Heroku Node.js App इत्यस्मिन् Aspose.Email Cloud इत्यस्य उपयोगेन ईमेल प्रेषणम्

heroku node.js app कथं सेटअप कर्तव्यम्, तथा च Node.js अनुप्रयोगे ईमेल प्रेषणार्थं Aspose.Email Cloud इत्यस्य उपयोगः कथं करणीयः इति विषये एकं पाठ्यक्रमम्।

अयं ब्लोग् भवन्तं Heroku इत्यत्र Node.js एप् कथं परिनियोजितव्यमिति मार्गदर्शनं करोति । तथा, लेखः भवन्तं Aspose.Email Cloud इति अवगन्तुं साहाय्यं करोति, तथा च ईमेलप्रेषणार्थं तस्य उपयोगः कथं करणीयः इति। लेखः कल्पयति यत् भवतां समीपे पूर्वमेव निःशुल्कं Heroku खाता सेटअपं अस्ति तथा च Node.js तथा NPM स्थानीयरूपेण संस्थापितम् अस्ति । आरभामः !

हेरोकु सेटअप

आरम्भार्थं प्रथमं Heroku Command Line Interface (CLI) संस्थापयितुं आवश्यकम् । Heroku CLI इत्यस्य उपयोगः विविधानि स्केलेबिलिटी कार्याणि प्रबन्धयितुं, निष्पादयितुं च भवति । भवान् एतस्य उपयोगेन ऐड-ऑन्स् प्रावधानं कर्तुं, स्वस्य अनुप्रयोगस्य लॉग् द्रष्टुं, स्वस्य अनुप्रयोगं स्थानीयरूपेण चालयितुं च शक्नोति । यदि भवान् macOS इत्यस्य उपयोगं करोति तर्हि तस्य संस्थापनार्थं Homebrew इत्यस्य उपयोगं कर्तुं शक्नोति अथवा आधिकारिकं Heroku इति स्थलं गन्तुं शक्नोति ।

brew install heroku/brew/heroku

एकदा संस्थापनं कृत्वा भवान् स्थानीयरूपेण उपयोक्तुं Heroku प्रमाणीकर्तुं निम्नलिखितम् आदेशं चालयितुं शक्नोति ।

heroku login
heroku: Press any key to open up the browser to login or q to exit
 ›   Warning: If browser does not open, visit
 ›   https://cli-auth.heroku.com/auth/browser/\*\*\*
heroku: Waiting for login...
Logging in... done
Logged in as me@example.com

एषः आदेशः प्रमाणीकरणार्थं भवतः ब्राउजर् Heroku प्रवेशपृष्ठं प्रति उद्घाटयति । Heroku तथा git इत्येतयोः आदेशयोः सम्यक् कार्यं कर्तुं एतत् आवश्यकम् अस्ति

Aspose.Email Cloud इति सेटअप कुर्वन्तु

Aspose.Email Cloud एकः Cloud SDK अस्ति यत् क्लाउड् ईमेल & समर्थनं प्रेषयितुं, प्राप्तुं, योजयितुं, ध्वजं दातुं, परिवर्तयितुं च क्लाउड् मध्ये ईमेल संग्रहणार्थं फोल्डर् संरचना निर्मातुं शक्नोति। इदं उपयोगाय सुलभं द्रुतं च एपिआइ, यत् अतिरिक्तं सॉफ्टवेयरं संस्थापनस्य आवश्यकता नास्ति । एपिआइ अनेकानि प्रोग्रामिंग् भाषाः समर्थयति, यथा C#, Java, PHP, Python, Ruby & Typescript इति । SDK कथं संस्थाप्यते इति ज्ञातुं कृपया official guide इत्यस्मिन् निर्देशान् अनुसरणं कुर्वन्तु ।

Aspose.Email Cloud इत्यस्य उपयोगेन ईमेल प्रेषणम्

भवान् पूर्वमेव Node.js संस्थापितवान् इति कल्पयित्वा, कृपया स्वस्य अनुप्रयोगस्य कृते निर्देशिकां रचयन्तु ।

$ mkdir my-email-sending-app
$ cd my-email-sending-app
$ npm init
$ npm install express --save
$ npm install @asposecloud/aspose-email-cloud

अधुना स्वस्य main.js सञ्चिकायां निम्नलिखित कोड योजयन्तु

$ mkdir my-email-sending-app
$ cd my-email-sending-app
$ npm init
$ npm install express --save
$ npm install @asposecloud/aspose-email-cloud

add following code in your main.js file

//  SDK आयातयन्तु
const email = require('@asposecloud/aspose-email-cloud');
const express = require('express')
const app = express()
const port = 5000

// एप् प्रमाणपत्राणि सेटअप कुर्वन्तु 
const AsposeApp = {
    ClientId: '\*\*\*\*\*',
    ClientSecret: '\*\*\*\*\*',
}

// SDK सेटअप कुर्वन्तु
const api = new email.EmailCloud(AsposeApp.ClientId, AsposeApp.ClientSecret)

const credentials = new email.EmailClientAccountPasswordCredentials(
    'my@email.com', '\*\*\*\*\*');
const receiveAccountDto = new email.EmailClientAccount(
    'smtp.email.com', 465, 'SSLAuto', 'SMTP', credentials);

// ईमेल-प्रेषणार्थं ईमेल-खातं स्थापयन्तु
const smtpAccount = 'smtp.account';
const storageName = 'MyEmailStorage';
const accountFolder = 'MyEmailFolder';
const smtpLocation = new email.StorageFileLocation(
    storageName, accountFolder, smtpAccount);


app.get('/', async (req, res) => {
  res.send('Welcome to my email sending app in Node.js')
})

app.get('/setup-account', async (req, res) => {
    await api.client.account.save(new email.ClientAccountSaveRequest(smtpLocation, receiveAccountDto));
    res.send('Account setup successfully');
})

app.get('/send-email', async (req, res) => {
    // ईमेल खातेः उपयोगेन ईमेल प्रेषयन्तु
    const emaildto = new email.EmailDto();
    emaildto.from = new email.MailAddress('From address', 'example@gmail.com');
    emaildto.to = [new email.MailAddress('To address', 'to@aspose.com')];
    emaildto.subject = 'Some subject';
    emaildto.body = 'Some body';
    await api.client.message.send(
        new email.ClientMessageSendRequest(
            smtpLocation, new MailMessageDto(emaildto)));
    
    res.send('Email Sent Successfully');

});

app.listen(port, () => {
  console.log(\`Example app listening on port ${port}\`)
})

Heroku मध्ये Node.js App परिनियोजयन्तु

एकदा भवन्तः सर्वैः परिवर्तनैः सह कृत्वा स्वस्य एप् प्रकाशयितुं सज्जाः भवन्ति तदा भवन्तः स्वस्य परिवर्तनं Heroku मध्ये धक्कायितुं निम्नलिखित-आदेशानां उपयोगं कर्तुं शक्नुवन्ति ।

$ heroku create
Creating sharp-rain-871... done, stack is heroku-18
http://sharp-rain-871.herokuapp.com/ | https://git.heroku.com/sharp-rain-871.git
Git remote heroku added

इदं Heroku इत्यत्र git भण्डारं निर्मास्यति तथा च यत्किमपि भवन्तः अस्मिन् repo मध्ये धक्कायन्ति तत् भवतः Heroku अनुप्रयोगे परिनियोजितं भविष्यति ।

$ git push heroku main

इदानीं भवान् heroku open इति आदेशस्य उपयोगेन स्वस्य एप्लिकेशनं उद्घाटयितुं शक्नोति ।

निगमन

अस्मिन् लेखे वयं Heroku platform इत्यस्य विषये Heroku इत्यत्र Node.js application इत्यस्य उपयोगेन email प्रेषणस्य विषये च ज्ञातवन्तः । वयं Aspose.Email Cloud अपि अन्वेषितवन्तः, तथा च ईमेल ऑनलाइन प्रेषयितुं SMTP ईमेल क्लायन्ट् स्थापयितुं प्रयुक्तवन्तः । Aspose.Email Cloud केवलं ईमेल प्रेषणार्थं नास्ति। तस्य स्थाने, मेघे ईमेल संग्रहणार्थं फोल्डर् संरचना निर्मातुं क्लाउड् ईमेल & समर्थनं प्रेषयितुं, प्राप्तुं, योजयितुं, ध्वजं स्थापयितुं, परिवर्तयितुं च Cloud SDK अस्ति। इदं उपयोगाय सुलभं द्रुतं च एपिआइ, यत् अतिरिक्तं सॉफ्टवेयरं संस्थापनस्य आवश्यकता नास्ति । एपिआइ अनेकानि प्रोग्रामिंग् भाषाः समर्थयति, यथा C#, Java, PHP, Python, Ruby & Typescript इति । आशासे अयं लेखः भवतः साहाय्यं कृतवान्।

वयं Product Documentation इत्यस्य माध्यमेन Aspose.Email for Cloud इत्यस्य क्षमतां अन्वेष्टुं बहु अनुशंसयामः । अपि च, यदि एपिआइ इत्यस्य उपयोगं कुर्वन् किमपि समस्यां प्राप्नोति तर्हि कृपया Free product support forum इत्यस्य माध्यमेन सम्पर्कं कर्तुं निःशङ्कं भवन्तु ।

अन्वेषण