word to jpg इति

जावा मध्ये Word इत्यस्य JPG इति परिवर्तनं कुर्वन्तु

Microsoft Word भवन्तं पत्राणि, प्रतिवेदनानि च इत्यादीनि सरलं Word संसाधनदस्तावेजं निर्मातुं समर्थयति । भवान् वर्णं, क्लिप् आर्ट् योजयितुं, विविधैः फॉन्ट्-आकारैः च लिखितुं, टेबल्, बॉर्डर्स् & बुलेट्-स्वरूपणं च योजयितुं शक्नोति । तथापि Word दस्तावेजं(DOC,DOCX) द्रष्टुं अस्माकं विशिष्टानि अनुप्रयोगाः आवश्यकाः यथा MS Word, OpenOffice इत्यादीनि कदाचित् एतानि दस्तावेजानि पोर्टेबल-उपकरणैः द्रष्टुं बहु कठिनं भवति ( मोबाईल फ़ोन आदि)। अतः एकं व्यवहार्यं समाधानं Word इत्यस्य Image प्रारूपेण (JPG, PNG,GIF इत्यादिषु) परिवर्तनं भवति । अतः अस्मिन् लेखे वयं Java REST API इत्यस्य उपयोगेन Word इत्यस्य JPG मध्ये परिवर्तनं कथं करणीयम् इति विवरणं अन्वेष्टुं गच्छामः ।

शब्दतः JPG परिवर्तनं REST API

Word दस्तावेजानां निर्माणं, सम्पादनं, परिवर्तनं च विविधरूपेण समर्थितस्वरूपेषु कृते वयं Aspose.Words Cloud इति नामकं REST आधारितं समाधानं विकसितवन्तः An जावा अनुप्रयोगे समानानां Word दस्तावेजसंसाधनक्षमतानां उपयोगाय अस्माभिः Aspose.Words Cloud SDK for Java इत्यस्य उपयोगेन प्रयासः करणीयः । अधुना अस्य SDK इत्यस्य उपयोगाय अस्माकं Java project इत्यस्मिन् pom.xml (maven build type project) इत्यस्मिन् निम्नलिखितसूचनाः समाविष्ट्य तस्य सन्दर्भं योजयितुं आवश्यकम् ।

<repositories> 
    <repository>
        <id>aspose-cloud</id>
        <name>artifact.aspose-cloud-releases</name>
        <url>http://artifact.aspose.cloud/repo</url>
    </repository>   
</repositories>

<dependencies>
    <dependency>
        <groupId>com.aspose</groupId>
        <artifactId>aspose-words-cloud</artifactId>
        <version>22.12.0</version>
    </dependency>
</dependencies>

एकदा Java Cloud SDK सन्दर्भः योजितः जातः चेत्, कृपया Cloud Dashboard इत्यस्मात् स्वस्य क्लायन्ट् प्रमाणपत्राणि प्राप्नुवन्तु । अन्यथा प्रथमं भवद्भिः निःशुल्कं खातं पञ्जीकरणं करणीयम्, वैधं ईमेल-सङ्केतं उपयुज्य ।

जावा मध्ये Word इत्यस्य JPG इति परिवर्तनं कुर्वन्तु

अस्मिन् खण्डे वयं जावा इत्यस्य उपयोगेन Word इत्यस्य JPG मध्ये परिवर्तनस्य चरणानां तत्सम्बद्धानां विवरणानां च चर्चां कर्तुं गच्छामः ।

  • WordsApi ऑब्जेक्ट् इत्यस्य निर्माणेन आरभत यत्र वयं personalized credentials इत्येतत् arguments इत्यस्य रूपेण पारयामः
  • द्वितीयं, readAllBytes(…) मेथड् इत्यस्य उपयोगेन input Word document लोड् कृत्वा प्रत्यागतं मूल्यं byte[] array मध्ये पारयन्तु
  • तृतीयम्, ConvertDocumentRequest इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत् input Word document इत्यस्य नाम, JPG format तथा resultant file इत्यस्य नाम तर्करूपेण गृह्णाति
  • अन्ते Word तः JPG परिवर्तनं कर्तुं convertDocument(…) इति मेथड् आह्वयन्तु । ततः परिणामितं चित्रं मेघभण्डारणस्थाने संगृह्यते
// अधिकसङ्केतस्निपेट् कृते कृपया https://github.com/aspose-words-cloud/aspose-words-cloud-java इति पश्यन्तु

try
    {
        String clientId = "bb959721-5780-4be6-be35-ff5c3a6aa4a2";
	String clientSecret = "4d84d5f6584160cbd91dba1fe145db14";
		    
	// यदि baseUrl शून्यं भवति तर्हि WordsApi पूर्वनिर्धारितं https://api.aspose.cloud इत्यस्य उपयोगं करोति
	WordsApi wordsApi = new WordsApi(clientId, clientSecret, null);
			
        // स्थानीयप्रणाल्याः शब्ददस्तावेजं लोडयन्तु
        File file1 = new File("test_multi_pages.docx");

        // input word document इत्यस्य सामग्रीं पठन्तु
        byte[] documentStream = Files.readAllBytes(file1.toPath());
  
        // परिणामी बिम्ब प्रारूप
        String format = "jpg";

        // create Document conversion request यत्र वयं परिणामी सञ्चिकानाम प्रदामः
        ConvertDocumentRequest convertRequest = new ConvertDocumentRequest(documentStream,format, "Converted.jpg",null, null, null);
  
        // शब्दतः jpg प्रति परिवर्तनं कुर्वन्तु
        wordsApi.convertDocument(convertRequest);
      
    }catch(Exception ex)
    {
	System.out.println(ex);
    }
word to jpg इति

चित्रम्:- शब्दतः PDF परिवर्तनस्य पूर्वावलोकनम्

उपरिष्टाद् उदाहरणे प्रयुक्तं इनपुट् WebP चित्रं testmultipages.docx इत्यस्मात् डाउनलोड् कर्तुं शक्यते ।

cURL Commands इत्यस्य उपयोगेन DOC तः JPG पर्यन्तं

DOC इत्यस्य JPG इत्यत्र परिवर्तनस्य अन्यः उपायः cURL आदेशानां माध्यमेन अस्ति । अतः अस्माकं प्रथमं निम्नलिखित आदेशस्य उपयोगेन JWT access token (client credentials इत्यस्य आधारेण) जनयितुं ततः DOC to JPG अथवा DOCX to JPG conversion कर्तुं आवश्यकम् ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bb959721-5780-4be6-be35-ff5c3a6aa4a2&client_secret=4d84d5f6584160cbd91dba1fe145db14" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

कृपया ज्ञातव्यं यत् निम्नलिखित आदेशाः इनपुट् Word दस्तावेजं मेघभण्डारणस्थाने उपलब्धं भवेत् इति अपेक्षन्ते । रूपान्तरणस्य अनन्तरं वयं परिणामितं JPG इमेज् स्थानीयड्राइव् मध्ये सेव् कर्तुं शक्नुमः

curl -v -X GET "https://api.aspose.cloud/v4.0/words/test_multi_pages.docx?format=jpg" \
-H  "accept: application/octet-stream" \
-H  "Authorization: Bearer <JWT Token>" \
-o output.jpg

वयं परिणामीसञ्चिकां क्लाउड् स्टोरेज् इत्यत्र रक्षितुं अपि विचारयितुं शक्नुमः तदर्थं च, अस्माभिः outPath पैरामीटर् इत्यस्य मूल्यं प्रदातव्यम् ।

curl -v -X GET "https://api.aspose.cloud/v4.0/words/test_multi_pages.docx?format=jpg&outPath=newOutput.jpg" \
-H  "accept: application/octet-stream" \
-H  "Authorization: Bearer <JWT Token>"

निगमन

अस्मिन् लेखे वयं जावा इत्यस्य उपयोगेन अपि च cURL आदेशानां माध्यमेन Word इत्यस्य JPG इत्यत्र परिवर्तनस्य विशेषतां अन्वेषितवन्तः । भवान् जालपुटस्य अन्तः SwaggerUI इत्यस्य माध्यमेन एपिआइ-परीक्षणमपि कर्तुं शक्नोति तथा च, तत्सह, भवान् उत्पाददस्तावेजीकरणं इत्यस्य अन्वेषणं कर्तुं विचारयितुं शक्नोति । एपिआइ-द्वारा प्रदत्तानां अन्येषां रोमाञ्चकारीणां विशेषतानां विषये सूचनानां आश्चर्यजनकः स्रोतः अस्ति ।

यदि भवान् Cloud SDK इत्यस्य स्रोतसङ्केतं डाउनलोड् कर्तुं परिवर्तयितुं च इच्छति तर्हि GitHub (MIT अनुज्ञापत्रस्य अन्तर्गतं प्रकाशितम्) इत्यत्र उपलभ्यते । अन्तिमे, कस्यापि समस्यायाः सन्दर्भे अथवा अस्माकं एपिआइ-सम्बद्धे किञ्चित् अधिकं स्पष्टता/सूचना आवश्यकी चेत्, कृपया निःशुल्क उत्पादसमर्थनमञ्च मार्गेण द्रुतसमाधानार्थं अस्मान् समीपं गच्छन्तु

सम्बन्धित लेख

अधिकं ज्ञातुं कृपया निम्नलिखितलिङ्कानि पश्यन्तु।