEBPSampleImage.webp");
byte[] imageStream = Files.readAllBytes(file1.toPath());
			
// PNG इति आउटपुट् प्रारूपं निर्दिशन्तु
String format = "png";

// Image conversion request object रचयन्तु
CreateConvertedImageRequest convertRequest = new CreateConvertedImageRequest(imageStream,format,null,null);
// WebP इत्येतत् PNG इत्यत्र परिवर्त्य प्रतिक्रियाधारायां आउटपुट् प्रत्यागच्छति
byte[] resultantImage = imageApi.createConvertedImage(convertRequest);

// परिणामितं PNG स्थानीयड्राइव् मध्ये रक्षन्तु
FileOutputStream fos = new FileOutputStream("/Users/nayyer/Documents/" + "Converted.png");
fos.write(resultantImage);
fos.close();

नोट्:- यदि अस्माकं परिणामी PNG क्लाउड् स्टोरेज इत्यत्र सेव् कर्तुं आवश्यकं भवति तर्हि CreateConvertedImageRequest इत्यस्य ऑब्जेक्ट् रचयन्ते समये PNG मार्गविवरणं पारयन्तु । अस्मिन् दृष्टिकोणे, स्थानीयड्राइव् मध्ये आउटपुट् स्ट्रीम् संग्रहीतुं अन्तिमः सोपानः त्यक्तः भविष्यति ।

cURL Commands इत्यस्य उपयोगेन WebP तः GIF यावत्

REST API cURL आदेशानां माध्यमेन अपि अभिगन्तुं शक्यते, अतः अस्मिन् विभागे, वयं cURL आदेशानां उपयोगेन WebP to GIF परिवर्तनं कर्तुं गच्छामः । अधुना पूर्वापेक्षा निम्नलिखित-आदेशस्य उपयोगेन JWT-प्रवेश-टोकनं (क्लायन्ट्-प्रमाणपत्राधारितं) जनयितुं भवति ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

JWT उत्पन्नस्य अनन्तरं कृपया WebP to GIF परिवर्तनं कर्तुं निम्नलिखितम् आदेशं निष्पादयन्तु ।

curl -v -X GET "https://api.aspose.cloud/v3.0/imaging/WEBPSampleImage.webp/convert?format=GIF" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \
-o "Converted,gif"

निगमन

अस्मिन् लेखे WebP JPEG मध्ये, WebP PNG मध्ये कथं परिवर्तयितुं शक्यते तथा च REST API इत्यस्य उपयोगेन WebP to GIF परिवर्तनं कथं करणीयम् इति विषये सर्वाणि आवश्यकानि विवरणानि व्याख्यातानि सन्ति । वयं WebP इत्येतत् JPG इत्यत्र प्रोग्रामेटिकरूपेण परिवर्तयितुं वा cURL आदेशानां उपयोगेन webp इत्येतत् gif इत्यत्र परिवर्तयितुं वा पदानि ज्ञातवन्तः । वयं भवन्तं उत्पाददस्तावेजीकरणं अन्वेष्टुं बहु प्रोत्साहयामः यत् एपिआइ द्वारा प्रस्तावितानां अन्येषां रोमाञ्चकारीणां विशेषतानां विषये ज्ञातुं सूचनायाः आश्चर्यजनकः स्रोतः अस्ति।

भवान् जालपुटस्य अन्तः SwaggerUI मार्गेण एपिआइ-विशेषतानां परीक्षणं कर्तुं अपि विचारयितुं शक्नोति तथा च यदि भवान् Cloud SDK इत्यस्य स्रोतसङ्केतं डाउनलोड् कर्तुं परिवर्तनं च कर्तुं प्रवृत्तः अस्ति तर्हि GitHub (MIT अनुज्ञापत्रस्य अन्तर्गतं प्रकाशितम्) इत्यत्र उपलभ्यते । . अन्तिमे, यदि भवान् एपिआइ-उपयोगं कुर्वन् किमपि समस्यां सम्मुखीभवति, तर्हि भवान् मुक्त-[उत्पाद-समर्थन-मञ्च]]9 मार्गेण द्रुत-समाधानार्थं अस्माकं समीपं गन्तुं विचारयितुं शक्नोति ।

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।