संस्कृत

Python REST API इत्यस्य उपयोगेन PDF इत्यस्य Encrypt तथा Password Protect कथं करणीयम्

PDF सञ्चिकासु प्रायः संवेदनशीलसूचनाः भवन्ति, येषां रक्षणं आवश्यकम् अस्ति । अनधिकृतप्रवेशसम्पादनयोः PDF-रक्षणार्थं एन्क्रिप्शनं गुप्तशब्दसंरक्षणं च अत्यावश्यकं उपायाः सन्ति । अस्मिन् ब्लॉग्-पोष्ट् मध्ये वयं भवन्तं Python REST API इत्यस्य उपयोगेन PDF सञ्चिकानां एन्क्रिप्ट्-करणस्य, गुप्तशब्द-रक्षणस्य च प्रक्रियायाः मार्गदर्शनं करिष्यामः । भवन्तः गुप्तशब्दं योजयितुं, PDF सञ्चिकां ताडयितुं, सम्पादनात् सुरक्षितं कर्तुं च ज्ञास्यन्ति येन भवतः दस्तावेजाः सुरक्षिताः सुरक्षिताः च सन्ति । अस्माकं पदे पदे निर्देशान् अनुसृत्य अद्यैव स्वस्य PDF सञ्चिकानां रक्षणं कुर्वन्तु।
· नायर शाहबाज · 5 min