Python SDK इत्यस्य उपयोगेन Excel इत्यस्य PDF मध्ये ऑनलाइन परिवर्तनं कथं करणीयम् इति ज्ञातव्यम् । XLS PDF मध्ये रक्षन्तु ।

Excel इत्यस्य PDF मध्ये परिवर्तनं कुर्वन्तु

Excel परिवर्तनं PDF मध्ये | XLS तः PDF रूपान्तरण API

अस्मिन् लेखे वयं Python SDK इत्यस्य उपयोगेन Excel इत्येतत् PDF इत्यत्र कथं परिवर्तयितुं शक्यते इति विवरणं चर्चां कर्तुं गच्छामः । वयं Excel spreadsheets इत्यस्य उपयोगं कुर्मः data sets इत्यस्य संग्रहणं, व्यवस्थितीकरणं, अनुसरणं च कर्तुं । लेखाधिकारिणः, दत्तांशविश्लेषकाः, अन्ये च व्यावसायिकाः अस्य उपयोगः भवति । परन्तु एताः सञ्चिकाः द्रष्टुं अस्माकं कृते MS Excel, OpenOffice Calc इत्यादीनां विशिष्टस्य अनुप्रयोगस्य आवश्यकता वर्तते तथापि यदि वयं Excel इत्यस्य PDF मध्ये रक्षामः तर्हि कस्मिन् अपि मञ्चे कस्मिन् अपि उपकरणे च द्रष्टुं शक्यते

Excel to PDF परिवर्तन एपिआइ

Aspose.Cells Cloud इति REST API अस्ति यत् excel सञ्चिकानां निर्माणं, सम्पादनं, PDF इत्यादिसमर्थितस्वरूपेषु परिवर्तनं च कर्तुं क्षमतां प्रदाति । पायथन् अनुप्रयोगे एतानि विशेषतानि उपयोक्तुं कृपया Aspose.Cells Cloud SDK for Python इत्यस्य उपयोगं कर्तुं प्रयतध्वम् । कृपया SDK संस्थापनार्थं कन्सोल् मध्ये निम्नलिखित आदेशस्य उपयोगं कुर्वन्तु:

pip install asposecellscloud

अग्रिमः सोपानः Aspose Cloud खातं निर्मातुम् तथा च क्लायन्ट् प्रमाणपत्रविवरणं प्राप्तुं भवति । एतानि प्रमाणपत्राणि क्लाउड् सेवाभिः सह सम्बद्धतां प्राप्तुं तथा च क्लाउड् भण्डारणात् दस्तावेजान् प्राप्तुं आवश्यकानि सन्ति ।

Excel इत्येतत् Python इत्यनेन PDF इत्यत्र परिवर्तयन्तु

कृपया Python कोडस्निपेट् इत्यस्य उपयोगेन Excel इत्यस्य PDF प्रारूपे परिवर्तनार्थं अधोलिखितानां चरणानां अनुसरणं कुर्वन्तु ।

  • क्लायन्ट् प्रमाणपत्राणां उपयोगेन CellsApi इत्यस्य वस्तु रचयन्तु
  • ouptut प्रारूपं PDF इति निर्दिश्य स्ट्रिंग् ऑब्जेक्ट् रचयन्तु
  • Excel इत्यस्य PDF मध्ये परिवर्तनार्थं cellsworkbookgetworkbook(…) मेथड् आह्वयन्तु
# अधिकसङ्केतनमूनानां कृते कृपया https://github.com/aspose-cells-cloud/aspose-cells-cloud-python इति सञ्चिकां पश्यन्तु
def Excel2CSV():
    try:
        client_secret = "1c9379bb7d701c26cc87e741a29987bb"
        client_id = "bbf94a2c-6d7e-4020-b4d2-b9809741374e"
        
        # CellsApi instnace आरभत
        cellsApi = asposecellscloud.CellsApi(client_id,client_secret)

        # input Excel कार्यपुस्तिका
        input_file = "Book1.xlsx"
        # परिणामी प्रारूप
        format = "PDF"
        # परिणामी सञ्चिकानाम
        output = "Converted.pdf"

        # रूपान्तरणसञ्चालनं आरभ्य एपिआइ आह्वयन्तु
        response = cellsApi.cells_workbook_get_workbook(name = input_file, format=format, out_path=output) 

        # कन्सोल् मध्ये प्रतिक्रियासङ्केतं मुद्रयन्तु
        print(response)

    except ApiException as e:
        print("Exception while calling CellsApi: {0}".format(e))
        print("Code:" + str(e.code))
        print("Message:" + e.message)
एक्सेल तः PDF पर्यन्तम्

चित्रम् १:- Excel to PDF परिवर्तनपूर्वावलोकनम्।

उपर्युक्ते उदाहरणे प्रयुक्ताः नमूनासञ्चिकाः Book1.xlsx तथा Converted.pdf इत्यस्मात् डाउनलोड् कर्तुं शक्यन्ते ।

cURL Commands इत्यस्य उपयोगेन XLS तः PDF यावत्

REST APIs इत्येतत् कस्मिन् अपि मञ्चे cURL आदेशैः सहजतया प्राप्तुं शक्यते । यतः Aspose.Cells Cloud REST आर्किटेक्चर इत्यत्र विकसितम् अस्ति, अतः वयं cURL आदेशानां उपयोगेन XLS to PDF conversion अपि कर्तुं शक्नुमः । अतः प्रथमं अस्माभिः client credentials इत्यस्य आधारेण JWT access token इत्येतत् जनयितुं आवश्यकम् । कृपया निम्नलिखित आदेशं निष्पादयन्तु ।

curl -v "https://api.aspose.cloud/connect/token" \
-X POST \
-d "grant_type=client_credentials&client_id=bbf94a2c-6d7e-4020-b4d2-b9809741374e&client_secret=1c9379bb7d701c26cc87e741a29987bb" \
-H "Content-Type: application/x-www-form-urlencoded" \
-H "Accept: application/json"

अधुना xls इत्येतत् pdf मध्ये online परिवर्तयितुं निम्नलिखितम् आदेशं निष्पादयितुं आवश्यकम् ।

curl -v -X GET "https://api.aspose.cloud/v3.0/cells/Book1.xlsx?format=PDF&isAutoFit=true&onlySaveTable=false&outPath=Converted.pdf&checkExcelRestriction=true" \
-H  "accept: application/json" \
-H  "authorization: Bearer <JWT Token>" \
-d{}

निगमन

अस्मिन् ब्लोग् मध्ये वयं Python code snippets इत्यस्य उपयोगेन Excel to PDF परिवर्तनस्य चरणानां विषये चर्चां कृतवन्तः । तस्मिन् एव काले वयं cURL आदेशानां उपयोगेन Excel इत्यस्य PDF मध्ये रक्षितुं विकल्पान् अन्वेषितवन्तः । Python SDK इत्यस्य सम्पूर्णं स्रोतसङ्केतं GitHub इत्यस्मात् डाउनलोड् कर्तुं शक्यते । अन्येषां रोमाञ्चकारीविशेषतानां विषये अधिकं ज्ञातुं Programmers Guide अन्वेष्टुं अपि वयं अनुशंसयामः ।

यदि भवतां किमपि सम्बन्धितं प्रश्नं भवति अथवा अस्माकं एपिआइ-उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि कृपया Free Technical Support forum मार्गेण अस्माभिः सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु ।

सम्बन्धित लेख

अधिकं ज्ञातुं निम्नलिखितलिङ्कानि द्रष्टुं अत्यन्तं अनुशंसितम्