संस्कृत

जावाभाषायां OCR PDF Online। चित्र PDF अन्वेषणीय PDF मध्ये परिवर्तयन्तु

अद्यतनस्य डिजिटलजगति वयं विशालमात्रायां दत्तांशैः प्लाविताः स्मः, यस्य अधिकांशः PDF प्रारूपेण संगृहीतः अस्ति । परन्तु सर्वे PDF समानरूपेण न निर्मिताः, बहवः केवलं चित्राधारिताः सञ्चिकाः सन्ति येषां अन्वेषणं सम्पादनं वा कठिनम् अस्ति । अत्रैव OCR (Optical Character Recognition) आगच्छति OCR इत्यस्य शक्तिना भवान् इमेज-आधारित-पीडीएफ-इत्येतत् अन्वेषणीय-पीडीएफ-मध्ये सहजतया परिवर्तयितुं शक्नोति, येन तेषां अन्वेषणं, सम्पादनं, साझाकरणं च सुलभं भवति अस्मिन् ब्लोग् मध्ये वयं जावा इत्यस्य उपयोगेन इमेज पीडीएफ इत्येतत् अन्वेषणीयं पीडीएफ मध्ये परिवर्तयितुं OCR इत्यस्य उपयोगः कथं करणीयः इति अन्वेषयिष्यामः ।
· नायर शाहबाज · 5 min