Ruby Cloud SDK इत्यस्य उपयोगेन Word to PDF Converter Online इत्यस्य विकासं कुर्वन्तु। DOCX to PDF अथवा DOC to PDF ऑनलाइन करणीयम्

docx pdf मध्ये कथं परिवर्तयितव्यम् ? | सर्वोत्तम शब्द से pdf परिवर्तक | Aspose.शब्द मेघ माणिक SDK.

docx to pdf कथं परिवर्तयितव्यम् - Top word to pdf converter

अवलोकनम्

DOCX Microsoft Word दस्तावेजानां कृते सुप्रसिद्धं प्रारूपम् अस्ति तथा च Microsoft Word 2007 इत्यनेन सह प्रवर्तितम् अस्ति Docx open XML इत्यस्य आधारेण अस्ति तथा च Docx सञ्चिकाः Word 2007 इत्यनेन उद्घाटयितुं शक्यन्ते यदा, PDF is a दस्तावेजानां प्रतिनिधित्वार्थं पोर्टेबलदस्तावेजस्वरूपम् । एडोब सिस्टम्स् इत्यनेन विकसितं बहुमुखी सञ्चिकास्वरूपम् अस्ति, तत्र किमपि संख्यायां फन्ट्, चित्राणि च भवितुम् अर्हन्ति । एतत् दस्तावेजसञ्चिकानां निर्माणस्य, प्रस्तुतीकरणस्य, मुद्रक-सज्जस्य निर्गमस्य स्थानान्तरणस्य च सुलभं, विश्वसनीयं मार्गं प्रदाति ।

किं भवान् DOCX सञ्चिकां PDF सञ्चिकायां परिवर्तयितुम् इच्छति? अनेकाः word document processing applications Word इत्येतत् Pdf file format इत्यत्र परिवर्तयितुं क्षमताम् उपलभ्यन्ते । परन्तु एतस्याः समग्रप्रक्रियायाः कृते अनुप्रयोगस्य स्थापनायाः प्रयासः अपि च अनुज्ञापत्रव्ययस्य आवश्यकता वर्तते । परन्तु यदा केवलं एकं कार्यं कर्तुं आवश्यकं भवति तदा सम्पूर्णस्य उत्पादस्य अनुज्ञापत्रस्य मूल्यं किमर्थं दातव्यम्। अपि च, एतादृशेन विपण्यउपलब्धसॉफ्टवेयरेन बल्करूपान्तरणकार्यक्रमाः कर्तुं न शक्यन्ते । एतादृशेषु सर्वेषु सन्दर्भेषु Aspose.Words Cloud API सुलभं द्रुतं च सञ्चिकास्वरूपप्रक्रियाकरणं कर्तुं कार्ये आगच्छति ।

Aspose.Words DOCX to PDF Converter app तत्क्षणमेव मुक्त-स्रोतस्य Ruby SDK इत्यस्य साहाय्येन भवतः DOCX सञ्चिकाः PDF प्रारूपेण परिवर्तयति। एते SDKs तथा साधनानि Aspose.Words इत्यत्र विकासकैः परिपालिताः भवन्ति तथा च Aspose.Words Cloud API भवतः अनुप्रयोगेन सह एकीकृत्य सर्वाधिकं सुलभं मार्गं प्रददति। एतेन निःशुल्केन Ruby SDK-उपकरणेन भवान् स्वस्य DOCX सञ्चिकाः PDF सञ्चिकायां सहजतया परिवर्तयितुं शक्नोति । Aspose.Words भवन्तं DOCX Documents इत्येतत् उच्चनिष्ठया तत्क्षणमेव PDFs मध्ये परिवर्तयितुं सहायकं भवति। Aspose Cloud REST API इत्यस्य उपयोगेन उन्नतसञ्चिकास्वरूपप्रक्रियाकरणं कर्तुं शक्यते । अपि च, अस्य पृष्ठस्य अधः उत्पन्नं उपयोगाय सज्जं cURL कोडस्निपेट् उदाहरणं द्रष्टुं शक्नुवन्ति ।

Aspose अनेकमञ्चानां प्रोग्रामिंगभाषाणां च अनुप्रयोगेषु दस्तावेजस्वचालनस्य एकीकरणाय अनेकविकल्पान् समर्थयति । अस्मिन् लेखे वयं निम्नलिखितविषयाणां विस्तरेण चर्चां कर्तुं गच्छामः। अन्वेषणं कुर्मः।

DOC to PDF रूपान्तरण एपिआइ

Aspose.Words document converter इत्यनेन भवान् स्वस्य सञ्चिकाः DOCX तः PDF मध्ये उच्चगुणवत्तायां परिवर्तयितुं शक्नोति । Aspose.Words Cloud API इत्येतत् DOC, DOCX, DOCM, DOTX, RTF, ODT, OTT इत्यादयः बहवः । aspose रूपान्तरणप्रौद्योगिक्याः उपयोगेन अग्रणी Word दस्तावेजस्वरूपाणां निर्माणं, परिवर्तनं, परिवर्तनं च कर्तुं रोमाञ्चकारी समाधानम् अस्ति । भवन्तः शीघ्रमेव अतीव सटीकं रूपान्तरणफलं प्राप्नुयुः ।

अस्य एपिआइ इत्यस्य साहाय्येन वयं MS Office स्वचालनस्य अन्यस्य वा निर्भरतायाः उपयोगं विना Word to PDF इत्यस्य अपि च अन्यस्वरूपेषु परिवर्तनक्रियाः कर्तुं शक्नुमः । अस्माकं ग्राहकानाम् सुविधायै विशिष्टानि प्रोग्रामिंगभाषा SDKs विकसितानि येन भवान् स्वस्य अनुप्रयोगसङ्केतस्य अन्तः एव एपिआइ-इत्येतत् अभिगन्तुं शक्नोति । अस्मिन् लेखे अस्माकं बलं Aspose.Words Cloud SDK for Ruby इत्यत्र अस्ति यत् Ruby विकासकान् Ruby अनुप्रयोगेषु Word दस्तावेजसंसाधनक्षमतां शीघ्रं सुलभतया च कार्यान्वितुं सक्षमं कृत्वा, शून्यप्रारम्भिकव्ययेन सह

Aspose.Words Ruby SDK कथं संस्थाप्यते?

Aspose.Words Cloud REST API इत्यनेन सह संवादार्थं Ruby SDK इत्यस्य उपयोगाय प्रथमं अस्माकं प्रणाल्यां संस्थापनं करणीयम् । Ruby SDK शून्यप्रारम्भिकव्ययेन RubyGem (अनुशंसितम्) इति रूपेण अपि च GitHub इत्यस्मात् डाउनलोड् कर्तुं उपलभ्यते । एकदा भवतां Ruby runtime विन्यस्तं कृत्वा, कृपया word docx to pdf converter कृते Ruby अनुप्रयोगे द्रुतं सुलभं च संस्थापनं कर्तुं टर्मिनल् मध्ये निम्नलिखित आदेशं निष्पादयन्तु

gem 'aspose_words_cloud', '~> 22.3'
# or install directly
gem install aspose_words_cloud

परन्तु Ruby 2.6 अथवा ततः परं कृते Aspose.Words Cloud SDK इत्यस्य संस्थापनं कर्तुं पूर्वं भवद्भिः स्वस्य प्रणाल्यां निम्नलिखितनिर्भरतासंकुलं संस्थापनीयम् ।

# Following are the runtime dependencies to setup aspose_words_cloud
faraday 1.4.3 >= 1.4.1
marcel 1.0.1 >= 1.0.0
multipart-parser 0.1.1 >= 0.1.1
# Development dependencies is
minitest 5.14.4 ~> 5.11, >= 5.11.3

Ruby कृते एतत् SDK पूर्णपठनलेखनप्रवेशसहितं २० तः अधिकानि दस्तावेजसम्बद्धानि प्रारूपाणि समर्थयति । अधिकविवरणार्थं कृपया aspose cloud documentation website इति सञ्चिकां पश्यन्तु ।

Aspose.Cloud खाता सदस्यता व्याख्यातम्

Ruby वातावरणस्य सर्वाणि निर्भरतासंकुलं संस्थापयित्वा, अग्रिमः सोपानः Doc तः Pdf परिवर्तनार्थं Aspose.Words क्लाउड् APIs कृते आह्वानं कर्तुं ClientID तथा ClientSecret विवरणं प्राप्तुं भवति REST APIs इत्यस्य उपभोगं प्रत्यक्षतया cURL इत्यादिभिः केनचित् rest client मार्गेण अथवा cloud SDKs इत्यस्य उपयोगेन कर्तुं विकल्पद्वयं वर्तते । अतः, प्रथमं सोपानं Aspose.Cloud dashboard इत्यत्र गत्वा खातं निर्मातव्यम् । यदि भवतां समीपे Google अथवा Microsoft खाता अस्ति तर्हि केवलं Google अथवा Microsoft बटनं नुत्वा Sign Up कुर्वन्तु। अन्यथा आवश्यकसूचनाः प्रदातुं create new account इति Sign Up लिङ्क् नुदन्तु ।

क्लाउड् स्पेस डैशबोर्ड् मध्ये प्रवेशं कृत्वा वामपार्श्वपट्टिकायां Applications ट्याब् नुदन्तु । अधुना अधः स्क्रॉलं कुर्वन्तु, अधोलिखिते चित्रे यथा दर्शितं तथा Create New Application इति बटन् नुदन्तु ।

दस्तावेजं pdf परिवर्तकं यावत्

अधुना अधोलिखिते चित्रे यथा दर्शितं तथा स्वस्य पूर्वनिर्धारितं भण्डारणं चित्वा स्वस्य नूतनं अनुप्रयोगं रचयन्तु । तृतीयपक्षस्य मेघभण्डारणं कथं विन्यस्तुं मार्गदर्शिकायाः अनुसरणं कृत्वा भवान् स्वस्य दत्तांशसञ्चिकाः अपलोड् कर्तुं तृतीयपक्षस्य भण्डारणं अपि विन्यस्तुं शक्नोति ।

सर्वाधिकं लोकप्रियं दस्तावेजं docx to pdf converter अनुप्रयोगम्

अधुना, अधोलिखिते चित्रे दर्शितवत् Client Id तथा Client Secret इत्येतयोः प्रतिलिपिं कर्तुं Client Credentials विभागं प्रति अधः स्क्रॉल कुर्वन्तु ।

सर्वाधिकं लोकप्रियदस्तावेजस्य docx to pdf converter ruby अनुप्रयोगस्य कृते क्लायन्ट् प्रमाणपत्रम्

एतेषां Client Credentials इत्यस्य उपयोगः DOCX to PDF converter कृते Aspose.Words cloud APIs कृते API Calls कर्तुं भविष्यति। तदनन्तरं वयं पश्यामः यत् Ruby कृते Aspose.Words cloud SDK इत्यस्य उपयोगेन Word इत्यस्य PDF मध्ये परिवर्तनं कथं करणीयम् इति ।

माणिक्यां शब्दतः पीडीएफ परिवर्तकः{#शब्दतः पीडीएफ-रूपान्तरकः माणिक्ये}

ruby on rails अनुप्रयोगाय Ruby SDK इत्यस्य उपयोगेन MS Word सञ्चिकानां DOCX तः PDF पर्यन्तं परिवर्तनं कर्तुं अधोलिखितानां निर्देशानां अनुसरणं कुर्वन्तु ।

  1. प्रथमं सोपानं aspose cloud dashboard तः प्रतिलिपिकृतं ClientID तथा ClientSecret धारयन्तः ruby चराः निर्मातव्याः ।
  2. द्वितीयस्थाने AsposeWordsCloud विन्यासं रचयन्तु तथा ClientID, ClientSecret मूल्यानि पारयन्तु ।
  3. तृतीयं सोपानं WordsAPI इत्यस्य उदाहरणं निर्मातव्यम्
  4. तदनन्तरं UploadFileRequest() मेथड् इत्यस्य उपयोगेन स्रोतः DOCX सञ्चिकां क्लाउड् भण्डारणस्थाने अपलोड् कुर्वन्तु
  5. अधुना, ConvertDocumentRequest() इत्यस्य एकं ऑब्जेक्ट् रचयन्तु यत् इनपुट् DOCX नाम, परिणामी प्रारूपं आर्गुमेण्ट्रूपेण गृह्णाति
  6. अन्ते convertdocument() पद्धत्या DOCX to PDF रूपान्तरणप्रक्रिया आरभ्यताम् ।
# रत्नम् लोड् कुर्वन्तु, कृपया https://github.com/aspose-words-cloud/aspose-words-cloud-ruby इत्यत्र गच्छन्तु
require 'aspose_words_cloud'
# प्रोग्रामेटिकरूपेण Word इत्यस्य PDF मध्ये परिवर्तनं कथं करणीयम्।
# https://dashboard.aspose.cloud/applications इत्यस्मात् AppKey तथा AppSID प्रमाणपत्राणि प्राप्नुवन्तु
@app_client_id = "######-####-####-####-#########"
@app_client_secret = "##########################"
# WordsApi इत्यनेन सह Configuration गुणाः संयोजयन्तु
AsposeWordsCloud.configure do |config|
  config.client_data['ClientId'] = @app_client_id
  config.client_data['ClientSecret'] = @app_client_secret
end
# WordsApi इत्यस्य एकं उदाहरणं रचयन्तु
@words_api = WordsAPI.new
# DOCX सञ्चिकां निवेशयन्तु
@fileName = "mysample.docx"
# अन्तिमसञ्चिकास्वरूपम्
@format = "pdf"
# मूलदस्तावेजं स्वस्य चयनितमेघभण्डारणस्थाने अपलोड् कुर्वन्तु
@words_api.upload_file UploadFileRequest.new(File.new(@fileName, 'rb'), @fileName, nil)
# दस्तावेजरूपान्तरणमापदण्डान् परिभाषयन्तु initialize(दस्तावेजः, प्रारूपः, बहिः_मार्गः, सञ्चिका_नाम_क्षेत्रमूल्यं, भण्डारणं, फॉन्ट्_स्थानम्)
@request = ConvertDocumentRequest.new(File.new(@fileName, 'rb'), @format, nil, nil, nil, nil)
# DOCX to PDF रूपान्तरणप्रक्रिया आरभ्यताम्
@result = @words_api.convert_document(@request)
puts @result.to_s.inspect
# कन्सोल् मध्ये परिणामप्रतिक्रियां मुद्रयन्तु
puts("Document successfully converted to pdf")
# दस्तावेज परिवर्तनस्य उदाहरणं समाप्तं कुर्वन्तु

फलतः mysample.pdf परियोजनापुटस्य मूलस्थाने रक्षितं भविष्यति ।

cURL Commands इत्यस्य उपयोगेन Word तः PDF यावत्

अधुना cURL इत्यस्य उपयोगेन word document इत्यस्य pdf इत्यत्र परिवर्तनं कथं करणीयम् इति परीक्षयामः । cURL आदेशपङ्क्तिसाधनस्य उपयोगः सर्वरं प्रति REST APIs -इत्येतत् सर्वरं प्रति गन्तुं च भवति । यतः Aspose.Words Cloud APIs REST सिद्धान्तानुसारं विकसिताः सन्ति, अतः वयं परिवर्तनक्रियाः कर्तुं एतान् Cloud APIs उपयोक्तुं शक्नुमः । रूपान्तरणं कर्तुं वयं Aspose.Cloud dashboard इत्यस्मात् पुनः प्राप्तस्य ClientID तथा ClientSecret इत्यस्य आधारेण JSON Web Token (JWT) जनयिष्यामः । कृपया अधोलिखितवत् JWT टोकन उत्पन्नं कर्तुं टर्मिनल् मध्ये आदेशं निष्पादयन्तु ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=######-####-####-####-######&client_secret=#########################" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

अधुना वयं Word इत्यस्य PDF प्रारूपे परिवर्तयितुं below इत्यत्र JWT token इत्यस्य उपयोगं कर्तुं गच्छामः यत्र input DOCX file cloud storage इत्यत्र उपलभ्यते । ततः outPath पैरामीटर् परिणामी PDF दस्तावेजस्य स्थानं दर्शयति तथा च प्रारूपं परिणामितस्य pdf सञ्चिकायाः प्रारूपं भवति । GetDocumentWithFormat एपिआइ दस्तावेजरूपान्तरणार्थम् अस्ति तथा च doc-to-pdf.doc सञ्चिका सफलतया PDF प्रारूपे प्रतिपादिता अस्ति । क्लाउड् स्टोरेज् मध्ये doc-to-pdf.pdf इति नाम्ना सह रक्षितां सञ्चिकां परीक्षितुं शक्नुवन्ति ।

curl -X GET "https://api.aspose.cloud/v4.0/words/test_multi_pages.docx?format=pdf&outPath=doc-to-pdf.pdf" \
-H  "accept: application/octet-stream" \
-H  "Authorization: <PASTE HERE JWT Token>"

निगमन

उपर्युक्ते लेखे Word to PDF / DOCX to PDF / DOC to PDF इत्यनेन सम्बद्धाः सर्वे विवरणाः Aspose.Words Cloud SDK for Ruby इत्यस्य उपयोगेन चरणबद्धरूपेण व्याख्याताः सन्ति Aspose Cloud SDKs मुक्त-स्रोतः (MIT अनुज्ञापत्रस्य अन्तर्गतं प्रकाशितम्) अस्ति तथा च Ruby कृते Aspose.Words cloud SDK इत्यस्य सम्पूर्णः कोडः GitHub इत्यत्र उपलभ्यते ।

यदि भवतां कृते best DOCX to PDF Converter इत्यस्य विषये किमपि प्रश्नं, सुझावः, टिप्पणी वा अस्ति तर्हि समर्थनं मञ्चम् इत्यत्र गन्तुं निःशङ्कं भवन्तु । भवान् अस्मान् सामाजिकमाध्यमेषु Facebook, LinkedIn, Twitter च अनुसरणं कर्तुं शक्नोति।

अन्वेषण

वयं निम्नलिखितसम्बद्धानि लिङ्कानि अपि द्रष्टुं अनुशंसयामः।